< Acts 10 >

1 Ther was a certayne man in Cesarea called Cornelius a captayne of ye soudiers of Italy
कैसरियानगर इतालियाख्यसैन्यान्तर्गतः कर्णीलियनामा सेनापतिरासीत्
2 a devoute man and one yt feared God wt all his housholde which gave moche almes to the people and prayde God alwaye.
स सपरिवारो भक्त ईश्वरपरायणश्चासीत्; लोकेभ्यो बहूनि दानादीनि दत्वा निरन्तरम् ईश्वरे प्रार्थया न्चक्रे।
3 The same man sawe in a vision evydetly aboute ye nynthe houre of ye daye an angell of god comynge into him and sayinge vnto him: Cornelius.
एकदा तृतीयप्रहरवेलायां स दृष्टवान् ईश्वरस्यैको दूतः सप्रकाशं तत्समीपम् आगत्य कथितवान्, हे कर्णीलिय।
4 When he looked on him he was afrayde and sayde: what is it lorde? He sayde vnto him. Thy prayers and thy almeses ar come vp into remembraunce before God.
किन्तु स तं दृष्ट्वा भीतो. अकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।
5 And now sende men to Ioppa and call for one Simon named also Peter.
इदानीं याफोनगरं प्रति लोकान् प्रेष्य समुद्रतीरे शिमोन्नाम्नश्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तम् आह्वायय;
6 He lodgeth with one Simon a tanner whose housse is by ye see syde. He shall tell the what thou oughtest to doo.
तस्मात् त्वया यद्यत् कर्त्तव्यं तत्तत् स वदिष्यति।
7 When the angell which spake vnto Cornelius was departed he called two of his housholde servauntes and a devoute soudier of them that wayted on him
इत्युपदिश्य दूते प्रस्थिते सति कर्णीलियः स्वगृहस्थानां दासानां द्वौ जनौ नित्यं स्वस ण्गिनां सैन्यानाम् एकां भक्तसेना न्चाहूय
8 and tolde them all the mater and sent them to Ioppa.
सकलमेतं वृत्तान्तं विज् नाप्य याफोनगरं तान् प्राहिणोत्।
9 On the morowe as they wet on their iorney and drewe nye vnto the cite Peter went vp into the toppe of ye housse to praye aboute the. vi. houre.
परस्मिन् दिने ते यात्रां कृत्वा यदा नगरस्य समीप उपातिष्ठन्, तदा पितरो द्वितीयप्रहरवेलायां प्रार्थयितुं गृहपृष्ठम् आरोहत्।
10 Then wexed he an hongred and wolde have eate. But whyll they made redy. He fell into a trauce
एतस्मिन् समये क्षुधार्त्तः सन् कि न्चिद् भोक्तुम् ऐच्छत् किन्तु तेषाम् अन्नासादनसमये स मूर्च्छितः सन्नपतत्।
11 and sawe heven opened and a certayne vessell come doune vnto him as it had bene a greate shete knyt at the. iiii. corners and was let doune to the erth
ततो मेघद्वारं मुक्तं चतुर्भिः कोणइ र्लम्बितं बृहद्वस्त्रमिव कि न्चन भाजनम् आकाशात् पृथिवीम् अवारोहतीति दृष्टवान्।
12 where in wer all maner of. iiii. foted beastes of the erth and vermen and wormes and foules of the ayer.
