< Mark 5 >

1 And they went across the strait of the sea into the region of the Gerasenes.
atha tū sindhupāraṁ gatvā giderīyapradeśa upatasthuḥ|
2 And as he was departing from the boat, he was immediately met, from among the tombs, by a man with an unclean spirit,
naukāto nirgatamātrād apavitrabhūtagrasta ekaḥ śmaśānādetya taṁ sākṣāc cakāra|
3 who had his dwelling place with the tombs; neither had anyone been able to bind him, even with chains.
sa śmaśāne'vātsīt kopi taṁ śṛṅkhalena badvvā sthāpayituṁ nāśaknot|
4 For having been bound often with shackles and chains, he had broken the chains and smashed the shackles; and no one had been able to tame him.
janairvāraṁ nigaḍaiḥ śṛṅkhalaiśca sa baddhopi śṛṅkhalānyākṛṣya mocitavān nigaḍāni ca bhaṁktvā khaṇḍaṁ khaṇḍaṁ kṛtavān kopi taṁ vaśīkarttuṁ na śaśaka|
5 And he was always, day and night, among the tombs, or in the mountains, crying out and cutting himself with stones.
divāniśaṁ sadā parvvataṁ śmaśānañca bhramitvā cītśabdaṁ kṛtavān grāvabhiśca svayaṁ svaṁ kṛtavān|
6 And seeing Jesus from afar, he ran and adored him.
sa yīśuṁ dūrāt paśyanneva dhāvan taṁ praṇanāma ucairuvaṁścovāca,
7 And crying out with a loud voice, he said: “What am I to you, Jesus, the Son of the Most High God? I beseech you by God, that you not torment me.”
he sarvvoparistheśvaraputra yīśo bhavatā saha me kaḥ sambandhaḥ? ahaṁ tvāmīśvareṇa śāpaye māṁ mā yātaya|
8 For he said to him, “Depart from the man, you unclean spirit.”
yato yīśustaṁ kathitavān re apavitrabhūta, asmānnarād bahirnirgaccha|
9 And he questioned him: “What is your name?” And he said to him, “My name is Legion, for we are many.”
atha sa taṁ pṛṣṭavān kinte nāma? tena pratyuktaṁ vayamaneke 'smastato'smannāma bāhinī|
10 And he entreated him greatly, so that he would not expel him from the region.
tatosmān deśānna preṣayeti te taṁ prārthayanta|
11 And in that place, near the mountain, there was a great herd of swine, feeding.
tadānīṁ parvvataṁ nikaṣā bṛhan varāhavrajaścarannāsīt|
12 And the spirits entreated him, saying: “Send us into the swine, so that we may enter into them.”
tasmād bhūtā vinayena jagaduḥ, amuṁ varāhavrajam āśrayitum asmān prahiṇu|
13 And Jesus promptly gave them permission. And the unclean spirits, departing, entered into the swine. And the herd of about two thousand rushed down with great force into the sea, and they were drowned in the sea.
yīśunānujñātāste'pavitrabhūtā bahirniryāya varāhavrajaṁ prāviśan tataḥ sarvve varāhā vastutastu prāyodvisahasrasaṁṅkhyakāḥ kaṭakena mahājavād dhāvantaḥ sindhau prāṇān jahuḥ|
14 Then those who pastured them fled, and they reported it in the city and in the countryside. And they all went out to see what was happening.
tasmād varāhapālakāḥ palāyamānāḥ pure grāme ca tadvārttaṁ kathayāñcakruḥ| tadā lokā ghaṭitaṁ tatkāryyaṁ draṣṭuṁ bahirjagmuḥ
15 And they came to Jesus. And they saw the man who had been troubled by the demon, sitting, clothed and with a sane mind, and they were afraid.
