< Uafisawa 1 >

1 Bulus gono kaduran Kristi Yisa nin yinnu Kutellẹ, udu kiti nale na ina fera nani bara Kutellẹ nan nya Afisus, ale na ina yinin nin Yisa Kristi.
īśvarasyēcchayā yīśukhrīṣṭasya prēritaḥ paula iphiṣanagarasthān pavitrān khrīṣṭayīśau viśvāsinō lōkān prati patraṁ likhati|
2 Na ubollu nin tọp Kutellẹ so nan ghinu unuzu kitime uchif bit a Cikilari bit Yisa Kristi.
asmākaṁ tātasyēśvarasya prabhō ryīśukhrīṣṭasya cānugrahaḥ śāntiśca yuṣmāsu varttatāṁ|
3 Na issu Liru Kutellẹ nin Chiff in Cikilari bit Yisa Kristi. Amere na tinari vat uruhu nmari mongo na midi kitene kani nan nya Kristi.
asmākaṁ prabhō ryīśōḥ khrīṣṭasya tāta īśvarō dhanyō bhavatu; yataḥ sa khrīṣṭēnāsmabhyaṁ sarvvam ādhyātmikaṁ svargīyavaraṁ dattavān|
4 Bara na Kutellẹ na fere nari alle na iyinna nin Kristi uworu a idutu sa ukẹ in yï. Ana fere nari tinan yita lau sa ndinong nbun me.
vayaṁ yat tasya samakṣaṁ prēmnā pavitrā niṣkalaṅkāśca bhavāmastadarthaṁ sa jagataḥ sr̥ṣṭē pūrvvaṁ tēnāsmān abhirōcitavān, nijābhilaṣitānurōdhācca
5 Nan nya nsu Kutellẹ yiru nari atta nono me mun nan nya Yisa Kristi. Anan su nani nan nya lanzun mang nilemon na adinin su asu.
yīśunā khrīṣṭēna svasya nimittaṁ putratvapadē'smān svakīyānugrahasya mahattvasya praśaṁsārthaṁ pūrvvaṁ niyuktavān|
6 Vat nile imone iwasu, inan su liru Kutellẹ nan nya ngongong nbolu me ulle na ana filli nari nan nya kinayi me.
tasmād anugrahāt sa yēna priyatamēna putrēṇāsmān anugr̥hītavān,
7 Kutanki
vayaṁ tasya śōṇitēna muktim arthataḥ pāpakṣamāṁ labdhavantaḥ|
8
tasya ya īdr̥śō'nugrahanidhistasmāt sō'smabhyaṁ sarvvavidhaṁ jñānaṁ buddhiñca bāhulyarūpēṇa vitaritavān|
9 Kutellẹ na durso nari ushiri kidegen ka naki nyeshin nafo usu kibinayi me na aduro nan nya Kristi.
svargapr̥thivyō ryadyad vidyatē tatsarvvaṁ sa khrīṣṭē saṁgrahīṣyatīti hitaiṣiṇā
10 Asa kubin nmalzunu nshiri me nkullo aba munu imon kitene kani nin in yï ulele vat kiti kirum nan nya Kristi.
tēna kr̥tō yō manōrathaḥ sampūrṇatāṁ gatavatsu samayēṣu sādhayitavyastamadhi sa svakīyābhilāṣasya nigūḍhaṁ bhāvam asmān jñāpitavān|
11 In nan nya Kristi iwa fere nari uworsu nafo ushiri me na adin su imon vat nin kpilizu kibinayi me.
pūrvvaṁ khrīṣṭē viśvāsinō yē vayam asmattō yat tasya mahimnaḥ praśaṁsā jāyatē,
12 Kutellẹ na tinani tinan yita achine bara uzazinu ngongon Me, arikere ale na tiwa yarin uyinnu nin Kristi.
tadarthaṁ yaḥ svakīyēcchāyāḥ mantraṇātaḥ sarvvāṇi sādhayati tasya manōrathād vayaṁ khrīṣṭēna pūrvvaṁ nirūpitāḥ santō'dhikāriṇō jātāḥ|
13 Kitin Kristiari iwa lanza ligbulang kidegen ulliru lai nin un tuchu mine kitin Kristi, ulle na anung na yinni mun tutun iyatca minu nin likawali nfip milau.
