< 2 Peter 2 >

1 But there were also false prophets among the people, just as there will be among you lying teachers, who will introduce divisions of perdition, and they will deny him who bought them, the Lord, bringing upon themselves swift destruction.
aparaṁ pūrvvakāle yathā lokānāṁ madhye mithyābhaviṣyadvādina upātiṣṭhan tathā yuṣmākaṁ madhye'pi mithyāśikṣakā upasthāsyanti, te sveṣāṁ kretāraṁ prabhum anaṅgīkṛtya satvaraṁ vināśaṁ sveṣu varttayanti vināśakavaidharmmyaṁ guptaṁ yuṣmanmadhyam āneṣyanti|
2 And many persons will follow their indulgences; through such persons, the way of truth will be blasphemed.
tato 'nekeṣu teṣāṁ vināśakamārgaṁ gateṣu tebhyaḥ satyamārgasya nindā sambhaviṣyati|
3 And in avarice, they will negotiate about you with false words. Their judgment, in the near future, is not delayed, and their perdition does not sleep.
aparañca te lobhāt kāpaṭyavākyai ryuṣmatto lābhaṁ kariṣyante kintu teṣāṁ purātanadaṇḍājñā na vilambate teṣāṁ vināśaśca na nidrāti|
4 For God did not spare those Angels who sinned, but instead delivered them, as if dragged down by infernal ropes, into the torments of the underworld, to be reserved unto judgment. (Tartaroō g5020)
īśvaraḥ kṛtapāpān dūtān na kṣamitvā timiraśṛṅkhalaiḥ pātāle ruddhvā vicārārthaṁ samarpitavān| (Tartaroō g5020)
5 And he did not spare the original world, but he preserved the eighth one, Noah, the herald of justice, bringing the flood upon the world of the impious.
purātanaṁ saṁsāramapi na kṣamitvā taṁ duṣṭānāṁ saṁsāraṁ jalāplāvanena majjayitvā saptajanaiḥ sahitaṁ dharmmapracārakaṁ nohaṁ rakṣitavān|
6 And he reduced the cities of Sodom and Gomorrah to ashes, condemning them to be overthrown, setting them as an example to anyone who might act impiously.
sidomam amorā cetināmake nagare bhaviṣyatāṁ duṣṭānāṁ dṛṣṭāntaṁ vidhāya bhasmīkṛtya vināśena daṇḍitavān;
7 And he rescued a just man, Lot, who was oppressed by the unjust and lewd behavior of the wicked.
kintu taiḥ kutsitavyabhicāribhi rduṣṭātmabhiḥ kliṣṭaṁ dhārmmikaṁ loṭaṁ rakṣitavān|
8 For in seeing and in hearing, he was just, though he lived with those who, from day to day, crucified the just soul with works of iniquity.
sa dhārmmiko janasteṣāṁ madhye nivasan svīyadṛṣṭiśrotragocarebhyasteṣām adharmmācārebhyaḥ svakīyadhārmmikamanasi dine dine taptavān|
9 Thus, the Lord knows how to rescue the pious from trials, and how to reserve the iniquitous for torments on the day of judgment;
prabhu rbhaktān parīkṣād uddharttuṁ vicāradinañca yāvad daṇḍyāmānān adhārmmikān roddhuṁ pārayati,
10 even more so, those who walk after the flesh in unclean desires, and who despise proper authority. Boldly pleasing themselves, they do not dread to introduce divisions by blaspheming;
viśeṣato ye 'medhyābhilāṣāt śārīrikasukham anugacchanti kartṛtvapadāni cāvajānanti tāneva (roddhuṁ pārayati|) te duḥsāhasinaḥ pragalbhāśca|
11 whereas the Angels, who are greater in strength and virtue, did not bring against themselves such a deplorable judgment.