तन्मध्ये नानप्रकारा ग्राम्यवन्यपशवः खेचरोरोगामिप्रभृतयो जन्तवश्चासन्।
13 And ther came a voyce to him: ryse Peter kyll and eate.
अनन्तरं हे पितर उत्थाय हत्वा भुंक्ष्व तम्प्रतीयं गगणीया वाणी जाता।
14 But Peter sayde: God forbyd Lorde for I have never eaten eny thinge that is comen or vnclene.
तदा पितरः प्रत्यवदत्, हे प्रभो ईदृशं मा भवतु, अहम् एतत् कालं यावत् निषिद्धम् अशुचि वा द्रव्यं कि न्चिदपि न भुक्तवान्।
15 And the voyce spake vnto him agayne the seconde tyme: what God hath clensed that make thou not comen.
ततः पुनरपि तादृशी विहयसीया वाणी जाता यद् ईश्वरः शुचि कृतवान् तत् त्वं निषिद्धं न जानीहि।
16 This was done thryse and the vessell was receaved vp agayne into heven.
इत्थं त्रिः सति तत् पात्रं पुनराकृष्टं आकाशम् अगच्छत्।
17 Whyle Peter mused in him selfe what this vision which he had sene meant beholde the men which were sent from Cornelius had made inquirance for Simons housse and stode before the dore.
ततः परं यद् दर्शनं प्राप्तवान् तस्य को भाव इत्यत्र पितरो मनसा सन्देग्धि, एतस्मिन् समये कर्णीलियस्य ते प्रेषिता मनुष्या द्वारस्य सन्निधावुपस्थाय,
18 And called out won and axed whether Simon which was also called Peter were lodged there.
शिमोनो गृहमन्विच्छन्तः सम्पृछ्याहूय कथितवन्तः पितरनाम्ना विख्यातो यः शिमोन् स किमत्र प्रवसति?
19 Whyll Peter thought on this vision the sprete sayde vnto him: Beholde men seke the:
यदा पितरस्तद्दर्शनस्य भावं मनसान्दोलयति तदात्मा तमवदत्, पश्य त्रयो जनास्त्वां मृगयन्ते।
20 aryse therfore get the doune and goo with them and doute not. For I have sent them.
त्वम् उत्थायावरुह्य निःसन्देहं तैः सह गच्छ मयैव ते प्रेषिताः।
21 Peter went doune to ye men which were sent vnto him from Cornelius and sayde Beholde I am he whom ye seke what is the cause wherfore ye are come?
तस्मात् पितरो. अवरुह्य कर्णीलियप्रेरितलोकानां निकटमागत्य कथितवान् पश्यत यूयं यं मृगयध्वे स जनोहं, यूयं किन्निमित्तम् आगताः?
22 And they sayde vnto him: Cornelius the captayne a iust man and won that feareth God and of good reporte amonge all the people of the Iewes was warned by an holy angell to sende for the into his housse and to heare wordes of the.
ततस्ते प्रत्यवदन् कर्णीलियनामा शुद्धसत्त्व ईश्वरपरायणो यिहूदीयदेशस्थानां सर्व्वेषां सन्निधौ सुख्यात्यापन्न एकः सेनापति र्निजगृहं त्वामाहूय नेतुं त्वत्तः कथा श्रोतु न्च पवित्रदूतेन समादिष्टः।
23 Then called he them in and lodged them. And on ye morowe Peter wet awaye with them and certayne brethren from Ioppa accompanyed hym.
तदा पितरस्तानभ्यन्तरं नीत्वा तेषामातिथ्यं कृतवान्, परे. अहनि तैः सार्द्धं यात्रामकरोत्, याफोनिवासिनां भ्रातृणां कियन्तो जनाश्च तेन सह गताः।
24 And the thyrd daye entred they into Cesaria. And Cornelius wayted for them and had called to gether his kynsmen and speciall frendes.
परस्मिन् दिवसे कैसरियानगरमध्यप्रवेशसमये कर्णीलियो j नातिबन्धून् आहूयानीय तान् अपेक्ष्य स्थितः।
