< 1 Corinthians 7 >

1 Now concerning the things about which you wrote to me: it is good for a man not to touch a woman.
apara nca yu. smaabhi rmaa. m prati yat patramalekhi tasyottarametat, yo. sito. aspar"sana. m manujasya vara. m;
2 But, because of sexual immoralities, let each man have his own wife, and let each woman have her own husband.
kintu vyabhicaarabhayaad ekaikasya pu. msa. h svakiiyabhaaryyaa bhavatu tadvad ekaikasyaa yo. sito. api svakiiyabharttaa bhavatu|
3 Let the husband give his wife the affection owed her, and likewise also the wife her husband.
bhaaryyaayai bhartraa yadyad vitara. niiya. m tad vitiiryyataa. m tadvad bhartre. api bhaaryyayaa vitara. niiya. m vitiiryyataa. m|
4 The wife doesn’t have authority over her own body, but the husband does. Likewise also the husband doesn’t have authority over his own body, but the wife does.
bhaaryyaayaa. h svadehe svatva. m naasti bharttureva, tadvad bhartturapi svadehe svatva. m naasti bhaaryyaayaa eva|
5 Don’t deprive one another, unless it is by consent for a season, that you may give yourselves to fasting and prayer, and may be together again, that Satan doesn’t tempt you because of your lack of self-control.
upo. sa. napraarthanayo. h sevanaartham ekamantra. naanaa. m yu. smaaka. m kiyatkaala. m yaavad yaa p. rthaksthiti rbhavati tadanyo vicchedo yu. smanmadhye na bhavatu, tata. h param indriyaa. naam adhairyyaat "sayataan yad yu. smaan pariik. saa. m na nayet tadartha. m punarekatra milata|
6 But this I say by way of concession, not of commandment.
etad aade"sato nahi kintvanuj naata eva mayaa kathyate,
7 Yet I wish that all men were like me. However, each man has his own gift from God, one of this kind, and another of that kind.
yato mamaavastheva sarvvamaanavaanaamavasthaa bhavatviti mama vaa nchaa kintvii"svaraad ekenaiko varo. anyena caanyo vara itthamekaikena svakiiyavaro labdha. h|
8 But I say to the unmarried and to widows, it is good for them if they remain even as I am.
aparam ak. rtavivaahaan vidhavaa"sca prati mamaitannivedana. m mameva te. saamavasthiti rbhadraa;
9 But if they don’t have self-control, let them marry. For it’s better to marry than to burn with passion.
ki nca yadi tairindriyaa. ni niyantu. m na "sakyante tarhi vivaaha. h kriyataa. m yata. h kaamadahanaad vyuu. dhatva. m bhadra. m|
10 But to the married I command—not I, but the Lord—that the wife not leave her husband
ye ca k. rtavivaahaaste mayaa nahi prabhunaivaitad aaj naapyante|
11 (but if she departs, let her remain unmarried, or else be reconciled to her husband), and that the husband not leave his wife.
bhaaryyaa bhartt. rta. h p. rthak na bhavatu| yadi vaa p. rthagbhuutaa syaat tarhi nirvivaahaa ti. s.thatu sviiyapatinaa vaa sandadhaatu bharttaapi bhaaryyaa. m na tyajatu|
12 But to the rest I—not the Lord—say, if any brother has an unbelieving wife, and she is content to live with him, let him not leave her.
itaraan janaan prati prabhu rna braviiti kintvaha. m braviimi; kasyacid bhraaturyo. sid avi"svaasinii satyapi yadi tena sahavaase tu. syati tarhi saa tena na tyajyataa. m|
13 The woman who has an unbelieving husband, and he is content to live with her, let her not leave her husband.
tadvat kasyaa"scid yo. sita. h patiravi"svaasii sannapi yadi tayaa sahavaase tu. syati tarhi sa tayaa na tyajyataa. m|
14 For the unbelieving husband is sanctified in the wife, and the unbelieving wife is sanctified in the husband. Otherwise your children would be unclean, but now they are holy.
