< Acts 25 >

1 When Festus was come into the province after thre dayes he ascended fro Cesarea vnto Ierusalem.
अनन्तरं फीष्टो निजराज्यम् आगत्य दिनत्रयात् परं कैसरियातो यिरूशालम्नगरम् आगमत्।
2 Then enformed him the hye prestes and the chefe of the Iewes of Paul. And they besought him
तदा महायाजको यिहूदीयानां प्रधानलोकाश्च तस्य समक्षं पौलम् अपावदन्त।
3 and desired faveour agaynst him that he wold sende for him to Ierusalem: and layde awayte for him in the waye to kill him.
भवान् तं यिरूशालमम् आनेतुम् आज् नापयत्विति विनीय ते तस्माद् अनुग्रहं वा न्छितवन्तः।
4 Festus answered that Paul shuld be kept at Cesarea: but that he him selfe wold shortly departe thither.
यतः पथिमध्ये गोपनेन पौलं हन्तुं तै र्घातका नियुक्ताः। फीष्ट उत्तरं दत्तवान् पौलः कैसरियायां स्थास्यति पुनरल्पदिनात् परम् अहं तत्र यास्यामि।
5 Let the therfore (sayd he) which amoge you are able to do it come doune with vs and accuse him if ther be eny faute in the man.
ततस्तस्य मानुषस्य यदि कश्चिद् अपराधस्तिष्ठति तर्हि युष्माकं ये शक्नुवन्ति ते मया सह तत्र गत्वा तमपवदन्तु स एतां कथां कथितवान्।
6 When he had taried there moare then ten dayes he departed vnto Cesarea and the nexte daye sate doune in the iudgemet seate and commaunded Paul to be brought.
दशदिवसेभ्यो. अधिकं विलम्ब्य फीष्टस्तस्मात् कैसरियानगरं गत्वा परस्मिन् दिवसे विचारासन उपदिश्य पौलम् आनेतुम् आज् नापयत्।
7 When he was come the Iewes which were come fro Ierusalem came aboute him and layde many and greveous complayntes agaynst Paul which they coulde not prove
पौले समुपस्थिते सति यिरूशालम्नगराद् आगता यिहूदीयलोकास्तं चतुर्दिशि संवेष्ट्य तस्य विरुद्धं बहून् महादोषान् उत्थापितवन्तः किन्तु तेषां किमपि प्रमाणं दातुं न शक्नुवन्तः।
8 as longe as he answered for him selfe that he had nether agaynst the lawe of the Iewes nether agaynst the temple nor yet agaynst Cesar offended eny thinge at all.
ततः पौलः स्वस्मिन् उत्तरमिदम् उदितवान्, यिहूदीयानां व्यवस्थाया मन्दिरस्य कैसरस्य वा प्रतिकूलं किमपि कर्म्म नाहं कृतवान्।
9 Festus willinge to do the Iewes a pleasure answered Paul and sayde: wilt thou goo to Ierusalem and there be iudged of these thinges before me?
किन्तु फीष्टो यिहूदीयान् सन्तुष्टान् कर्त्तुम् अभिलषन् पौलम् अभाषत त्वं किं यिरूशालमं गत्वास्मिन् अभियोगे मम साक्षाद् विचारितो भविष्यसि?
10 Then sayd Paul: I stonde at Cesars iudgemet seate where I ought to be iudged. To ye Iewes have I no harme done as thou verely well knowest.
ततः पौल उत्तरं प्रोक्तवान्, यत्र मम विचारो भवितुं योग्यः कैसरस्य तत्र विचारासन एव समुपस्थितोस्मि; अहं यिहूदीयानां कामपि हानिं नाकार्षम् इति भवान् यथार्थतो विजानाति।
11 If I have hurte them or comitted eny thinge worthy of deeth I refuse not to dye. If none of these thinges are where of they accuse me no man owght to delyver me to them. I appeale vnto Cesar.
क न्चिदपराधं कि न्चन वधार्हं कर्म्म वा यद्यहम् अकरिष्यं तर्हि प्राणहननदण्डमपि भोक्तुम् उद्यतो. अभविष्यं, किन्तु ते मम समपवादं कुर्व्वन्ति स यदि कल्पितमात्रो भवति तर्हि तेषां करेषु मां समर्पयितुं कस्याप्यधिकारो नास्ति, कैसरस्य निकटे मम विचारो भवतु।
12 Then spake Festus with deliberacion and answered. Thou hast appealed vnto Cesar: vnto Cesar shalt thou goo.
तदा फीष्टो मन्त्रिभिः सार्द्धं संमन्त्र्य पौलाय कथितवान्, कैसरस्य निकटे किं तव विचारो भविष्यति? कैसरस्य समीपं गमिष्यसि।
13 After a certayne dayes kinge Agrippa and Bernice came vnto Cesarea to salute Festus.
कियद्दिनेभ्यः परम् आग्रिप्पराजा बर्णीकी च फीष्टं साक्षात् कर्त्तुं कैसरियानगरम् आगतवन्तौ।
14 And when they had bene there a good ceason Festus rehersed Paules cause vnto ye kynge sayinge: ther is a certayne man left in preson of Felix
तदा तौ बहुदिनानि तत्र स्थितौ ततः फीष्टस्तं राजानं पौलस्य कथां विज् नाप्य कथयितुम् आरभत पौलनामानम् एकं बन्दि फीलिक्षो बद्धं संस्थाप्य गतवान्।
15 about whom when I came to Ierusalem the hye prestes and elders of the Iewes enformed me and desyred to have iudgement agaynst him.