25 And as it chaunsed Peter to come in Cornelius met hym and fell doune at his fete and worshipped hym.
पितरे गृह उपस्थिते कर्णीलियस्तं साक्षात्कृत्य चरणयोः पतित्वा प्राणमत्।
26 But Peter toke him vp sayinge: stonde vp: for evyn I my silfe am a ma.
पितरस्तमुत्थाप्य कथितवान्, उत्तिष्ठाहमपि मानुषः।
27 And as he talked with him he cam in and founde many that were come to gether.
तदा कर्णीलियेन साकम् आलपन् गृहं प्राविशत् तन्मध्ये च बहुलोकानां समागमं दृष्ट्वा तान् अवदत्,
28 And he sayde vnto them: Ye do knowe how that yt ys an vnlawfull thynge for a man that is a Iewe to company or come vnto an alient: But god hath shewed me that I shuld not call eny man commen or vnclene:
अन्यजातीयलोकैः महालपनं वा तेषां गृहमध्ये प्रवेशनं यिहूदीयानां निषिद्धम् अस्तीति यूयम् अवगच्छथ; किन्तु कमपि मानुषम् अव्यवहार्य्यम् अशुचिं वा j नातुं मम नोचितम् इति परमेश्वरो मां j नापितवान्।
29 therfore came I vnto you with oute sayege naye assone as I was sent for. I axe therfore for what intent have ye sent for me?
इति हेतोराह्वानश्रवणमात्रात् का न्चनापत्तिम् अकृत्वा युष्माकं समीपम् आगतोस्मि; पृच्छामि यूयं किन्निमित्तं माम् आहूयत?
30 And Cornelius sayde: This daye now. iiii. dayes I fasted and at the nynthe houre I prayde in my housse: and beholde a man stode before me in bright clothynge
तदा कर्णीलियः कथितवान्, अद्य चत्वारि दिनानि जातानि एतावद्वेलां यावद् अहम् अनाहार आसन् ततस्तृतीयप्रहरे सति गृहे प्रार्थनसमये तेजोमयवस्त्रभृद् एको जनो मम समक्षं तिष्ठन् एतां कथाम् अकथयत्,
31 and sayde: Cornelius thy prayer is hearde and thyne almes dedes are had in remembraunce in the sight of God.
हे कर्णीलिय त्वदीया प्रार्थना ईश्वरस्य कर्णगोचरीभूता तव दानादि च साक्षिस्वरूपं भूत्वा तस्य दृष्टिगोचरमभवत्।
32 Sende therfore to Ioppa and call for Simon which is also called Peter. He is lodged in the housse of one Simon a tanner by the see syde ye wich assone as he is come shall speake vnto ye.
अतो याफोनगरं प्रति लोकान् प्रहित्य तत्र समुद्रतीरे शिमोन्नाम्नः कस्यचिच्चर्म्मकारस्य गृहे प्रवासकारी पितरनाम्ना विख्यातो यः शिमोन् तमाहूयय; ततः स आगत्य त्वाम् उपदेक्ष्यति।
33 Then sent I for ye immediatly and thou hast well done for to come. Now are we all here present before god to heare all thynges yt are commaunded vnto the of God.
इति कारणात् तत्क्षणात् तव निकटे लोकान् प्रेषितवान्, त्वमागतवान् इति भद्रं कृतवान्। ईश्वरो यान्याख्यानानि कथयितुम् आदिशत् तानि श्रोतुं वयं सर्व्वे साम्प्रतम् ईश्वरस्य साक्षाद् उपस्थिताः स्मः।
34 Then Peter opened his mouth and sayde: Of a trueth I perseave that God is not parciall
तदा पितर इमां कथां कथयितुम् आरब्धवान्, ईश्वरो मनुष्याणाम् अपक्षपाती san
35 but in all people he that feareth him and worketh rightewesnes is accepted with him.
यस्य कस्यचिद् देशस्य यो लोकास्तस्माद्भीत्वा सत्कर्म्म करोति स तस्य ग्राह्यो भवति, एतस्य निश्चयम् उपलब्धवानहम्।
36 Ye knowe the preachynge that God sent vnto the chyldren of Israel preachinge peace by Iesus Christe (which is Lorde over all thinges):
सर्व्वेषां प्रभु र्यो यीशुख्रीष्टस्तेन ईश्वर इस्रायेल्वंशानां निकटे सुसंवादं प्रेष्य सम्मेलनस्य यं संवादं प्राचारयत् तं संवादं यूयं श्रुतवन्तः।
37 Which preachinge was published thorow oute all Iewrye and begane in Galile after the baptyme which Iohn preached
यतो योहना मज्जने प्रचारिते सति स गालीलदेशमारभ्य समस्तयिहूदीयदेशं व्याप्नोत्;
38 how God had annoynted Iesus of Nazareth with the holy goost and with power which Iesus went aboute doinge good and healynge all yt were oppressed of the develles for God was with him.
