< Acts 11 >

1 And the Apostles and the brethren that were thorowout Iewry harde saye that the hethen had also receaved the worde of God.
इत्थं भिन्नदेशीयलोका अपीश्वरस्य वाक्यम् अगृह्लन् इमां वार्त्तां यिहूदीयदेशस्थप्रेरिता भ्रातृगणश्च श्रुतवन्तः।
2 And when Peter was come vp to Ierusalem they of the circumcision reasoned wyth him
ततः पितरे यिरूशालम्नगरं गतवति त्वक्छेदिनो लोकास्तेन सह विवदमाना अवदन्,
3 sayinge: Thou wentest in to men vncircumcised and atest with them.
त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्।
4 Then Peter began and expounded ye thinge in order to the sayinge:
ततः पितर आदितः क्रमशस्तत्कार्य्यस्य सर्व्ववृत्तान्तमाख्यातुम् आरब्धवान्।
5 I was in the cyte of Ioppa prayinge and in a traunce I sawe a vision a certen vessell descende as it had bene a large lynnyn clothe let doune from hevin by the fower corners and it cam to me.
याफोनगर एकदाहं प्रार्थयमानो मूर्च्छितः सन् दर्शनेन चतुर्षु कोणेषु लम्बनमानं वृहद्वस्त्रमिव पात्रमेकम् आकाशदवरुह्य मन्निकटम् आगच्छद् अपश्यम्।
6 Into the which when I had fastened myn eyes I consydered and sawe fowerfoted beastes of ye erth and vermen and wormes and foules of the ayer.
पश्चात् तद् अनन्यदृष्ट्या दृष्ट्वा विविच्य तस्य मध्ये नानाप्रकारान् ग्राम्यवन्यपशून् उरोगामिखेचरांश्च दृष्टवान्;
7 And I herde a voyce sayinge vnto me: aryse Peter sley and eate.
हे पितर त्वमुत्थाय गत्वा भुंक्ष्व मां सम्बोध्य कथयन्तं शब्दमेकं श्रुतवांश्च।
8 And I sayd: God forbyd lorde for nothinge comen or vnclene hath at eny tyme entred into my mouth.
ततोहं प्रत्यवदं, हे प्रभो नेत्थं भवतु, यतः कि न्चन निषिद्धम् अशुचि द्रव्यं वा मम मुखमध्यं कदापि न प्राविशत्।
9 But the voyce answered me agayne from heven cout not thou those thinges come which god hath clensed.
अपरम् ईश्वरो यत् शुचि कृतवान् तन्निषिद्धं न जानीहि द्वि र्माम्प्रतीदृशी विहायसीया वाणी जाता।
10 And this was done thre tymes. And all were takin vp agayne into heven.
त्रिरित्थं सति तत् सर्व्वं पुनराकाशम् आकृष्टं।
11 And beholde immediatly ther were thre men come vnto the housse where I was sent from Cesarea vnto me.
पश्चात् कैसरियानगरात् त्रयो जना मन्निकटं प्रेषिता यत्र निवेशने स्थितोहं तस्मिन् समये तत्रोपातिष्ठन्।
12 And the sprete sayde vnto me that I shuld go with them with out doutinge. Morover the sixe brethren accompanyed me: and we entred into the mas housse.
तदा निःसन्देहं तैः सार्द्धं यातुम् आत्मा मामादिष्टवान्; ततः परं मया सहैतेषु षड्भ्रातृषु गतेषु वयं तस्य मनुजस्य गृहं प्राविशाम।
13 And he shewed vs how he had sene an angell in his housse which stod and sayde to him: Send men to Ioppa and call for Symon named also Peter:
सोस्माकं निकटे कथामेताम् अकथयत् एकदा दूत एकः प्रत्यक्षीभूय मम गृहमध्ये तिष्टन् मामित्याज् नापितवान्, याफोनगरं प्रति लोकान् प्रहित्य पितरनाम्ना विख्यातं शिमोनम् आहूयय;
14 he shall tell the wordes wherby both thou and all thyne housse shalbe saved.
ततस्तव त्वदीयपरिवाराणा न्च येन परित्राणं भविष्यति तत् स उपदेक्ष्यति।
15 And as I begane to preach ye holy goost fell on them as he dyd on vs at the begynninge.
अहं तां कथामुत्थाप्य कथितवान् तेन प्रथमम् अस्माकम् उपरि यथा पवित्र आत्मावरूढवान् तथा तेषामप्युपरि समवरूढवान्।
16 Then came to my remembrauce ye wordes of the Lorde how he sayde: Iohn baptised with water but ye shalbe baptysed with the holy goost.
तेन योहन् जले मज्जितवान् इति सत्यं किन्तु यूयं पवित्र आत्मनि मज्जिता भविष्यथ, इति यद्वाक्यं प्रभुरुदितवान् तत् तदा मया स्मृतम्।
17 For as moche then as God gave the lyke gyftes as he dyd vnto vs when we beleved on the Lorde Iesus Christ: what was I that I shuld have with stonde God?
