< Mark 9 >

1 And he sayde vnto them: Verely I saye vnto you: There be some of the that stonde here which shall not taste of deeth tyll they have sene the kyngdome of God come wt power.
अथ स तानवादीत् युष्मभ्यमहं यथार्थं कथयामि, ईश्वरराज्यं पराक्रमेणोपस्थितं न दृष्ट्वा मृत्युं नास्वादिष्यन्ते, अत्र दण्डायमानानां मध्येपि तादृशा लोकाः सन्ति।
2 And after. vi. dayes Iesus toke Peter Iames and Iohn and leede them vp into an hye mountayne out of ye waye alone and he was transfigured before them.
अथ षड्दिनेभ्यः परं यीशुः पितरं याकूबं योहन न्च गृहीत्वा गिरेरुच्चस्य निर्जनस्थानं गत्वा तेषां प्रत्यक्षे मूर्त्यन्तरं दधार।
3 And his rayment dyd shyne and was made very whyte even as snowe: so whyte as noo fuller can make apon the erth.
ततस्तस्य परिधेयम् ईदृशम् उज्ज्वलहिमपाणडरं जातं यद् जगति कोपि रजको न तादृक् पाणडरं कर्त्तां शक्नोति।
4 And ther apered vnto them Helyas with Moses: and they talked with Iesu.
अपर न्च एलियो मूसाश्च तेभ्यो दर्शनं दत्त्वा यीशुना सह कथनं कर्त्तुमारेभाते।
5 And Peter answered and sayde to Iesu: Master here is good beinge for vs let vs make. iii. tabernacles one for the one for Moses and one for Helyas.
तदा पितरो यीशुमवादीत् हे गुरो. अस्माकमत्र स्थितिरुत्तमा, ततएव वयं त्वत्कृते एकां मूसाकृते एकाम् एलियकृते चैकां, एतास्तिस्रः कुटी र्निर्म्माम।
6 And yet he wist not what he sayde: for they were afrayde.
किन्तु स यदुक्तवान् तत् स्वयं न बुबुधे ततः सर्व्वे बिभया न्चक्रुः।
7 And ther was a cloude that shaddowed the. And a voyce came out of the cloude sayinge: This is my dere sonne here him.
एतर्हि पयोदस्तान् छादयामास, ममयां प्रियः पुत्रः कथासु तस्य मनांसि निवेशयतेति नभोवाणी तन्मेद्यान्निर्ययौ।
8 And sodenly they loked rounde aboute them and sawe no man more then Iesus only wt the.
अथ हठात्ते चतुर्दिशो दृष्ट्वा यीशुं विना स्वैः सहितं कमपि न ददृशुः।
9 And as they came doune from the hyll he charged the that they shuld tell no ma what they had sene tyll the sonne of man were rysen fro deeth agayne.
ततः परं गिरेरवरोहणकाले स तान् गाढम् दूत्यादिदेश यावन्नरसूनोः श्मशानादुत्थानं न भवति, तावत् दर्शनस्यास्य वार्त्ता युष्माभिः कस्मैचिदपि न वक्तव्या।
10 And they kepte that sayinge with them and demaunded one of a nother what yt rysinge from deeth agayne shuld meane?
तदा श्मशानादुत्थानस्य कोभिप्राय इति विचार्य्य ते तद्वाक्यं स्वेषु गोपाया न्चक्रिरे।
11 And they axed him sayinge: why then saye ye scribe that Helyas muste fyrste come?
अथ ते यीशुं पप्रच्छुः प्रथमत एलियेनागन्तव्यम् इति वाक्यं कुत उपाध्याया आहुः?
12 He answered and sayde vnto them: Helyas verelye shall fyrst come and restore all thinges. And also ye sonne of ma as it is wrytte shall suffre many thinges and shall be set at nought.