yato. avi"svaasii bharttaa bhaaryyayaa pavitriibhuuta. h, tadvadavi"svaasinii bhaaryyaa bhartraa pavitriibhuutaa; noced yu. smaakamapatyaanya"suciinyabhavi. syan kintvadhunaa taani pavitraa. ni santi|
15 Yet if the unbeliever departs, let there be separation. The brother or the sister is not under bondage in such cases, but God has called us in peace.
avi"svaasii jano yadi vaa p. rthag bhavati tarhi p. rthag bhavatu; etena bhraataa bhaginii vaa na nibadhyate tathaapi vayamii"svare. na "saantaye samaahuutaa. h|
16 For how do you know, wife, whether you will save your husband? Or how do you know, husband, whether you will save your wife?
he naari tava bharttu. h paritraa. na. m tvatto bhavi. syati na veti tvayaa ki. m j naayate? he nara tava jaayaayaa. h paritraa. na. m tvatte bhavi. syati na veti tvayaa ki. m j naayate?
17 Only, as the Lord has distributed to each man, as God has called each, so let him walk. So I command in all the assemblies.
ekaiko jana. h parame"svaraallabdha. m yad bhajate yasyaa ncaavasthaayaam ii"svare. naahvaayi tadanusaare. naivaacaratu tadaha. m sarvvasamaajasthaan aadi"saami|
18 Was anyone called having been circumcised? Let him not become uncircumcised. Has anyone been called in uncircumcision? Let him not be circumcised.
chinnatvag bh. rtvaa ya aahuuta. h sa prak. r.s. tatvak na bhavatu, tadvad achinnatvag bhuutvaa ya aahuuta. h sa chinnatvak na bhavatu|
19 Circumcision is nothing, and uncircumcision is nothing, but what matters is keeping God’s commandments.
tvakcheda. h saaro nahi tadvadatvakchedo. api saaro nahi kintvii"svarasyaaj naanaa. m paalanameva|
20 Let each man stay in that calling in which he was called.
yo jano yasyaamavasthaayaamaahvaayi sa tasyaamevaavati. s.thataa. m|
21 Were you called being a bondservant? Don’t let that bother you, but if you get an opportunity to become free, use it.
daasa. h san tva. m kimaahuuto. asi? tanmaa cintaya, tathaaca yadi svatantro bhavitu. m "saknuyaastarhi tadeva v. r.nu|
22 For he who was called in the Lord being a bondservant is the Lord’s free man. Likewise he who was called being free is Christ’s bondservant.
yata. h prabhunaahuuto yo daasa. h sa prabho rmocitajana. h| tadvad tenaahuuta. h svatantro jano. api khrii. s.tasya daasa eva|
23 You were bought with a price. Don’t become bondservants of men.
yuuya. m muulyena kriitaa ato heto rmaanavaanaa. m daasaa maa bhavata|
24 Brothers, let each man, in whatever condition he was called, stay in that condition with God.
he bhraataro yasyaamavasthaayaa. m yasyaahvaanamabhavat tayaa sa ii"svarasya saak. saat ti. s.thatu|
25 Now concerning virgins, I have no commandment from the Lord, but I give my judgment as one who has obtained mercy from the Lord to be trustworthy.
aparam ak. rtavivaahaan janaan prati prabho. h ko. apyaade"so mayaa na labdha. h kintu prabhoranukampayaa vi"svaasyo bhuuto. aha. m yad bhadra. m manye tad vadaami|
26 Therefore I think that because of the distress that is on us, it’s good for a man to remain as he is.
varttamaanaat kle"sasamayaat manu. syasyaanuu. dhatva. m bhadramiti mayaa budhyate|
27 Are you bound to a wife? Don’t seek to be freed. Are you free from a wife? Don’t seek a wife.
tva. m ki. m yo. siti nibaddho. asi tarhi mocana. m praaptu. m maa yatasva| ki. m vaa yo. sito mukto. asi? tarhi jaayaa. m maa gave. saya|
28 But if you marry, you have not sinned. If a virgin marries, she has not sinned. Yet such will have oppression in the flesh, and I want to spare you.
