< 1 Corinthians 8 >

1 Now concerning things sacrificed to idols: We know that we all have knowledge. Knowledge puffs up, but love builds up.
devaprasaade sarvve. saam asmaaka. m j naanamaaste tadvaya. m vidma. h| tathaapi j naana. m garvva. m janayati kintu premato ni. s.thaa jaayate|
2 But if anyone thinks that he knows anything, he doesn’t yet know as he ought to know.
ata. h ka"scana yadi manyate mama j naanamaasta iti tarhi tena yaad. r"sa. m j naana. m ce. s.titavya. m taad. r"sa. m kimapi j naanamadyaapi na labdha. m|
3 But anyone who loves God is known by him.
kintu ya ii"svare priiyate sa ii"svare. naapi j naayate|
4 Therefore concerning the eating of things sacrificed to idols, we know that no idol is anything in the world, and that there is no other God but one.
devataabaliprasaadabhak. sa. ne vayamida. m vidmo yat jaganmadhye ko. api devo na vidyate, eka"sce"svaro dvitiiyo naastiiti|
5 For though there are things that are called “gods”, whether in the heavens or on earth—as there are many “gods” and many “lords”—
svarge p. rthivyaa. m vaa yadyapi ke. sucid ii"svara iti naamaaropyate taad. r"saa"sca bahava ii"svaraa bahava"sca prabhavo vidyante
6 yet to us there is one God, the Father, of whom are all things, and we for him; and one Lord, Jesus Christ, through whom are all things, and we live through him.
tathaapyasmaakamadvitiiya ii"svara. h sa pitaa yasmaat sarvve. saa. m yadartha ncaasmaaka. m s. r.s. ti rjaataa, asmaaka ncaadvitiiya. h prabhu. h sa yii"su. h khrii. s.to yena sarvvavastuunaa. m yenaasmaakamapi s. r.s. ti. h k. rtaa|
7 However, that knowledge isn’t in all men. But some, with consciousness of an idol until now, eat as of a thing sacrificed to an idol, and their conscience, being weak, is defiled.
adhikantu j naana. m sarvve. saa. m naasti yata. h kecidadyaapi devataa. m sammanya devaprasaadamiva tad bhak. sya. m bhu njate tena durbbalatayaa te. saa. m svaantaani maliimasaani bhavanti|
8 But food will not commend us to God. For neither, if we don’t eat are we the worse, nor if we eat are we the better.
kintu bhak. syadravyaad vayam ii"svare. na graahyaa bhavaamastannahi yato bhu"nktvaa vayamutk. r.s. taa na bhavaamastadvadabhu"nktvaapyapak. r.s. taa na bhavaama. h|
9 But be careful that by no means does this liberty of yours become a stumbling block to the weak.
ato yu. smaaka. m yaa k. samataa saa durbbalaanaam unmaathasvaruupaa yanna bhavet tadartha. m saavadhaanaa bhavata|
10 For if a man sees you who have knowledge sitting in an idol’s temple, won’t his conscience, if he is weak, be emboldened to eat things sacrificed to idols?
yato j naanavi"si. s.tastva. m yadi devaalaye upavi. s.ta. h kenaapi d. r"syase tarhi tasya durbbalasya manasi ki. m prasaadabhak. sa. na utsaaho na jani. syate?
11 And through your knowledge, he who is weak perishes, the brother for whose sake Christ died.
tathaa sati yasya k. rte khrii. s.to mamaara tava sa durbbalo bhraataa tava j naanaat ki. m na vina. mk. syati?
12 Thus, sinning against the brothers, and wounding their conscience when it is weak, you sin against Christ.
ityanena prakaare. na bhraat. r.naa. m viruddham aparaadhyadbhiste. saa. m durbbalaani manaa. msi vyaaghaatayadbhi"sca yu. smaabhi. h khrii. s.tasya vaipariityenaaparaadhyate|
13 Therefore, if food causes my brother to stumble, I will eat no meat forever more, that I don’t cause my brother to stumble. (aiōn g165)
ato heto. h pi"sitaa"sana. m yadi mama bhraatu rvighnasvaruupa. m bhavet tarhyaha. m yat svabhraatu rvighnajanako na bhaveya. m tadartha. m yaavajjiivana. m pi"sita. m na bhok. sye| (aiōn g165)

< 1 Corinthians 8 >