yūyamapi satyaṁ vākyam arthatō yuṣmatparitrāṇasya susaṁvādaṁ niśamya tasminnēva khrīṣṭē viśvasitavantaḥ pratijñātēna pavitrēṇātmanā mudrayēvāṅkitāśca|
14 Uruhari likaran ngadu bit se tinin se uso nan nya kipin tigo Kutellẹ bara liru ngongong me.
yatastasya mahimnaḥ prakāśāya tēna krītānāṁ lōkānāṁ mukti ryāvanna bhaviṣyati tāvat sa ātmāsmākam adhikāritvasya satyaṅkārasya paṇasvarūpō bhavati|
15 Bara nani un woru kubi ko na nwanlanza ubelle yinnu mine sa uyene nan nyan Cikilari Yisa, nin belle nsu vat nale na ina fere nani bara ame.
prabhau yīśau yuṣmākaṁ viśvāsaḥ sarvvēṣu pavitralōkēṣu prēma cāsta iti vārttāṁ śrutvāhamapi
16 Na in sunna ugodo Kutellẹ bara anughe nin yichu tisa mine nyan lira ning ba.
yuṣmānadhi nirantaram īśvaraṁ dhanyaṁ vadan prārthanāsamayē ca yuṣmān smaran varamimaṁ yācāmi|
17 Ndin lira Kutellẹn Cikilari Yisa Kristi, uchifi ngongonng, ma niminu uruhu inyiru nin puzunu in yinnu me,
asmākaṁ prabhō ryīśukhrīṣṭasya tātō yaḥ prabhāvākara īśvaraḥ sa svakīyatattvajñānāya yuṣmabhyaṁ jñānajanakam prakāśitavākyabōdhakañcātmānaṁ dēyāt|
18 Ndin lire bara iyizi nibinayi mine ti kanang, tinang yinno inyari likara inciwu nibinayi bite. Ndi nlira inan yinnu inyarri ngbardang ngonbong gadu nan nya nalle na issosin lissosin me.
yuṣmākaṁ jñānacakṣūṁṣi ca dīptiyuktāni kr̥tvā tasyāhvānaṁ kīdr̥śyā pratyāśayā sambalitaṁ pavitralōkānāṁ madhyē tēna dattō'dhikāraḥ kīdr̥śaḥ prabhāvanidhi rviśvāsiṣu cāsmāsu prakāśamānasya
19 Iyaghari katin likaran gbardang me nin yiru me kiti nale iyinna, nafo na in gbardang likara katame din su.
tadīyamahāparākramasya mahatvaṁ kīdr̥g anupamaṁ tat sarvvaṁ yuṣmān jñāpayatu|
20 Lo likarere wasu katah nan nya Kristi na Kutellẹ wa fiyghe kisek a sonkoghe nchara ulime me nan nya niti kitene kani.
yataḥ sa yasyāḥ śaktēḥ prabalatāṁ khrīṣṭē prakāśayan mr̥tagaṇamadhyāt tam utthāpitavān,
21 Ubun nin vat tigoh, a udursuzun nbatinu, likara, usu ligo a kolome lissa lo na ina ni. Ana chewu Kristi ku na nko kuje chas ba, nin du kujin bun wang. (aiōn g165)
adhipatitvapadaṁ śāsanapadaṁ parākramō rājatvañcētināmāni yāvanti padānīha lōkē paralōkē ca vidyantē tēṣāṁ sarvvēṣām ūrddhvē svargē nijadakṣiṇapārśvē tam upavēśitavān, (aiōn g165)
22 Kutellẹ nani imon vat nabunu Kristi, amini na tighe asso liti nimon vat kuti nlira.
sarvvāṇi tasya caraṇayōradhō nihitavān yā samitistasya śarīraṁ sarvvatra sarvvēṣāṁ pūrayituḥ pūrakañca bhavati taṁ tasyā mūrddhānaṁ kr̥tvā
23 Na kunnere kidowo me, ukullu mere din kulusu imon vat tibau ngangang.
sarvvēṣām uparyyupari niyuktavāṁśca saiva śaktirasmāsvapi tēna prakāśyatē|

< Uafisawa 1 >