यिरूशालमि मम स्थितिकाले महायाजको यिहूदीयानां प्राचीनलोकाश्च तम् अपोद्य तम्प्रति दण्डाज् नां प्रार्थयन्त।
16 To whom I answered: It is not the maner of the Romayns to delyver eny man that he shuld perisshe before that he which is accused have the accusars before him and have licence to answer for him selfe concerninge ye cryme layde agaynst him:
ततोहम् इत्युत्तरम् अवदं यावद् अपोदितो जनः स्वापवादकान् साक्षात् कृत्वा स्वस्मिन् यो. अपराध आरोपितस्तस्य प्रत्युत्तरं दातुं सुयोगं न प्राप्नोति, तावत्कालं कस्यापि मानुषस्य प्राणनाशाज् नापनं रोमिलोकानां रीति र्नहि।
17 whe they were come hidder wt out delaye on the morowe I sate to geve iudgement and comaunded ye ma to be brought forthe.
ततस्तेष्वत्रागतेषु परस्मिन् दिवसे. अहम् अविलम्बं विचारासन उपविश्य तं मानुषम् आनेतुम् आज् नापयम्।
18 Agaynst who when ye accusers stode vp they brought none accusacion of soche thinges as I supposed:
तदनन्तरं तस्यापवादका उपस्थाय यादृशम् अहं चिन्तितवान् तादृशं क न्चन महापवादं नोत्थाप्य
19 but had certayne questions agaynst him of their awne supersticion and of one Iesus which was ded: whom Paul affirmed to be alyve.
स्वेषां मते तथा पौलो यं सजीवं वदति तस्मिन् यीशुनामनि मृतजने च तस्य विरुद्धं कथितवन्तः।
20 And be cause I douted of soche maner questions I axed him whyther he wolde goo to Ierusalem and there be iudged of these matters.
ततोहं तादृग्विचारे संशयानः सन् कथितवान् त्वं यिरूशालमं गत्वा किं तत्र विचारितो भवितुम् इच्छसि?
21 Then when Paul had appealed to be kept vnto the knowledge of Cesar I commaunded him to be kept tyll I myght sende him to Cesar.
तदा पौलो महाराजस्य निकटे विचारितो भवितुं प्रार्थयत, तस्माद् यावत्कालं तं कैसरस्य समीपं प्रेषयितुं न शक्नोमि तावत्कालं तमत्र स्थापयितुम् आदिष्टवान्।
22 Agrippa sayd vnto Festus: I wolde also heare ye man my selfe. To morowe (sayde he) thou shalt heare him.
तत आग्रिप्पः फीष्टम् उक्तवान्, अहमपि तस्य मानुषस्य कथां श्रोतुम् अभिलषामि। तदा फीष्टो व्याहरत् श्वस्तदीयां कथां त्वं श्रोष्यसि।
23 And on ye morowe when Agrippa was come and Bernice with greate pompe and were entred into the counsell housse with the captaynes and chefe men of the cite at Festus commaundement Paul was brought forth.
परस्मिन् दिवसे आग्रिप्पो बर्णीकी च महासमागमं कृत्वा प्रधानवाहिनीपतिभि र्नगरस्थप्रधानलोकैश्च सह मिलित्वा राजगृहमागत्य समुपस्थितौ तदा फीष्टस्याज् नया पौल आनीतो. अभवत्।
24 And Festus sayde: kynge Agrippa and all men which are heare present wt vs: ye se this man about whom all the multitude of the Iewes have bene with me both at Ierusalem and also here cryinge that he ought not to lyve eny lenger.
तदा फीष्टः कथितवान् हे राजन् आग्रिप्प हे उपस्थिताः सर्व्वे लोका यिरूशालम्नगरे यिहूदीयलोकसमूहो यस्मिन् मानुषे मम समीपे निवेदनं कृत्वा प्रोच्चैः कथामिमां कथितवान् पुनरल्पकालमपि तस्य जीवनं नोचितं तमेतं मानुषं पश्यत।
25 Yet founde I nothinge worthy of deeth that he had comitted. Neverthelesse seinge that he hath appealed to Cesar I have determined to sende him.
किन्त्वेष जनः प्राणनाशर्हं किमपि कर्म्म न कृतवान् इत्यजानां तथापि स महाराजस्य सन्निधौ विचारितो भवितुं प्रार्थयत तस्मात् तस्य समीपं तं प्रेषयितुं मतिमकरवम्।
26 Of whom I have no certayne thinge to wryte vnto my lorde. Wherfore I have brought him vnto you and specially vnto the kynge Agrippa that after examinacion had I myght have sumwhat to wryte.
किन्तु श्रीयुक्तस्य समीपम् एतस्मिन् किं लेखनीयम् इत्यस्य कस्यचिन् निर्णयस्य न जातत्वाद् एतस्य विचारे सति यथाहं लेखितुं कि न्चन निश्चितं प्राप्नोमि तदर्थं युष्माकं समक्षं विशेषतो हे आग्रिप्पराज भवतः समक्षम् एतम् आनये।
27 For me thynketh it vnreasonable for to sende a presoner and not to shewe the causes which are layde agaynst him.
यतो बन्दिप्रेषणसमये तस्याभियोगस्य कि न्चिदलेखनम् अहम् अयुक्तं जानामि।

< Acts 25 >