yīśoḥ sannidhiṁ gatvā taṁ bhūtagrastam arthād bāhinībhūtagrastaṁ naraṁ savastraṁ sacetanaṁ samupaviṣṭañca dṛṣṭvā bibhyuḥ|
16 And those who had seen it explained to them how he had dealt with the man who had the demon, and about the swine.
tato dṛṣṭatatkāryyalokāstasya bhūtagrastanarasya varāhavrajasyāpi tāṁ dhaṭanāṁ varṇayāmāsuḥ|
17 And they began to petition him, so that he would withdraw from their borders.
tataste svasīmāto bahirgantuṁ yīśuṁ vinetumārebhire|
18 And as he was climbing into the boat, the man who had been troubled by the demons began to beg him, so that he might be with him.
atha tasya naukārohaṇakāle sa bhūtamukto nā yīśunā saha sthātuṁ prārthayate;
19 And he did not permit him, but he said to him, “Go to your own people, in your own house, and announce to them how great are the things that the Lord has done for you, and how he has taken pity on you.”
kintu sa tamananumatya kathitavān tvaṁ nijātmīyānāṁ samīpaṁ gṛhañca gaccha prabhustvayi kṛpāṁ kṛtvā yāni karmmāṇi kṛtavān tāni tān jñāpaya|
20 And he went away and began to preach in the Ten Cities, how great were the things that Jesus had done for him. And everyone wondered.
ataḥ sa prasthāya yīśunā kṛtaṁ tatsarvvāścaryyaṁ karmma dikāpalideśe pracārayituṁ prārabdhavān tataḥ sarvve lokā āścaryyaṁ menire|
21 And when Jesus had crossed in the boat, over the strait again, a great crowd came together before him. And he was near the sea.
anantaraṁ yīśau nāvā punaranyapāra uttīrṇe sindhutaṭe ca tiṣṭhati sati tatsamīpe bahulokānāṁ samāgamo'bhūt|
22 And one of the rulers of the synagogue, named Jairus, approached. And seeing him, he fell prostrate at his feet.
aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;
23 And he beseeched him greatly, saying: “For my daughter is near the end. Come and lay your hand on her, so that she may be healthy and may live.”
mama kanyā mṛtaprāyābhūd ato bhavānetya tadārogyāya tasyā gātre hastam arpayatu tenaiva sā jīviṣyati|
24 And he went with him. And a great crowd followed him, and they pressed upon him.
tadā yīśustena saha calitaḥ kintu tatpaścād bahulokāścalitvā tādgātre patitāḥ|
25 And there was a woman who had a flow of blood for twelve years.
atha dvādaśavarṣāṇi pradararogeṇa
26 And she had endured much from several physicians, and she had spent everything she owned with no benefit at all, but instead she became worse.
śīrṇā cikitsakānāṁ nānācikitsābhiśca duḥkhaṁ bhuktavatī ca sarvvasvaṁ vyayitvāpi nārogyaṁ prāptā ca punarapi pīḍitāsīcca
27 Then, when she had heard of Jesus, she approached through the crowd behind him, and she touched his garment.
yā strī sā yīśo rvārttāṁ prāpya manasākathayat yadyahaṁ tasya vastramātra spraṣṭuṁ labheyaṁ tadā rogahīnā bhaviṣyāmi|
28 For she said: “Because if I touch even his garment, I will be saved.”
atohetoḥ sā lokāraṇyamadhye tatpaścādāgatya tasya vastraṁ pasparśa|
29 And immediately, the source of her bleeding was dried up, and she sensed in her body that she had been healed from the wound.
tenaiva tatkṣaṇaṁ tasyā raktasrotaḥ śuṣkaṁ svayaṁ tasmād rogānmuktā ityapi dehe'nubhūtā|
30 And immediately Jesus, realizing within himself that power that had gone out from him, turning to the crowd, said, “Who touched my garments?”
atha svasmāt śakti rnirgatā yīśuretanmanasā jñātvā lokanivahaṁ prati mukhaṁ vyāvṛtya pṛṣṭavān kena madvastraṁ spṛṣṭaṁ?