vivaaha. m kurvvataa tvayaa kimapi naapaaraadhyate tadvad vyuuhyamaanayaa yuvatyaapi kimapi naaparaadhyate tathaaca taad. r"sau dvau janau "saariirika. m kle"sa. m lapsyete kintu yu. smaan prati mama karu. naa vidyate|
29 But I say this, brothers: the time is short. From now on, both those who have wives may be as though they had none;
he bhraataro. ahamida. m braviimi, ita. h para. m samayo. atiiva sa. mk. sipta. h,
30 and those who weep, as though they didn’t weep; and those who rejoice, as though they didn’t rejoice; and those who buy, as though they didn’t possess;
ata. h k. rtadaarairak. rtadaarairiva rudadbhi"scaarudadbhiriva saanandai"sca niraanandairiva kret. rbhi"scaabhaagibhirivaacaritavya. m
31 and those who use the world, as not using it to the fullest. For the mode of this world passes away.
ye ca sa. msaare caranti tai rnaaticaritavya. m yata ihalekasya kautuko vicalati|
32 But I desire to have you to be free from cares. He who is unmarried is concerned for the things of the Lord, how he may please the Lord;
kintu yuuya. m yanni"scintaa bhaveteti mama vaa nchaa| ak. rtavivaaho jano yathaa prabhu. m parito. sayet tathaa prabhu. m cintayati,
33 but he who is married is concerned about the things of the world, how he may please his wife.
kintu k. rtavivaaho jano yathaa bhaaryyaa. m parito. sayet tathaa sa. msaara. m cintayati|
34 There is also a difference between a wife and a virgin. The unmarried woman cares about the things of the Lord, that she may be holy both in body and in spirit. But she who is married cares about the things of the world—how she may please her husband.
tadvad uu. dhayo. sito. anuu. dhaa vi"si. syate| yaanuu. dhaa saa yathaa kaayamanaso. h pavitraa bhavet tathaa prabhu. m cintayati yaa co. dhaa saa yathaa bharttaara. m parito. sayet tathaa sa. msaara. m cintayati|
35 This I say for your own benefit, not that I may ensnare you, but for that which is appropriate, and that you may attend to the Lord without distraction.
aha. m yad yu. smaan m. rgabandhinyaa parik. sipeya. m tadartha. m nahi kintu yuuya. m yadaninditaa bhuutvaa prabho. h sevane. abaadham aasaktaa bhaveta tadarthametaani sarvvaa. ni yu. smaaka. m hitaaya mayaa kathyante|
36 But if any man thinks that he is behaving inappropriately toward his virgin, if she is past the flower of her age, and if need so requires, let him do what he desires. He doesn’t sin. Let them marry.
kasyacit kanyaayaa. m yauvanapraaptaayaa. m yadi sa tasyaa anuu. dhatva. m nindaniiya. m vivaaha"sca saadhayitavya iti manyate tarhi yathaabhilaa. sa. m karotu, etena kimapi naaparaatsyati vivaaha. h kriyataa. m|
37 But he who stands steadfast in his heart, having no urgency, but has power over his own will, and has determined in his own heart to keep his own virgin, does well.
kintu du. hkhenaakli. s.ta. h ka"scit pitaa yadi sthiramanogata. h svamano. abhilaa. sasaadhane samartha"sca syaat mama kanyaa mayaa rak. sitavyeti manasi ni"scinoti ca tarhi sa bhadra. m karmma karoti|
38 So then both he who gives his own virgin in marriage does well, and he who doesn’t give her in marriage does better.
ato yo vivaaha. m karoti sa bhadra. m karmma karoti ya"sca vivaaha. m na karoti sa bhadratara. m karmma karoti|
39 A wife is bound by law for as long as her husband lives; but if the husband is dead, she is free to be married to whomever she desires, only in the Lord.
yaavatkaala. m pati rjiivati taavad bhaaryyaa vyavasthayaa nibaddhaa ti. s.thati kintu patyau mahaanidraa. m gate saa muktiibhuuya yamabhila. sati tena saha tasyaa vivaaho bhavitu. m "saknoti, kintvetat kevala. m prabhubhaktaanaa. m madhye|
40 But she is happier if she stays as she is, in my judgment, and I think that I also have God’s Spirit.
tathaaca saa yadi ni. spatikaa ti. s.thati tarhi tasyaa. h k. sema. m bhavi. syatiiti mama bhaava. h| aparam ii"svarasyaatmaa mamaapyanta rvidyata iti mayaa budhyate|

< 1 Corinthians 7 >