तदा स प्रत्युवाच, एलियः प्रथममेत्य सर्व्वकार्य्याणि साधयिष्यति; नरपुत्रे च लिपि र्यथास्ते तथैव सोपि बहुदुःखं प्राप्यावज् नास्यते।
13 Moreouer I saye vnto you that Helyas is come and they have done vnto him whatsoever pleased them as it is wrytten of him.
किन्त्वहं युष्मान् वदामि, एलियार्थे लिपि र्यथास्ते तथैव स एत्य ययौ, लोका: स्वेच्छानुरूपं तमभिव्यवहरन्ति स्म।
14 And he came to his disciples and sawe moche people aboute them and the scribes disputinge with them.
अनन्तरं स शिष्यसमीपमेत्य तेषां चतुःपार्श्वे तैः सह बहुजनान् विवदमानान् अध्यापकांश्च दृष्टवान्;
15 And streyght waye all the people when they behelde him were amased and ran to him and saluted him.
किन्तु सर्व्वलोकास्तं दृष्ट्वैव चमत्कृत्य तदासन्नं धावन्तस्तं प्रणेमुः।
16 And he sayde vnto the Scribes: what dispute ye with them?
तदा यीशुरध्यापकानप्राक्षीद् एतैः सह यूयं किं विवदध्वे?
17 And one of the copanye answered and sayde: Master I have brought my sonne vnto the which hath a dome spirite.
ततो लोकानां कश्चिदेकः प्रत्यवादीत् हे गुरो मम सूनुं मूकं भूतधृत न्च भवदासन्नम् आनयं।
18 And whensoever he taketh him he teareth him and he fometh and gnassheth with his tethe and pyneth awaye. And I spake to thy disciples that they shuld caste him out and they coulde not.
यदासौ भूतस्तमाक्रमते तदैव पातसति तथा स फेणायते, दन्तैर्दन्तान् घर्षति क्षीणो भवति च; ततो हेतोस्तं भूतं त्याजयितुं भवच्छिष्यान् निवेदितवान् किन्तु ते न शेकुः।
19 He answered him and sayd: O generacion wt out faith how longe shall I be with you? How longe shall I suffre you? Bringe him vnto me.
तदा स तमवादीत्, रे अविश्वासिनः सन्ताना युष्माभिः सह कति कालानहं स्थास्यामि? अपरान् कति कालान् वा व आचारान् सहिष्ये? तं मदासन्नमानयत।
20 And they brought him vnto him. And assone as ye sprete sawe him he tare him. And he fell doune on the grounde walowinge and fomynge.
ततस्तत्सन्निधिं स आनीयत किन्तु तं दृष्ट्वैव भूतो बालकं धृतवान्; स च भूमौ पतित्वा फेणायमानो लुलोठ।
21 And he axed his father: how longe is it a goo sens this hath happened him? And he sayde of a chylde:
तदा स तत्पितरं पप्रच्छ, अस्येदृशी दशा कति दिनानि भूता? ततः सोवादीत् बाल्यकालात्।
22 and ofte tymes casteth him into the fyre and also into the water to destroye him. But yf thou canste do eny thinge have mercy on vs and helpe vs.
भूतोयं तं नाशयितुं बहुवारान् वह्नौ जले च न्यक्षिपत् किन्तु यदि भवान किमपि कर्त्तां शक्नोति तर्हि दयां कृत्वास्मान् उपकरोतु।
23 And Iesus sayde vnto him: ye yf thou couldest beleve all thinges are possible to him yt belevith.
तदा यीशुस्तमवदत् यदि प्रत्येतुं शक्नोषि तर्हि प्रत्ययिने जनाय सर्व्वं साध्यम्।
24 And streygth waye the father of the chylde cryed with teares sayinge: Lorde I beleve helpe myne vnbelefe.
ततस्तत्क्षणं तद्बालकस्य पिता प्रोच्चै रूवन् साश्रुनेत्रः प्रोवाच, प्रभो प्रत्येमि ममाप्रत्ययं प्रतिकुरु।
25 When Iesus sawe that the people came runnynge togedder vnto him he rebuked the foule sprete sayinge vnto him: Thou domme and deffe sprete I charge the come out of him and entre no more into him.
