< Acts 24 >

1 After. v. dayes Ananias the hye preste descended with elders and with a certayne Oratour named Tartullus and enformed the ruelar of Paul.
प न्चभ्यो दिनेभ्यः परं हनानीयनामा महायाजको. अधिपतेः समक्षं पौलस्य प्रातिकूल्येन निवेदयितुं तर्तुल्लनामानं क न्चन वक्तारं प्राचीनजनांश्च स ण्गिनः कृत्वा कैसरियानगरम् आगच्छत्।
2 When Paul was called forth Tartullus beganne to accuse him saying: Seynge yt we live in great quyetnes by the meanes of the and that many good thinges are done vnto this nacion thorow thy providence:
ततः पौले समानीते सति तर्तुल्लस्तस्यापवादकथां कथयितुम् आरभत हे महामहिमफीलिक्ष भवतो वयम् अतिनिर्व्विघ्नं कालं यापयामो भवतः परिणामदर्शितया एतद्देशीयानां बहूनि म ण्गलानि घटितानि,
3 that alowe we ever and in all places most myghty Felix with all thankes.
इति हेतो र्वयमतिकृतज् नाः सन्तः सर्व्वत्र सर्व्वदा भवतो गुणान् गायमः।
4 Notwithstondinge that I be not tedeous vnto the I praye the that thou woldest heare vs of thy curtesy a feawe wordes.
किन्तु बहुभिः कथाभि र्भवन्तं येन न विर न्जयामि तस्माद् विनये भवान् बनुकम्प्य मदल्पकथां शृणोतु।
5 We have founde this ma a pestilent felowe and a mover of debate vnto all the Iewes thorowe out the worlde and a mayntayner of ye secte of the Nazarites
एष महामारीस्वरूपो नासरतीयमतग्राहिसंघातस्य मुख्यो भूत्वा सर्व्वदेशेषु सर्व्वेषां यिहूदीयानां राजद्रोहाचरणप्रवृत्तिं जनयतीत्यस्माभि र्निश्चितं।
6 and hath also enforsed to pollute the temple. Whom we toke and wolde have iudged acordinge to oure lawe:
स मन्दिरमपि अशुचि कर्त्तुं चेष्टितवान्; इति कारणाद् वयम् एनं धृत्वा स्वव्यवस्थानुसारेण विचारयितुं प्रावर्त्तामहि;
7 but the hye captayne Lisias came vpon vs and with great violence toke him awaye out of oure hodes
किन्तु लुषियः सहस्रसेनापतिरागत्य बलाद् अस्माकं करेभ्य एनं गृहीत्वा
8 comaundinge his accusars to come vnto the. Of who thou mayst (yf thou wilt enquyre) knowe the certayne of all these thinges where of we accuse him.
एतस्यापवादकान् भवतः समीपम् आगन्तुम् आज् नापयत्। वयं यस्मिन् तमपवादामो भवता पदपवादकथायां विचारितायां सत्यां सर्व्वं वृत्तान्तं वेदितुं शक्ष्यते।
9 The Iewes lyke wyse affermed sayinge that it was even so.
ततो यिहूदीया अपि स्वीकृत्य कथितवन्त एषा कथा प्रमाणम्।
10 Then Paul (after that the rular him selfe had beckened vnto him that he shuld speake) answered: I shall with a moare quyet minde answere for my selfe for as moche as I vnderstonde yt thou hast bene of many yeares a iudge vnto this people
अधिपतौ कथां कथयितुं पौलं प्रती ण्गितं कृतवति स कथितवान् भवान् बहून् वत्सरान् यावद् एतद्देशस्य शासनं करोतीति विज् नाय प्रत्युत्तरं दातुम् अक्षोभो. अभवम्।
11 because that thou mayst knowe yt there are yet. xii. dayes sence I went vp to Ierusalem for to praye
अद्य केवलं द्वादश दिनानि यातानि, अहम् आराधनां कर्त्तुं यिरूशालमनगरं गतवान् एषा कथा भवता j नातुं शक्यते;
12 and that they nether founde me in the teple disputinge with eny man other raysinge vp the people nether in the Synagoges nor in the cite.
किन्त्विभे मां मध्येमन्दिरं केनापि सह वितण्डां कुर्व्वन्तं कुत्रापि भजनभवने नगरे वा लोकान् कुप्रवृत्तिं जनयन्तुं न दृष्टवन्तः।
13 Nether can they prove ye thinges wher of they accuse me.
इदानीं यस्मिन् यस्मिन् माम् अपवदन्ते तस्य किमपि प्रमाणं दातुं न शक्नुवन्ति।
14 But this I confesse vnto ye that after that waye (which they call heresy) so worshippe I the God of my fathers belevinge all thinges which are writte in the lawe and ye Prophetes
किन्तु भविष्यद्वाक्यग्रन्थे व्यवस्थाग्रन्थे च या या कथा लिखितास्ते तासु सर्व्वासु विश्वस्य यन्मतम् इमे विधर्म्मं जानन्ति तन्मतानुसारेणाहं निजपितृपुरुषाणाम् ईश्वरम् आराधयामीत्यहं भवतः समक्षम् अ ण्गीकरोमि।
15 and have hope towardes God that ye same resurreccion from deeth (which they them selves loke for also) shalbe both of iust and vniust.
