< Filipljanima 1 >

1 Pavao i Timotej, sluge Krista Isusa, svima svetima u Kristu Isusu koji su u Filipima, s nadglednicima i poslužiteljima.
paulatImathinAmAnau yIzukhrISTasya dAsau philipinagarasthAn khrISTayIzOH sarvvAn pavitralOkAn samitEradhyakSAn paricArakAMzca prati patraM likhataH|
2 Milost vam i mir od Boga, Oca našega, i Gospodina Isusa Krista!
asmAkaM tAta IzvaraH prabhu ryIzukhrISTazca yuSmabhyaM prasAdasya zAntEzca bhOgaM dEyAstAM|
3 Zahvaljujem Bogu svomu kad vas se god sjetim.
ahaM nirantaraM nijasarvvaprArthanAsu yuSmAkaM sarvvESAM kRtE sAnandaM prArthanAM kurvvan
4 Uvijek se u svakoj svojoj molitvi za vas s radošću molim
yati vArAn yuSmAkaM smarAmi tati vArAn A prathamAd adya yAvad
5 zbog vašeg udjela u evanđelju od onoga prvog dana sve do sada -
yuSmAkaM susaMvAdabhAgitvakAraNAd IzvaraM dhanyaM vadAmi|
6 uvjeren u ovo: Onaj koji otpoče u vama dobro djelo, dovršit će ga do Dana Krista Isusa.
yuSmanmadhyE yEnOttamaM karmma karttum Arambhi tEnaiva yIzukhrISTasya dinaM yAvat tat sAdhayiSyata ityasmin dRPhavizvAsO mamAstE|
7 I pravo je da tako osjećam o svima vama! Ta ja vas nosim u srcu jer u okovima mojim i u obrani i utvrđivanju evanđelja svi ste vi suzajedničari moje milosti.
yuSmAn sarvvAn adhi mama tAdRzO bhAvO yathArthO yatO'haM kArAvasthAyAM pratyuttarakaraNE susaMvAdasya prAmANyakaraNE ca yuSmAn sarvvAn mayA sArddham EkAnugrahasya bhAginO matvA svahRdayE dhArayAmi|
8 Bog mi je doista svjedok koliko žudim za svima vama srcem Isusa Krista!
aparam ahaM khrISTayIzOH snEhavat snEhEna yuSmAn kIdRzaM kAgkSAmi tadadhIzvarO mama sAkSI vidyatE|
9 I molim za ovo: da ljubav vaša sve više i više raste u spoznanju i potpunu pronicanju
mayA yat prArthyatE tad idaM yuSmAkaM prEma nityaM vRddhiM gatvA
10 te mognete prosuditi što je najbolje da budete čisti i besprijekorni za Dan Kristov,
jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,
11 puni ploda pravednosti po Isusu Kristu - na slavu i hvalu Božju.
khrISTasya dinaM yAvad yuSmAkaM sAralyaM nirvighnatvanjca bhavatu, Izvarasya gauravAya prazaMsAyai ca yIzunA khrISTEna puNyaphalAnAM pUrNatA yuSmabhyaM dIyatAm iti|
12 A hoću da znate, braćo: ovaj se moj udes pače okrenuo u napredovanje evanđelja
hE bhrAtaraH, mAM prati yad yad ghaTitaM tEna susaMvAdapracArasya bAdhA nahi kintu vRddhirEva jAtA tad yuSmAn jnjApayituM kAmayE'haM|
13 tako da se moji okovi u Kristu razglasiše u svem pretoriju i među svima drugima,
aparam ahaM khrISTasya kRtE baddhO'smIti rAjapuryyAm anyasthAnESu ca sarvvESAM nikaTE suspaSTam abhavat,
14 a većina braće u Gospodinu, ohrabrena mojim okovima, još se više usuđuje neustrašivo zboriti Riječ.
prabhusambandhIyA anEkE bhrAtarazca mama bandhanAd AzvAsaM prApya varddhamAnEnOtsAhEna niHkSObhaM kathAM pracArayanti|
15 Neki, istina, propovijedaju Krista iz zavisti i nadmetanja, a neki iz dobre volje:
kEcid dvESAd virOdhAccAparE kEcicca sadbhAvAt khrISTaM ghOSayanti;
16 ovi iz ljubavi jer znaju da sam ovdje za obranu evanđelja;
yE virOdhAt khrISTaM ghOSayanti tE pavitrabhAvAt tanna kurvvantO mama bandhanAni bahutaraklOzadAyIni karttum icchanti|
17 oni pak Krista navješćuju iz suparništva, neiskreno - misleći da će tako otežati nevolju mojih okova.
