< Kološanima 2 >

1 Htio bih uistinu da znate koliko mi se boriti za vas, za one u Laodiceji i za sve koji me nisu vidjeli licem u lice:
yuSmAkaM lAyadikEyAsthabhrAtRNAnjca kRtE yAvantO bhrAtarazca mama zArIrikamukhaM na dRSTavantastESAM kRtE mama kiyAn yatnO bhavati tad yuSmAn jnjApayitum icchAmi|
2 da se ohrabre srca njihova, povezana u ljubavi, te se vinu do svega bogatstva, punine shvaćanja, do spoznanja otajstva Božjega - Krista,
phalataH pUrNabuddhirUpadhanabhOgAya prEmnA saMyuktAnAM tESAM manAMsi yat piturIzvarasya khrISTasya ca nigUPhavAkyasya jnjAnArthaM sAntvanAM prApnuyurityarthamahaM yatE|
3 u kojem su sva bogatstva mudrosti i spoznaje skrivena.
yatO vidyAjnjAnayOH sarvvE nidhayaH khrISTE guptAH santi|
4 To govorim zato da vas tko ne prevari zavodljivim riječima.
kO'pi yuSmAn vinayavAkyEna yanna vanjcayEt tadartham EtAni mayA kathyantE|
5 Jer ako sam tijelom nenazočan, duhom sam ipak s vama: s radošću promatram vaš red i čvrstoću vaše vjere u Krista.
yuSmatsannidhau mama zarIrE'varttamAnE'pi mamAtmA varttatE tEna yuSmAkaM surItiM khrISTavizvAsE sthiratvanjca dRSTvAham AnandAmi|
6 Kao što primiste Krista Isusa, Gospodina, tako u njemu živite:
atO yUyaM prabhuM yIzukhrISTaM yAdRg gRhItavantastAdRk tam anucarata|
7 ukorijenjeni i nazidani na njemu i učvršćeni vjerom kako ste poučeni, obilujte zahvaljivanjem.
tasmin baddhamUlAH sthApitAzca bhavata yA ca zikSA yuSmAbhi rlabdhA tadanusArAd vizvAsE susthirAH santastEnaiva nityaM dhanyavAdaM kuruta|
8 Pazite da vas tko ne odvuče mudrovanjem i ispraznim zavaravanjem što se oslanja na predaju ljudsku, na “počela svijeta”, a ne na Krista.
sAvadhAnA bhavata mAnuSikazikSAta ihalOkasya varNamAlAtazcOtpannA khrISTasya vipakSA yA darzanavidyA mithyApratAraNA ca tayA kO'pi yuSmAkaM kSatiM na janayatu|
9 Jer u njemu tjelesno prebiva sva punina božanstva; te ste i vi
yata Izvarasya kRtsnA pUrNatA mUrttimatI khrISTE vasati|
10 ispunjeni u njemu, koji je glava svakoga Vrhovništva i Vlasti.
yUyanjca tEna pUrNA bhavatha yataH sa sarvvESAM rAjatvakarttRtvapadAnAM mUrddhAsti,
11 U njemu ste i obrezani obrezanjem nerukotvorenim - svukoste tijelo puteno - obrezanjem Kristovim:
tEna ca yUyam ahastakRtatvakchEdEnArthatO yEna zArIrapApAnAM vigrasatyajyatE tEna khrISTasya tvakchEdEna chinnatvacO jAtA
12 s njime suukopani u krštenju, u njemu ste i suuskrsli po vjeri u snagu Boga koji ga uskrisi od mrtvih.
majjanE ca tEna sArddhaM zmazAnaM prAptAH puna rmRtAnAM madhyAt tasyOtthApayiturIzvarasya zaktEH phalaM yO vizvAsastadvArA tasminnEva majjanE tEna sArddham utthApitA abhavata|
13 On i vas, koji bijaste mrtvi zbog prijestupa i neobrezanosti svoga tijela, i vas on oživi zajedno s njime. Milostivo nam je oprostio sve prijestupe,
sa ca yuSmAn aparAdhaiH zArIrikAtvakchEdEna ca mRtAn dRSTvA tEna sArddhaM jIvitavAn yuSmAkaM sarvvAn aparAdhAn kSamitavAn,
14 izbrisao zadužnicu koja propisima bijaše protiv nas, protivila nam se. Nju on ukloni pribivši je na križ.
yacca daNPAjnjArUpaM RNapatram asmAkaM viruddham AsIt tat pramArjjitavAn zalAkAbhiH kruzE baddhvA dUrIkRtavAMzca|
15 Skinu Vrhovništva i Vlasti, javno to pokaza: u pobjedničkoj ih povorci s njime vodi.
kinjca tEna rAjatvakarttRtvapadAni nistEjAMsi kRtvA parAjitAn ripUniva pragalbhatayA sarvvESAM dRSTigOcarE hrEpitavAn|
16 Neka vas dakle nitko ne sudi po jelu ili po piću, po blagdanima, mlađacima ili subotama.
atO hEtOH khAdyAkhAdyE pEyApEyE utsavaH pratipad vizrAmavArazcaitESu sarvvESu yuSmAkaM nyAyAdhipatirUpaM kamapi mA gRhlIta|
17 To je tek sjena onoga što dolazi, a zbiljnost jest - tijelo Kristovo.
yata EtAni chAyAsvarUpANi kintu satyA mUrttiH khrISTaH|
18 Nitko neka vas ne podcjenjuje zato što on sam uživa u “poniznosti i štovanju anđela”, zadubljuje se u svoja viđenja, bezrazložno se nadima tjelesnom pameću svojom,
aparanjca namratA svargadUtAnAM sEvA caitAdRzam iSTakarmmAcaran yaH kazcit parOkSaviSayAn pravizati svakIyazArIrikabhAvEna ca mudhA garvvitaH san
19 a ne drži se Glave, Njega od kojeg sve Tijelo, zglobovima i svezama zbrinuto i povezano, raste rastom Božjim.
sandhibhiH zirAbhizcOpakRtaM saMyuktanjca kRtsnaM zarIraM yasmAt mUrddhata IzvarIyavRddhiM prApnOti taM mUrddhAnaM na dhArayati tEna mAnavEna yuSmattaH phalApaharaNaM nAnujAnIta|
20 Ako ste s Kristom umrli za počela svijeta, zašto se, kao da još u ovom svijetu živite, dajete pod propise:
yadi yUyaM khrISTEna sArddhaM saMsArasya varNamAlAyai mRtA abhavata tarhi yai rdravyai rbhOgEna kSayaM gantavyaM
21 “Ne diraj, ne kušaj, ne dotiči”?
tAni mA spRza mA bhuMkSva mA gRhANEti mAnavairAdiSTAn zikSitAMzca vidhIn
22 Sve će to uporabom propasti. Uredbe i nauci ljudski!
AcarantO yUyaM kutaH saMsArE jIvanta iva bhavatha?
23 Po samozvanu bogoštovlju, poniznosti i trapljenju tijela sve to doduše slovi kao mudrost, ali nema nikakve vrijednosti, samo zasićuje tijelo.
tE vidhayaH svEcchAbhaktyA namratayA zarIraklEzanEna ca jnjAnavidhivat prakAzantE tathApi tE'gaNyAH zArIrikabhAvavarddhakAzca santi|

< Kološanima 2 >