धार्म्मिकाणाम् अधार्म्मिकाणा न्च प्रमीतलोकानामेवोत्थानं भविष्यतीति कथामिमे स्वीकुर्व्वन्ति तथाहमपि तस्मिन् ईश्वरे प्रत्याशां करोमि;
16 And therfore stody I to have a cleare consciece towarde God and toward man also.
ईश्वरस्य मानवाना न्च समीपे यथा निर्दोषो भवामि तदर्थं सततं यत्नवान् अस्मि।
17 But after many yeres I came and brought almes to my people and offeringes
बहुषु वत्सरेषु गतेषु स्वदेशीयलोकानां निमित्तं दानीयद्रव्याणि नैवेद्यानि च समादाय पुनरागमनं कृतवान्।
18 in the which they founde me purified in the teple nether with multitude nor yet wt vnquyetnes How beit there were certayne Iewes out of Asia
ततोहं शुचि र्भूत्वा लोकानां समागमं कलहं वा न कारितवान् तथाप्याशियादेशीयाः कियन्तो यिहुदीयलोका मध्येमन्दिरं मां धृतवन्तः।
19 which ought to be here present before the and accuse me yf they had ought agaynst me:
ममोपरि यदि काचिदपवादकथास्ति तर्हि भवतः समीपम् उपस्थाय तेषामेव साक्ष्यदानम् उचितम्।
20 or els let these same here saye if they have founde eny evyll doinge in me whill I stonde here in ye counsell:
नोचेत् पूर्व्वे महासभास्थानां लोकानां सन्निधौ मम दण्डायमानत्वसमये, अहमद्य मृतानामुत्थाने युष्माभि र्विचारितोस्मि,
21 except it be for this one voyce yt I cryed stondinge amoge the of the resurreccion fro deeth am I iudged of you this daye.
तेषां मध्ये तिष्ठन्नहं यामिमां कथामुच्चैः स्वरेण कथितवान् तदन्यो मम कोपि दोषो. अलभ्यत न वेति वरम् एते समुपस्थितलोका वदन्तु।
22 When Felix hearde these thinges he deferde them for he knewe very well of yt waye and sayde: when Lisias the captayne is come I will know the vtmost of youre matters.
तदा फीलिक्ष एतां कथां श्रुत्वा तन्मतस्य विशेषवृत्तान्तं विज् नातुं विचारं स्थगितं कृत्वा कथितवान् लुषिये सहस्रसेनापतौ समायाते सति युष्माकं विचारम् अहं निष्पादयिष्यामि।
23 And he commaunded an vndercaptayne to kepe Paul and that he shuld have rest and that he shuld forbyd none of his aquayntauce to minister vnto him or to come vnto him.
अनन्तरं बन्धनं विना पौलं रक्षितुं तस्य सेवनाय साक्षात्करणाय वा तदीयात्मीयबन्धुजनान् न वारयितु न्च शमसेनापतिम् आदिष्टवान्।
24 And after a certayne dayes ca Felix and his wyfe Drusilla which was a Iewas and called forth Paul and hearde him of the fayth which is toward Christ.
अल्पदिनात् परं फीलिक्षो. अधिपति र्द्रुषिल्लानाम्ना यिहूदीयया स्वभार्य्यया सहागत्य पौलमाहूय तस्य मुखात् ख्रीष्टधर्म्मस्य वृत्तान्तम् अश्रौषीत्।
25 And as he preached of righteousnes temperauce and iudgement to come Felix trembled and answered: thou hast done ynough at this tyme departe when I have a conveniet tyme I will sende for the.
पौलेन न्यायस्य परिमितभोगस्य चरमविचारस्य च कथायां कथितायां सत्यां फीलिक्षः कम्पमानः सन् व्याहरद् इदानीं याहि, अहम् अवकाशं प्राप्य त्वाम् आहूस्यामि।
26 He hoped also that money shuld have bene geven him of Paul that he myght lowse him: wherfore he called him ye oftener and comened with him.
मुक्तिप्रप्त्यर्थं पौलेन मह्यं मुद्रादास्यन्ते इति पत्याशां कृत्वा स पुनः पुनस्तमाहूय तेन साकं कथोपकथनं कृतवान्।
27 But after two yeare Festus Porcius came into Felix roume. And Felix willinge to shewe ye Iewes a pleasure lefte Paul in preson bounde.
किन्तु वत्सरद्वयात् परं पर्कियफीष्ट फालिक्षस्य पदं प्राप्ते सति फीलिक्षो यिहूदीयान् सन्तुष्टान् चिकीर्षन् पौलं बद्धं संस्थाप्य गतवान्।

< Acts 24 >