yE ca prEmnA ghOSayanti tE susaMvAdasya prAmANyakaraNE'haM niyuktO'smIti jnjAtvA tat kurvvanti|
18 Pa što onda? Samo se na svaki način, bilo himbeno, bilo istinito, Krist navješćuje. I tome se radujem, a i radovat ću se.
kiM bahunA? kApaTyAt saralabhAvAd vA bhavEt, yEna kEnacit prakArENa khrISTasya ghOSaNA bhavatItyasmin aham AnandAmyAnandiSyAmi ca|
19 Jer znadem: po vašoj molitvi i pomoći Duha Isusa Krista to će mi biti na spasenje,
yuSmAkaM prArthanayA yIzukhrISTasyAtmanazcOpakArENa tat mannistArajanakaM bhaviSyatIti jAnAmi|
20 kako željno i očekujem i nadam se da se ni zbog čega neću smesti, nego da će se mojom posvemašnjom odvažnošću - kako uvijek tako i sada - Krist uzveličati u mome tijelu, bilo životom, bilo smrću.
tatra ca mamAkAgkSA pratyAzA ca siddhiM gamiSyati phalatO'haM kEnApi prakArENa na lajjiSyE kintu gatE sarvvasmin kAlE yadvat tadvad idAnImapi sampUrNOtsAhadvArA mama zarIrENa khrISTasya mahimA jIvanE maraNE vA prakAziSyatE|
21 Ta meni je živjeti Krist, a umrijeti dobitak!
yatO mama jIvanaM khrISTAya maraNanjca lAbhAya|
22 A ako mi živjeti u tijelu omogućuje plodno djelovanje, što da odaberem? Ne znam!
kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE|
23 Pritiješnjen sam od ovoga dvoga: želja mi je otići i s Kristom biti jer to je mnogo, mnogo bolje;
dvAbhyAm ahaM sampIPyE, dEhavAsatyajanAya khrISTEna sahavAsAya ca mamAbhilASO bhavati yatastat sarvvOttamaM|
24 ali ostati u tijelu potrebnije je poradi vas.
kintu dEhE mamAvasthityA yuSmAkam adhikaprayOjanaM|
25 U to uvjeren, znam da ću ostati i biti uz vas sve, za vaš napredak i na radost vjere,
aham avasthAsyE yuSmAbhiH sarvvaiH sArddham avasthitiM kariSyE ca tayA ca vizvAsE yuSmAkaM vRddhyAnandau janiSyEtE tadahaM nizcitaM jAnAmi|
26 da ponos vaš mnome poraste u Kristu Isusu kad opet dođem k vama.
tEna ca mattO'rthatO yuSmatsamIpE mama punarupasthitatvAt yUyaM khrISTEna yIzunA bahutaram AhlAdaM lapsyadhvE|
27 Samo se ponašajte dostojno evanđelja Kristova, pa - došao ja i vidio vas ili nenazočan slušao što je s vama - da mogu utvrditi kako ste postojani u jednome duhu i jednodušno se zajednički borite za evanđeosku vjeru
yUyaM sAvadhAnA bhUtvA khrISTasya susaMvAdasyOpayuktam AcAraM kurudhvaM yatO'haM yuSmAn upAgatya sAkSAt kurvvan kiM vA dUrE tiSThan yuSmAkaM yAM vArttAM zrOtum icchAmi sEyaM yUyam EkAtmAnastiSThatha, EkamanasA susaMvAdasambandhIyavizvAsasya pakSE yatadhvE, vipakSaizca kEnApi prakArENa na vyAkulIkriyadhva iti|
28 ne plašeći se ni u čemu protivnika. To je njima najava njihove propasti, a vašega spasenja, i to od Boga.
tat tESAM vinAzasya lakSaNaM yuSmAkanjcEzvaradattaM paritrANasya lakSaNaM bhaviSyati|
29 Jer vama je dana milost: “za Krista”, ne samo u njega vjerovati nego za njega i trpjeti,
yatO yEna yuSmAbhiH khrISTE kEvalavizvAsaH kriyatE tannahi kintu tasya kRtE klEzO'pi sahyatE tAdRzO varaH khrISTasyAnurOdhAd yuSmAbhiH prApi,
30 isti boj bijući koji na meni vidjeste i sada o meni čujete.
tasmAt mama yAdRzaM yuddhaM yuSmAbhiradarzi sAmprataM zrUyatE ca tAdRzaM yuddhaM yuSmAkam api bhavati|

< Filipljanima 1 >