अथ यीशु र्लोकस ण्घं धावित्वायान्तं दृष्ट्वा तमपूतभूतं तर्जयित्वा जगाद, रे बधिर मूक भूत त्वमेतस्माद् बहिर्भव पुनः कदापि माश्रयैनं त्वामहम् इत्यादिशामि।
26 And the sprete cryed and rent him sore and came out: And he was as one that had bene deed in so moche yt many sayde he is deed.
तदा स भूतश्चीत्शब्दं कृत्वा तमापीड्य बहिर्जजाम, ततो बालको मृतकल्पो बभूव तस्मादयं मृतैत्यनेके कथयामासुः।
27 But Iesus caught his honde and lyfte him vp: and he roose.
किन्तु करं धृत्वा यीशुनोत्थापितः स उत्तस्थौ।
28 And when he was come into the housse his disciples axed him secretly: why coulde not we caste him out?
अथ यीशौ गृहं प्रविष्टे शिष्या गुप्तं तं पप्रच्छुः, वयमेनं भूतं त्याजयितुं कुतो न शक्ताः?
29 And he sayde vnto them: this kynde can by no nother meanes come forth but by prayer and fastynge.
स उवाच, प्रार्थनोपवासौ विना केनाप्यन्येन कर्म्मणा भूतमीदृशं त्याजयितुं न शक्यं।
30 And they departed thens and toke their iorney thorow Galile and he wolde not that eny man shuld have knowen it.
अनन्तरं स तत्स्थानादित्वा गालील्मध्येन ययौ, किन्तु तत् कोपि जानीयादिति स नैच्छत्।
31 For he taught his disciples and sayde vnto them: The sonne of man shalbe delyvered into ye hondes of men and they shall kyll him and after that he is kylled he shall aryse agayne the thryd daye.
अपर न्च स शिष्यानुपदिशन् बभाषे, नरपुत्रो नरहस्तेषु समर्पयिष्यते ते च तं हनिष्यन्ति तैस्तस्मिन् हते तृतीयदिने स उत्थास्यतीति।
32 But they wiste not what that sayinge meat and were affrayed to axe him.
किन्तु तत्कथां ते नाबुध्यन्त प्रष्टु न्च बिभ्यः।
33 And he came to Capernaum. And when he was come to housse he axed the: what was it that ye disputed bytwene you by the waye?
अथ यीशुः कफर्नाहूम्पुरमागत्य मध्येगृह न्चेत्य तानपृच्छद् वर्त्ममध्ये यूयमन्योन्यं किं विवदध्वे स्म?
34 And they helde their peace: for by the waye they reasoned amonge the selves who shuld be the chefest.
किन्तु ते निरुत्तरास्तस्थु र्यस्मात्तेषां को मुख्य इति वर्त्मानि ते. अन्योन्यं व्यवदन्त।
35 And he sate doune and called the twelve vnto him and sayd to them: yf eny man desyre to be fyrst the same shalbe last of all and servaunt vnto all.
ततः स उपविश्य द्वादशशिष्यान् आहूय बभाषे यः कश्चित् मुख्यो भवितुमिच्छति स सर्व्वेभ्यो गौणः सर्व्वेषां सेवकश्च भवतु।
36 And he toke a chylde and set him in ye middes of them and toke him in his armes and sayde vnto them.
तदा स बालकमेकं गृहीत्वा मध्ये समुपावेशयत् ततस्तं क्रोडे कृत्वा तानवादात्
37 Whosoever receave eny soche a chylde in my name receaveth me. And whosoever receaveth me receaveth not me but him that sent me.
यः कश्चिदीदृशस्य कस्यापि बालस्यातिथ्यं करोति स ममातिथ्यं करोति; यः कश्चिन्ममातिथ्यं करोति स केवलम् ममातिथ्यं करोति तन्न मत्प्रेरकस्याप्यातिथ्यं करोति।
38 Iohn answered him sayinge: Master we sawe one castynge out devyls in thy name which foloweth not vs and we forbade him because he foloweth vs not.