aparaṁ balagauravābhyāṁ śreṣṭhā divyadūtāḥ prabhoḥ sannidhau yeṣāṁ vaiparītyena nindāsūcakaṁ vicāraṁ na kurvvanti teṣām uccapadasthānāṁ nindanād ime na bhītāḥ|
12 Yet truly, these others, like irrational beasts, naturally fall into traps and into ruin by blaspheming whatever they do not understand, and so they shall perish in their corruption,
kintu ye buddhihīnāḥ prakṛtā jantavo dharttavyatāyai vināśyatāyai ca jāyante tatsadṛśā ime yanna budhyante tat nindantaḥ svakīyavināśyatayā vinaṁkṣyanti svīyādharmmasya phalaṁ prāpsyanti ca|
13 receiving the reward of injustice, the fruition of valuing the delights of the day: defilements and stains, overflowing with self-indulgences, taking pleasure in their feasts with you,
te divā prakṛṣṭabhojanaṁ sukhaṁ manyante nijachalaiḥ sukhabhoginaḥ santo yuṣmābhiḥ sārddhaṁ bhojanaṁ kurvvantaḥ kalaṅkino doṣiṇaśca bhavanti|
14 having eyes full of adultery and of incessant offenses, luring unstable souls, having a heart well-trained in avarice, sons of curses!
teṣāṁ locanāni paradārākāṅkṣīṇi pāpe cāśrāntāni te cañcalāni manāṁsi mohayanti lobhe tatparamanasaḥ santi ca|
15 Abandoning the straight path, they wandered astray, having followed the way of Balaam, the son of Beor, who loved the wages of iniquity.
te śāpagrastā vaṁśāḥ saralamārgaṁ vihāya biyoraputrasya biliyamasya vipathena vrajanto bhrāntā abhavan| sa biliyamo 'pyadharmmāt prāpye pāritoṣike'prīyata,
16 Yet truly, he had a correction of his madness: the mute animal under the yoke, which, by speaking with a human voice, forbid the folly of the prophet.
kintu nijāparādhād bhartsanām alabhata yato vacanaśaktihīnaṁ vāhanaṁ mānuṣikagiram uccāryya bhaviṣyadvādina unmattatām abādhata|
17 These ones are like fountains without water, and like clouds stirred up by whirlwinds. For them, the mist of darkness is reserved.
ime nirjalāni prasravaṇāni pracaṇḍavāyunā cālitā meghāśca teṣāṁ kṛte nityasthāyī ghoratarāndhakāraḥ sañcito 'sti| (questioned)
18 For, speaking with the arrogance of vanity, they lure, by the desires of fleshly pleasures, those who are fleeing to some extent, who are being turned from error,
ye ca janā bhrāntyācārigaṇāt kṛcchreṇoddhṛtāstān ime 'parimitadarpakathā bhāṣamāṇāḥ śārīrikasukhābhilāṣaiḥ kāmakrīḍābhiśca mohayanti|
19 promising them freedoms, while they themselves are the servants of corruption. For by whatever a man is overcome, of this also is he the servant.
tebhyaḥ svādhīnatāṁ pratijñāya svayaṁ vināśyatāyā dāsā bhavanti, yataḥ, yo yenaiva parājigye sa jātastasya kiṅkaraḥ|
20 For if, after taking refuge from the defilements of the world in the understanding of our Lord and Savior Jesus Christ, they again become entangled and overcome by these things, then the latter state becomes worse than the former.
trātuḥ prabho ryīśukhrīṣṭasya jñānena saṁsārasya malebhya uddhṛtā ye punasteṣu nimajjya parājīyante teṣāṁ prathamadaśātaḥ śeṣadaśā kutsitā bhavati|
21 For it would have been better for them not to have known the way of justice than, after acknowledging it, to turn away from that holy commandment which was handed on to them.
teṣāṁ pakṣe dharmmapathasya jñānāprāpti rvaraṁ na ca nirddiṣṭāt pavitravidhimārgāt jñānaprāptānāṁ parāvarttanaṁ|
22 For the truth of the proverb has happened to them: The dog has returned to his own vomit, and the washed sow has returned to her wallowing in the mud.
kintu yeyaṁ satyā dṛṣṭāntakathā saiva teṣu phalitavatī, yathā, kukkuraḥ svīyavāntāya vyāvarttate punaḥ punaḥ| luṭhituṁ karddame tadvat kṣālitaścaiva śūkaraḥ||

< 2 Peter 2 >