< 2 Corinthians 1 >

1 Paul, an apostle of Christ Jesus through the will of God, and Timothy our brother, to the assembly of God which is at Corinth, with all the saints who are in the whole of Achaia:
ii"svarasyecchayaa yii"sukhrii. s.tasya prerita. h paulastimathirbhraataa ca dvaavetau karinthanagarasthaayai ii"svariiyasamitaya aakhaayaade"sasthebhya. h sarvvebhya. h pavitralokebhya"sca patra. m likhata. h|
2 Grace to you and peace from God our Father and the Lord Jesus Christ.
asmaaka. m taatasye"svarasya prabhoryii"sukhrii. s.tasya caanugraha. h "saanti"sca yu. smaasu varttataa. m|
3 Blessed be the God and Father of our Lord Jesus Christ, the Father of mercies and God of all comfort,
k. rpaalu. h pitaa sarvvasaantvanaakaarii"svara"sca yo. asmatprabhoryii"sukhrii. s.tasya taata ii"svara. h sa dhanyo bhavatu|
4 who comforts us in all our affliction, that we may be able to comfort those who are in any affliction, through the comfort with which we ourselves are comforted by God.
yato vayam ii"svaraat saantvanaa. m praapya tayaa saantvanayaa yat sarvvavidhakli. s.taan lokaan saantvayitu. m "saknuyaama tadartha. m so. asmaaka. m sarvvakle"sasamaye. asmaan saantvayati|
5 For as the sufferings of Christ abound to us, even so our comfort also abounds through Christ.
yata. h khrii. s.tasya kle"saa yadvad baahulyenaasmaasu varttante tadvad vaya. m khrii. s.tena bahusaantvanaa. dhyaa api bhavaama. h|
6 But if we are afflicted, it is for your comfort and salvation. If we are comforted, it is for your comfort, which produces in you the patient enduring of the same sufferings which we also suffer.
vaya. m yadi kli"syaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte kli"syaamahe yato. asmaabhi ryaad. r"saani du. hkhaani sahyante yu. smaaka. m taad. r"sadu. hkhaanaa. m sahanena tau saadhayi. syete ityasmin yu. smaanadhi mama d. r.dhaa pratyaa"saa bhavati|
7 Our hope for you is steadfast, knowing that, since you are partakers of the sufferings, so you are also of the comfort.
yadi vaa vaya. m saantvanaa. m labhaamahe tarhi yu. smaaka. m saantvanaaparitraa. nayo. h k. rte taamapi labhaamahe| yato yuuya. m yaad. rg du. hkhaanaa. m bhaagino. abhavata taad. rk saantvanaayaa api bhaagino bhavi. syatheti vaya. m jaaniima. h|
8 For we don’t desire to have you uninformed, brothers, concerning our affliction which happened to us in Asia: that we were weighed down exceedingly, beyond our power, so much that we despaired even of life.
he bhraatara. h, aa"siyaade"se ya. h kle"so. asmaan aakraamyat ta. m yuuya. m yad anavagataasti. s.thata tanmayaa bhadra. m na manyate| tenaati"saktikle"sena vayamatiiva pii. ditaastasmaat jiivanarak. sa. ne nirupaayaa jaataa"sca,
9 Yes, we ourselves have had the sentence of death within ourselves, that we should not trust in ourselves, but in God who raises the dead,
ato vaya. m sve. su na vi"svasya m. rtalokaanaam utthaapayitarii"svare yad vi"svaasa. m kurmmastadartham asmaabhi. h praa. nada. n.do bhoktavya iti svamanasi ni"scita. m|
10 who delivered us out of so great a death, and does deliver, on whom we have set our hope that he will also still deliver us,
etaad. r"sabhaya"nkaraat m. rtyo ryo. asmaan atraayatedaaniimapi traayate sa ita. h paramapyasmaan traasyate. asmaakam etaad. r"sii pratyaa"saa vidyate|
11 you also helping together on our behalf by your supplication; that, for the gift given to us by means of many, thanks may be given by many persons on your behalf.
etadarthamasmatk. rte praarthanayaa vaya. m yu. smaabhirupakarttavyaastathaa k. rte bahubhi ryaacito yo. anugraho. asmaasu vartti. syate tatk. rte bahubhirii"svarasya dhanyavaado. api kaari. syate|
12 For our boasting is this: the testimony of our conscience that in holiness and sincerity of God, not in fleshly wisdom but in the grace of God, we behaved ourselves in the world, and more abundantly toward you.