अथ योहन् तमब्रवीत् हे गुरो, अस्माकमननुगामिनम् एकं त्वान्नाम्ना भूतान् त्याजयन्तं वयं दृष्टवन्तः, अस्माकमपश्चाद्गामित्वाच्च तं न्यषेधाम।
39 But Iesus sayde forbid him not. For ther is no ma that shall do a miracle in my name that can lightlyge speake evyll of me.
किन्तु यीशुरवदत् तं मा निषेधत्, यतो यः कश्चिन् मन्नाम्ना चित्रं कर्म्म करोति स सहसा मां निन्दितुं न शक्नोति।
40 Whosoever is not agaynste you is on youre parte.
तथा यः कश्चिद् युष्माकं विपक्षतां न करोति स युष्माकमेव सपक्षः।
41 And whosoever shall geve you a cuppe of water to drinke for my names sake because ye belonge to Christe verely I saye vnto you he shall not loose his rewarde.
यः कश्चिद् युष्मान् ख्रीष्टशिष्यान् j नात्वा मन्नाम्ना कंसैकेन पानीयं पातुं ददाति, युष्मानहं यथार्थं वच्मि, स फलेन व न्चितो न भविष्यति।
42 And whosoever shall offende one of these lytelons yt beleve in me it were better for him yt a mylstone were hanged aboute his necke and yt he he were cast into ye see:
किन्तु यदि कश्चिन् मयि विश्वासिनामेषां क्षुद्रप्राणिनाम् एकस्यापि विघ्नं जनयति, तर्हि तस्यैतत्कर्म्म करणात् कण्ठबद्धपेषणीकस्य तस्य सागरागाधजल मज्जनं भद्रं।
43 wherfore yf thy hande offende ye cut him of. It is better for ye to entre into lyffe maymed then havynge two hondes goo into hell into fire yt never shalbe quenched (Geenna g1067)
अतः स्वकरो यदि त्वां बाधते तर्हि तं छिन्धि;
44 where there worme dyeth not and the fyre never goeth oute.
यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna g1067)
45 Lykewyse yf thy fote offende the cut him of. For it is better for the to goo halt into lyfe then havynge two fete to be cast into hell into fyre that never shalbe quenched: (Geenna g1067)
यदि तव पादो विघ्नं जनयति तर्हि तं छिन्धि,
46 where there worme dyeth not and the fyre never goeth oute.
यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन्. अनिर्व्वाणवह्नौ नरके द्विपादवतस्तव निक्षेपात् पादहीनस्य स्वर्गप्रवेशस्तव क्षेमं। (Geenna g1067)
47 Even so yf thyne eye offende the plucke him oute. It is better for the to goo into the kyngdom of god with one eye then havynge two eyes to be caste into hell fyre: (Geenna g1067)
स्वनेत्रं यदि त्वां बाधते तर्हि तदप्युत्पाटय, यतो यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति,
48 where there worme dyeth not and the fyre never goeth oute.
तस्मिन. अनिर्व्वाणवह्नौ नरके द्विनेत्रस्य तव निक्षेपाद् एकनेत्रवत ईश्वरराज्ये प्रवेशस्तव क्षेमं। (Geenna g1067)
49 Every man therfore shalbe salted wt fyre: And every sacrifise shalbe seasoned with salt.
यथा सर्व्वो बलि र्लवणाक्तः क्रियते तथा सर्व्वो जनो वह्निरूपेण लवणाक्तः कारिष्यते।
50 Salt is good. But yf ye salt be vnsavery: what shall ye salte therwith? Se yt ye have salt in youre selves: and have peace amonge youre selves one with another.
लवणं भद्रं किन्तु यदि लवणे स्वादुता न तिष्ठति, तर्हि कथम् आस्वाद्युक्तं करिष्यथ? यूयं लवणयुक्ता भवत परस्परं प्रेम कुरुत।

< Mark 9 >