अतः प्रभा यीशुख्रीष्टे प्रत्ययकारिणो ये वयम् अस्मभ्यम् ईश्वरो यद् दत्तवान् तत् तेभ्यो लोकेभ्योपि दत्तवान् ततः कोहं? किमहम् ईश्वरं वारयितुं शक्नोमि?
18 when they hearde this they helde their peace and gloryfied God sayinge: then hath God also to the gentyls graunted repentaunce vnto lyfe.
कथामेतां श्रुवा ते क्षान्ता ईश्वरस्य गुणान् अनुकीर्त्त्य कथितवन्तः, तर्हि परमायुःप्राप्तिनिमित्तम् ईश्वरोन्यदेशीयलोकेभ्योपि मनःपरिवर्त्तनरूपं दानम् अदात्।
19 They which were scattryd abroade thorow the affliccion that arose aboute Steven walked thorow oute tyll they came vnto Phenices and Cypers and Antioche preachynge ye worde to no man but vnto the Iewes only.
स्तिफानं प्रति उपद्रवे घटिते ये विकीर्णा अभवन् तै फैनीकीकुप्रान्तियखियासु भ्रमित्वा केवलयिहूदीयलोकान् विना कस्याप्यन्यस्य समीप ईश्वरस्य कथां न प्राचारयन्।
20 Some of them were men of Cypers and Syrene which when they were come into Antioche spake vnto the Grekes and preched the Lorde Iesus.
अपरं तेषां कुप्रीयाः कुरीनीयाश्च कियन्तो जना आन्तियखियानगरं गत्वा यूनानीयलोकानां समीपेपि प्रभोर्यीशोः कथां प्राचारयन्।
21 And the honde of the Lorde was with them and a greate nombre beleved and turned vnto the Lorde.
प्रभोः करस्तेषां सहाय आसीत् तस्माद् अनेके लोका विश्वस्य प्रभुं प्रति परावर्त्तन्त।
22 Tydinges of these thinges came vnto ye eares of the congregacion which was in Ierusalem. And they sente forth Barnabas that he shuld go vnto Antioche.
इति वार्त्तायां यिरूशालमस्थमण्डलीयलोकानां कर्णगोचरीभूतायाम् आन्तियखियानगरं गन्तु ते बर्णब्बां प्रैरयन्।
23 Which when he was come and had sene the grace of God was glad and exhorted them all that with purpose of hert they wolde continually cleave vnto ye Lorde.
ततो बर्णब्बास्तत्र उपस्थितः सन् ईश्वरस्यानुग्रहस्य फलं दृष्ट्वा सानन्दो जातः,
24 For he was a good man and full of the holy goost and of faythe: and moche people was added vnto the Lorde.
स स्वयं साधु र्विश्वासेन पवित्रेणात्मना च परिपूर्णः सन् गनोनिष्टया प्रभावास्थां कर्त्तुं सर्व्वान् उपदिष्टवान् तेन प्रभोः शिष्या अनेके बभूवुः।
25 Then departed Barnabas to Tarsus for to seke Saul.
शेषे शौलं मृगयितुं बर्णब्बास्तार्षनगरं प्रस्थितवान्। तत्र तस्योद्देशं प्राप्य तम् आन्तियखियानगरम् आनयत्;
26 And when he had founde him he brought him vnto Antioche. And it chaunsed yt a whole yere they had their conversacion with the congregacio there and taught moche people: in so moche that the disciples of Antioche were the fyrst that were called Christen.
ततस्तौ मण्डलीस्थलोकैः सभां कृत्वा संवत्सरमेकं यावद् बहुलोकान् उपादिशतां; तस्मिन् आन्तियखियानगरे शिष्याः प्रथमं ख्रीष्टीयनाम्ना विख्याता अभवन्।
27 In those dayes came Prophetes fro Ierusalem vnto Antioche.
ततः परं भविष्यद्वादिगणे यिरूशालम आन्तियखियानगरम् आगते सति
28 And ther stode vp one of them named Agabus and signified by the sprete that ther shuld be great derth throughoute all the worlde which came to passe in ye Emproure Claudius dayes.
आगाबनामा तेषामेक उत्थाय आत्मनः शिक्षया सर्व्वदेशे दुर्भिक्षं भविष्यतीति j नापितवान्; ततः क्लौदियकैसरस्याधिकारे सति तत् प्रत्यक्षम् अभवत्।
29 Then the disciples every man accordinge to his abilite purposed to sende socoure vnto the brethren which dwelt in Iewry.
तस्मात् शिष्या एकैकशः स्वस्वशक्त्यनुसारतो यिहूदीयदेशनिवासिनां भ्रतृणां दिनयापनार्थं धनं प्रेषयितुं निश्चित्य
30 Which thinge they also dyd and sent it to the elders by the hondes of Barnabas and Saul.
बर्णब्बाशौलयो र्द्वारा प्राचीनलोकानां समीपं तत् प्रेषितवन्तः।

< Acts 11 >