फलत ईश्वरेण पवित्रेणात्मना शक्त्या चाभिषिक्तो नासरतीययीशुः स्थाने स्थाने भ्रमन् सुक्रियां कुर्व्वन् शैताना क्लिष्टान् सर्व्वलोकान् स्वस्थान् अकरोत्, यत ईश्वरस्तस्य सहाय आसीत्;
39 And we are witnesses of all thinges which he dyd in the londe of the Iewes and at Ierusalem whom they slew and honge on tree.
वय न्च यिहूदीयदेशे यिरूशालम्नगरे च तेन कृतानां सर्व्वेषां कर्म्मणां साक्षिणो भवामः। लोकास्तं क्रुशे विद्ध्वा हतवन्तः,
40 Him God reysed vp ye thyrde daye and shewed him openly
किन्तु तृतीयदिवसे ईश्वरस्तमुत्थाप्य सप्रकाशम् अदर्शयत्।
41 not to all the people but vnto vs witnesses chosyn before of God which ate and dronke with him after he arose from deeth.
सर्व्वलोकानां निकट इति न हि, किन्तु तस्मिन् श्मशानादुत्थिते सति तेन सार्द्धं भोजनं पान न्च कृतवन्त एतादृशा ईश्वरस्य मनोनीताः साक्षिणो ये वयम् अस्माकं निकटे तमदर्शयत्।
42 And he comaunded vs to preache vnto the people and testifie that it is he that is ordened of God a iudge of quycke and deed.
जीवितमृतोभयलोकानां विचारं कर्त्तुम् ईश्वरो यं नियुक्तवान् स एव स जनः, इमां कथां प्रचारयितुं तस्मिन् प्रमाणं दातु न्च सो. अस्मान् आज् नापयत्।
43 To him geve all the Prophetes witnes that thorowe his name shall receave remission of synnes all that beleve in him.
यस्तस्मिन् विश्वसिति स तस्य नाम्ना पापान्मुक्तो भविष्यति तस्मिन् सर्व्वे भविष्यद्वादिनोपि एतादृशं साक्ष्यं ददति।
44 Whyle Peter yet spake these wordes the holy gost fell on all them which hearde the preachinge.
पितरस्यैतत्कथाकथनकाले सर्व्वेषां श्रोतृणामुपरि पवित्र आत्मावारोहत्।
45 And they of ye circucision which beleved were astonyed as many as came wt Peter because that on the Gentyls also was sheed oute ye gyfte of the holy gost.
ततः पितरेण सार्द्धम् आगतास्त्वक्छेदिनो विश्वासिनो लोका अन्यदेशीयेभ्यः पवित्र आत्मनि दत्ते सति
46 For they hearde them speake with tonges and magnify God. Then answered Peter:
ते नानाजातीयभाषाभिः कथां कथयन्त ईश्वरं प्रशंसन्ति, इति दृष्ट्वा श्रुत्वा च विस्मयम् आपद्यन्त।
47 can eny man forbyd water that these shuld not be baptised which have receaved the holy goost as well as we?
तदा पितरः कथितवान्, वयमिव ये पवित्रम् आत्मानं प्राप्तास्तेषां जलमज्जनं किं कोपि निषेद्धुं शक्नोति?
48 And he comaunded them to be baptysed in the name of the Lorde. Then prayde they him to tary a feawe dayes.
ततः प्रभो र्नाम्ना मज्जिता भवतेति तानाज् नापयत्। अनन्तरं ते स्वैः सार्द्धं कतिपयदिनानि स्थातुं प्रार्थयन्त।

< Acts 10 >