apara nca sa. msaaramadhye vi"se. sato yu. smanmadhye vaya. m saa. msaarikyaa dhiyaa nahi kintvii"svarasyaanugrahe. naaku. tilataam ii"svariiyasaaralya ncaacaritavanto. atraasmaaka. m mano yat pramaa. na. m dadaati tena vaya. m "slaaghaamahe|
13 For we write no other things to you than what you read or even acknowledge, and I hope you will acknowledge to the end—
yu. smaabhi ryad yat pa. thyate g. rhyate ca tadanyat kimapi yu. smabhyam asmaabhi rna likhyate taccaanta. m yaavad yu. smaabhi rgrahii. syata ityasmaakam aa"saa|
14 as also you acknowledged us in part—that we are your boasting, even as you also are ours, in the day of our Lord Jesus.
yuuyamita. h puurvvamapyasmaan a. m"sato g. rhiitavanta. h, yata. h prabho ryii"sukhrii. s.tasya dine yadvad yu. smaasvasmaaka. m "slaaghaa tadvad asmaasu yu. smaakamapi "slaaghaa bhavi. syati|
15 In this confidence, I was determined to come first to you, that you might have a second benefit,
apara. m yuuya. m yad dvitiiya. m vara. m labhadhve tadarthamita. h puurvva. m tayaa pratyaa"sayaa yu. smatsamiipa. m gami. syaami
16 and by you to pass into Macedonia, and again from Macedonia to come to you, and to be sent forward by you on my journey to Judea.
yu. smadde"sena maakidaniyaade"sa. m vrajitvaa punastasmaat maakidaniyaade"saat yu. smatsamiipam etya yu. smaabhi ryihuudaade"sa. m pre. sayi. sye ceti mama vaa nchaasiit|
17 When I therefore planned this, did I show fickleness? Or the things that I plan, do I plan according to the flesh, that with me there should be the “Yes, yes” and the “No, no?”
etaad. r"sii mantra. naa mayaa ki. m caa ncalyena k. rtaa? yad yad aha. m mantraye tat ki. m vi. sayilokaiva mantrayaa. na aadau sviik. rtya pa"scaad asviikurvve?
18 But as God is faithful, our word toward you was not “Yes and no.”
yu. smaan prati mayaa kathitaani vaakyaanyagre sviik. rtaani "se. se. asviik. rtaani naabhavan etene"svarasya vi"svastataa prakaa"sate|
19 For the Son of God, Jesus Christ, who was preached among you by us—by me, Silvanus, and Timothy—was not “Yes and no,” but in him is “Yes.”
mayaa silvaanena timathinaa ce"svarasya putro yo yii"sukhrii. s.to yu. smanmadhye gho. sita. h sa tena sviik. rta. h punarasviik. rta"sca tannahi kintu sa tasya sviikaarasvaruupaeva|
20 For however many are the promises of God, in him is the “Yes.” Therefore also through him is the “Amen”, to the glory of God through us.
ii"svarasya mahimaa yad asmaabhi. h prakaa"seta tadartham ii"svare. na yad yat pratij naata. m tatsarvva. m khrii. s.tena sviik. rta. m satyiibhuuta nca|
21 Now he who establishes us with you in Christ and anointed us is God,
yu. smaan asmaa. m"scaabhi. sicya ya. h khrii. s.te sthaasnuun karoti sa ii"svara eva|
22 who also sealed us and gave us the down payment of the Spirit in our hearts.
sa caasmaan mudraa"nkitaan akaar. siit satyaa"nkaarasya pa. nakharuupam aatmaana. m asmaakam anta. hkara. ne. su nirak. sipacca|
23 But I call God for a witness to my soul, that to spare you, I didn’t come to Corinth.
apara. m yu. smaasu karu. naa. m kurvvan aham etaavatkaala. m yaavat karinthanagara. m na gatavaan iti satyametasmin ii"svara. m saak. si. na. m k. rtvaa mayaa svapraa. naanaa. m "sapatha. h kriyate|
24 We don’t control your faith, but are fellow workers with you for your joy. For you stand firm in faith.
vaya. m yu. smaaka. m vi"svaasasya niyantaaro na bhavaama. h kintu yu. smaakam aanandasya sahaayaa bhavaama. h, yasmaad vi"svaase yu. smaaka. m sthiti rbhavati|

< 2 Corinthians 1 >