31 And his disciples said to him, “You see that the crowd presses around you, and yet you say, ‘Who touched me?’”
tatastasya śiṣyā ūcuḥ bhavato vapuṣi lokāḥ saṁgharṣanti tad dṛṣṭvā kena madvastraṁ spṛṣṭamiti kutaḥ kathayati?
32 And he looked around to see the woman who had done this.
kintu kena tat karmma kṛtaṁ tad draṣṭuṁ yīśuścaturdiśo dṛṣṭavān|
33 Yet truly, the woman, in fear and trembling, knowing what had happened within her, went and fell prostrate before him, and she told him the whole truth.
tataḥ sā strī bhītā kampitā ca satī svasyā rukpratikriyā jāteti jñātvāgatya tatsammukhe patitvā sarvvavṛttāntaṁ satyaṁ tasmai kathayāmāsa|
34 And he said to her: “Daughter, your faith has saved you. Go in peace, and be healed from your wound.”
tadānīṁ yīśustāṁ gaditavān, he kanye tava pratītistvām arogāmakarot tvaṁ kṣemeṇa vraja svarogānmuktā ca tiṣṭha|
35 While he was still speaking, they arrived from the ruler of the synagogue, saying: “Your daughter is dead. Why trouble the Teacher any further?”
itivākyavadanakāle bhajanagṛhādhipasya niveśanāl lokā etyādhipaṁ babhāṣire tava kanyā mṛtā tasmād guruṁ punaḥ kutaḥ kliśnāsi?
36 But Jesus, having heard the word that was spoken, said to the ruler of the synagogue: “Do not be afraid. You need only believe.”
kintu yīśustad vākyaṁ śrutvaiva bhajanagṛhādhipaṁ gaditavān mā bhaiṣīḥ kevalaṁ viśvāsihi|
37 And he would not permit anyone to follow him, except Peter, and James, and John the brother of James.
atha pitaro yākūb tadbhrātā yohan ca etān vinā kamapi svapaścād yātuṁ nānvamanyata|
38 And they went to the house of the ruler of the synagogue. And he saw a tumult, and weeping, and much wailing.
tasya bhajanagṛhādhipasya niveśanasamīpam āgatya kalahaṁ bahurodanaṁ vilāpañca kurvvato lokān dadarśa|
39 And entering, he said to them: “Why are you disturbed and weeping? The girl is not dead, but is asleep.”
tasmān niveśanaṁ praviśya proktavān yūyaṁ kuta itthaṁ kalahaṁ rodanañca kurutha? kanyā na mṛtā nidrāti|
40 And they derided him. Yet truly, having put them all out, he took the father and mother of the girl, and those who were with him, and he entered to where the girl was lying.
tasmātte tamupajahasuḥ kintu yīśuḥ sarvvāna bahiṣkṛtya kanyāyāḥ pitarau svasaṅginaśca gṛhītvā yatra kanyāsīt tat sthānaṁ praviṣṭavān|
41 And taking the girl by the hand, he said to her, “Talitha koumi,” which means, “Little girl, (I say to you) arise.”
atha sa tasyāḥ kanyāyā hastau dhṛtvā tāṁ babhāṣe ṭālīthā kūmī, arthato he kanye tvamuttiṣṭha ityājñāpayāmi|
42 And immediately the young girl rose up and walked. Now she was twelve years old. And they were suddenly struck with a great astonishment.
tunaiva tatkṣaṇaṁ sā dvādaśavarṣavayaskā kanyā potthāya calitumārebhe, itaḥ sarvve mahāvismayaṁ gatāḥ|
43 And he instructed them sternly, so that no one would know about it. And he told them to give her something to eat.
tata etasyai kiñcit khādyaṁ datteti kathayitvā etatkarmma kamapi na jñāpayateti dṛḍhamādiṣṭavān|

< Mark 5 >