< Matthew 1 >

1 The book of the lineage of Jesus Christ, the son of David, the son of Abraham.
ibrāhīmaḥ santāno dāyūd tasya santāno yīśukhrīṣṭastasya pūrvvapuruṣavaṁśaśreṇī|
2 Abraham conceived Isaac. And Isaac conceived Jacob. And Jacob conceived Judah and his brothers.
ibrāhīmaḥ putra ishāk tasya putro yākūb tasya putro yihūdāstasya bhrātaraśca|
3 And Judah conceived Perez and Zerah by Tamar. And Perez conceived Hezron. And Hezron conceived Ram.
tasmād yihūdātastāmaro garbhe perasserahau jajñāte, tasya perasaḥ putro hiṣroṇ tasya putro 'rām|
4 And Ram conceived Amminadab. And Amminadab conceived Nahshon. And Nahshon conceived Salmon.
tasya putro 'mmīnādab tasya putro nahaśon tasya putraḥ salmon|
5 And Salmon conceived Boaz by Rahab. And Boaz conceived Obed by Ruth. And Obed conceived Jesse.
tasmād rāhabo garbhe boyam jajñe, tasmād rūto garbhe obed jajñe, tasya putro yiśayaḥ|
6 And Jesse conceived king David. And king David conceived Solomon, by her who had been the wife of Uriah.
tasya putro dāyūd rājaḥ tasmād mṛtoriyasya jāyāyāṁ sulemān jajñe|
7 And Solomon conceived Rehoboam. And Rehoboam conceived Abijah. And Abijah conceived Asa.
tasya putro rihabiyām, tasya putro'biyaḥ, tasya putra āsā: |
8 And Asa conceived Jehoshaphat. And Jehoshaphat conceived Joram. And Joram conceived Uzziah.
tasya suto yihośāphaṭ tasya suto yihorāma tasya suta uṣiyaḥ|
9 And Uzziah conceived Jotham. And Jotham conceived Ahaz. And Ahaz conceived Hezekiah.
tasya suto yotham tasya suta āham tasya suto hiṣkiyaḥ|
10 And Hezekiah conceived Manasseh. And Manasseh conceived Amos. And Amos conceived Josiah.
tasya suto minaśiḥ, tasya suta āmon tasya suto yośiyaḥ|
11 And Josiah conceived Jechoniah and his brothers in the transmigration of Babylon.
bābilnagare pravasanāt pūrvvaṁ sa yośiyo yikhaniyaṁ tasya bhrātṛṁśca janayāmāsa|
12 And after the transmigration of Babylon, Jechoniah conceived Shealtiel. And Shealtiel conceived Zerubbabel.
tato bābili pravasanakāle yikhaniyaḥ śaltīyelaṁ janayāmāsa, tasya sutaḥ sirubbāvil|
13 And Zerubbabel conceived Abiud. And Abiud conceived Eliakim. And Eliakim conceived Azor.
tasya suto 'bohud tasya suta ilīyākīm tasya suto'sor|
14 And Azor conceived Zadok. And Zadok conceived Achim. And Achim conceived Eliud.
asoraḥ sutaḥ sādok tasya suta ākhīm tasya suta ilīhūd|
15 And Eliud conceived Eleazar. And Eleazar conceived Matthan. And Matthan conceived Jacob.
tasya suta iliyāsar tasya suto mattan|
16 And Jacob conceived Joseph, the husband of Mary, of whom was born Jesus, who is called Christ.
tasya suto yākūb tasya suto yūṣaph tasya jāyā mariyam; tasya garbhe yīśurajani, tameva khrīṣṭam (arthād abhiṣiktaṁ) vadanti|
17 And so, all the generations from Abraham to David are fourteen generations; and from David to the transmigration of Babylon, fourteen generations; and from the transmigration of Babylon to the Christ, fourteen generations.
ittham ibrāhīmo dāyūdaṁ yāvat sākalyena caturdaśapuruṣāḥ; ā dāyūdaḥ kālād bābili pravasanakālaṁ yāvat caturdaśapuruṣā bhavanti| bābili pravāsanakālāt khrīṣṭasya kālaṁ yāvat caturdaśapuruṣā bhavanti|
18 Now the procreation of the Christ occurred in this way. After his mother Mary had been betrothed to Joseph, before they lived together, she was found to have conceived in her womb by the Holy Spirit.
yīśukhrīṣṭasya janma kaththate| mariyam nāmikā kanyā yūṣaphe vāgdattāsīt, tadā tayoḥ saṅgamāt prāk sā kanyā pavitreṇātmanā garbhavatī babhūva|
19 Then Joseph, her husband, since he was just and was not willing to hand her over, preferred to send her away secretly.
tatra tasyāḥ pati ryūṣaph saujanyāt tasyāḥ kalaṅgaṁ prakāśayitum anicchan gopanene tāṁ pārityaktuṁ manaścakre|
20 But while thinking over these things, behold, an Angel of the Lord appeared to him in his sleep, saying: “Joseph, son of David, do not be afraid to accept Mary as your wife. For what has been formed in her is of the Holy Spirit.
sa tathaiva bhāvayati, tadānīṁ parameśvarasya dūtaḥ svapne taṁ darśanaṁ dattvā vyājahāra, he dāyūdaḥ santāna yūṣaph tvaṁ nijāṁ jāyāṁ mariyamam ādātuṁ mā bhaiṣīḥ|
21 And she shall give birth to a son. And you shall call his name JESUS. For he shall accomplish the salvation of his people from their sins.”
yatastasyā garbhaḥ pavitrādātmano'bhavat, sā ca putraṁ prasaviṣyate, tadā tvaṁ tasya nāma yīśum (arthāt trātāraṁ) karīṣyase, yasmāt sa nijamanujān teṣāṁ kaluṣebhya uddhariṣyati|
22 Now all this occurred in order to fulfill what was spoken by the Lord through the prophet, saying:
itthaṁ sati, paśya garbhavatī kanyā tanayaṁ prasaviṣyate| immānūyel tadīyañca nāmadheyaṁ bhaviṣyati|| immānūyel asmākaṁ saṅgīśvara̮ityarthaḥ|
23 “Behold, a virgin shall conceive in her womb, and she shall give birth to a son. And they shall call his name Emmanuel, which means: God is with us.”
iti yad vacanaṁ purvvaṁ bhaviṣyadvaktrā īśvaraḥ kathāyāmāsa, tat tadānīṁ siddhamabhavat|
24 Then Joseph, arising from sleep, did just as the Angel of the Lord had instructed him, and he accepted her as his wife.
anantaraṁ yūṣaph nidrāto jāgarita utthāya parameśvarīyadūtasya nideśānusāreṇa nijāṁ jāyāṁ jagrāha,
25 And he knew her not, yet she bore her son, the firstborn. And he called his name JESUS.
kintu yāvat sā nijaṁ prathamasutaṁ a suṣuve, tāvat tāṁ nopāgacchat, tataḥ sutasya nāma yīśuṁ cakre|

< Matthew 1 >