< Kološanima 3 >

1 Ako ste suuskrsli s Kristom, tražite što je gore, gdje Krist sjedi zdesna Bogu!
yadi yUyaM khrISTEna sArddham utthApitA abhavata tarhi yasmin sthAnE khrISTa Izvarasya dakSiNapArzvE upaviSTa AstE tasyOrddhvasthAnasya viSayAn cESTadhvaM|
2 Za onim gore težite, ne za zemaljskim!
pArthivaviSayESu na yatamAnA UrddhvasthaviSayESu yatadhvaM|
3 Ta umrijeste i život je vaš skriven s Kristom u Bogu!
yatO yUyaM mRtavantO yuSmAkaM jIvitanjca khrISTEna sArddham IzvarE guptam asti|
4 Kad se pojavi Krist, život vaš, tada ćete se i vi s njime pojaviti u slavi.
asmAkaM jIvanasvarUpaH khrISTO yadA prakAziSyatE tadA tEna sArddhaM yUyamapi vibhavEna prakAziSyadhvE|
5 Umrtvite dakle udove svoje zemaljske: bludnost, nečistoću, strasti, zlu požudu i pohlepu - to idolopoklonstvo!
atO vEzyAgamanam azucikriyA rAgaH kutsitAbhilASO dEvapUjAtulyO lObhazcaitAni rpAthavapuruSasyAggAni yuSmAbhi rnihanyantAM|
6 Zbog toga dolazi gnjev Božji na sinove neposlušne.
yata EtEbhyaH karmmabhya AjnjAlagghinO lOkAn pratIzvarasya krOdhO varttatE|
7 Tim ste putom i vi nekoć hodili, kad ste u tome živjeli.
pUrvvaM yadA yUyaM tAnyupAjIvata tadA yUyamapi tAnyEvAcarata;
8 Ali sada i vi odložite sve! Gnjev, srdžba, opakost, hula, prostota van iz vaših usta!
kintvidAnIM krOdhO rOSO jihiMsiSA durmukhatA vadananirgatakadAlapazcaitAni sarvvANi dUrIkurudhvaM|
9 Ne varajte jedni druge! Jer svukoste staroga čovjeka s njegovim djelima
yUyaM parasparaM mRSAkathAM na vadata yatO yUyaM svakarmmasahitaM purAtanapuruSaM tyaktavantaH
10 i obukoste novoga, koji se obnavlja za spoznanje po slici svoga Stvoritelja!
svasraSTuH pratimUrtyA tattvajnjAnAya nUtanIkRtaM navInapuruSaM parihitavantazca|
11 Tu više nema: Grk - Židov, obrezanje - neobrezanje, barbar - skit, rob - slobodnjak, nego sve i u svima - Krist.
tEna ca yihUdibhinnajAtIyayOzchinnatvagacchinnatvacO rmlEcchaskuthIyayO rdAsamuktayOzca kO'pi vizESO nAsti kintu sarvvESu sarvvaH khrISTa EvAstE|
12 Zaodjenite se dakle - kao izabranici Božji, sveti i ljubljeni - u milosrdno srce, dobrostivost, poniznost, blagost, strpljivost
ataEva yUyam Izvarasya manObhilaSitAH pavitrAH priyAzca lOkA iva snEhayuktAm anukampAM hitaiSitAM namratAM titikSAM sahiSNutAnjca paridhaddhvaM|
13 te podnosite jedni druge praštajući ako tko ima protiv koga kakvu pritužbu! Kao što je Gospodin vama oprostio, tako i vi!
yUyam EkaikasyAcaraNaM sahadhvaM yEna ca yasya kimapyaparAdhyatE tasya taM dOSaM sa kSamatAM, khrISTO yuSmAkaM dOSAn yadvad kSamitavAn yUyamapi tadvat kurudhvaM|
14 A povrh svega - ljubav! To je sveza savršenstva.
vizESataH siddhijanakEna prEmabandhanEna baddhA bhavata|
15 I mir Kristov neka upravlja srcima vašim - mir na koji ste pozvani u jednom tijelu! I zahvalni budite!
yasyAH prAptayE yUyam Ekasmin zarIrE samAhUtA abhavata sEzvarIyA zAnti ryuSmAkaM manAMsyadhitiSThatu yUyanjca kRtajnjA bhavata|
16 Riječ Kristova neka u svem bogatstvu prebiva u vama! U svakoj se mudrosti poučavajte i urazumljujte! Psalmima, hvalospjevima, pjesmama duhovnim od srca pjevajte hvalu Bogu!
khrISTasya vAkyaM sarvvavidhajnjAnAya sampUrNarUpENa yuSmadantarE nivamatu, yUyanjca gItai rgAnaiH pAramArthikasagkIrttanaizca parasparam Adizata prabOdhayata ca, anugRhItatvAt prabhum uddizya svamanObhi rgAyata ca|
17 I sve što god riječju ili djelom činite, sve činite u imenu Gospodina Isusa, zahvaljujući Bogu Ocu po njemu!
vAcA karmmaNA vA yad yat kuruta tat sarvvaM prabhO ryIzO rnAmnA kuruta tEna pitaram IzvaraM dhanyaM vadata ca|
18 Žene, pokoravajte se svojim muževima kao što dolikuje u Gospodinu!
hE yOSitaH, yUyaM svAminAM vazyA bhavata yatastadEva prabhavE rOcatE|
19 Muževi, ljubite svoje žene i ne budite osorni prema njima.
hE svAminaH, yUyaM bhAryyAsu prIyadhvaM tAH prati paruSAlApaM mA kurudhvaM|
20 Djeco, slušajte roditelje u svemu, ta to je milo u Gospodinu!
hE bAlAH, yUyaM sarvvaviSayE pitrOrAjnjAgrAhiNO bhavata yatastadEva prabhOH santOSajanakaM|
21 Očevi, ne ogorčujte svoje djece da ne klonu duhom.
hE pitaraH, yuSmAkaM santAnA yat kAtarA na bhavEyustadarthaM tAn prati mA rOSayata|
22 Robovi, slušajte u svemu svoje zemaljske gospodare! Ne naoko, kao oni koji se ulaguju ljudima, nego u jednostavnosti srca, bojeći se Gospodina.
hE dAsAH, yUyaM sarvvaviSaya aihikaprabhUnAm AjnjAgrAhiNO bhavata dRSTigOcarIyasEvayA mAnavEbhyO rOcituM mA yatadhvaM kintu saralAntaHkaraNaiH prabhO rbhAtyA kAryyaM kurudhvaM|
23 Što god radite, zdušno činite, kao Gospodinu, a ne ljudima,
yacca kurudhvE tat mAnuSamanuddizya prabhum uddizya praphullamanasA kurudhvaM,
24 znajući da ćete od Gospodina primiti nagradu, baštinu. Gospodinu Kristu služite.
yatO vayaM prabhutaH svargAdhikArarUpaM phalaM lapsyAmaha iti yUyaM jAnItha yasmAd yUyaM prabhOH khrISTasya dAsA bhavatha|
25 Doista, nepravedniku će se uzvratiti što je nepravedno učinio. Ne, nema pristranosti!
kintu yaH kazcid anucitaM karmma karOti sa tasyAnucitakarmmaNaH phalaM lapsyatE tatra kO'pi pakSapAtO na bhaviSyati|

< Kološanima 3 >