< Ugalantiyawa 6 >

1 Linuana, adi ise kan gwana nan nya kulapi, among mine na idi nin Ruhu nan nya nibanai nruhu usheu sun lito me i kpiling nin ghe. Fe litife su seng, bara fe litife wang wa se imon tin diwu.
hē bhrātaraḥ, yuṣmākaṁ kaścid yadi kasmiṁścit pāpē patati tarhyātmikabhāvayuktai ryuṣmābhistitikṣābhāvaṁ vidhāya sa punarutthāpyatāṁ yūyamapi yathā tādr̥kparīkṣāyāṁ na patatha tathā sāvadhānā bhavata|
2 Yaunan atura nati, nanere ima kulu uduka in Kristi.
yuṣmākam ēkaikō janaḥ parasya bhāraṁ vahatvanēna prakārēṇa khrīṣṭasya vidhiṁ pālayata|
3 Andi umon din yenju ame imomonari ana ame imomonari ba, adin rusuzu litime.
yadi kaścana kṣudraḥ san svaṁ mahāntaṁ manyatē tarhi tasyātmavañcanā jāyatē|
4 Na kogha mine dumun katwa litime usamme. Amanin se imon nfo figirime, na nin woru abata litime nin mong ba.
ata ēkaikēna janēna svakīyakarmmaṇaḥ parīkṣā kriyatāṁ tēna paraṁ nālōkya kēvalam ātmālōkanāt tasya ślaghā sambhaviṣyati|
5 kogha ba yaunu kutura litime.
yata ēkaikō janaḥ svakīyaṁ bhāraṁ vakṣyati|
6 Na ulenge na idin dursuzu ghe ti gbas akosu imon ichine vat nin nan dursuzu me.
yō janō dharmmōpadēśaṁ labhatē sa upadēṣṭāraṁ svīyasarvvasampattē rbhāginaṁ karōtu|
7 Na iwa rusuzu atimine ba, na idin kpeshu Kutellẹ ba. Vat nimon iilenge na unit nbilsa inin nare ama kowu.
yuṣmākaṁ bhrānti rna bhavatu, īśvarō nōpahasitavyaḥ, yēna yad bījam upyatē tēna tajjātaṁ śasyaṁ karttiṣyatē|
8 Ulenge na a bilsa nan nya kidowo me, nan nya kidowo ama kowu ibishe, ame ule na a bilsa nan nya Ruhu, unuzu kitin Ruhu ama se ulai sa ligang. (aiōnios g166)
svaśarīrārthaṁ yēna bījam upyatē tēna śarīrād vināśarūpaṁ śasyaṁ lapsyatē kintvātmanaḥ kr̥tē yēna bījam upyatē tēnātmatō'nantajīvitarūpaṁ śasyaṁ lapsyatē| (aiōnios g166)
9 Na tiwa dira nin su katwa kachine ba, wasa kubi nda dert tima su kachiso andi na tisu kuballa ba.
satkarmmakaraṇē'smābhiraśrāntai rbhavitavyaṁ yatō'klāntaustiṣṭhadbhirasmābhirupayuktasamayē tat phalāni lapsyantē|
10 Bara nani, nene nati di nin kubi, na tisu anit imon ichine vat. Alle na idi nan nya nanan yinnu sa uyenu inughere iba katinu nin suani.
atō yāvat samayastiṣṭhati tāvat sarvvān prati viśēṣatō viśvāsavēśmavāsinaḥ pratyasmābhi rhitācāraḥ karttavyaḥ|
11 Yeneng ngbagbardang niyolit niyerte na nna yerting minu nin chara ning.
hē bhrātaraḥ, ahaṁ svahastēna yuṣmān prati kiyadvr̥hat patraṁ likhitavān tad yuṣmābhi rdr̥śyatāṁ|
12 Vat na lenge na idi nin su idurso nchaut katwa kidowo ma timunu gbas ikaliza acuru mine.
yē śārīrikaviṣayē sudr̥śyā bhavitumicchanti tē yat khrīṣṭasya kruśasya kāraṇādupadravasya bhāginō na bhavanti kēvalaṁ tadarthaṁ tvakchēdē yuṣmān pravarttayanti|
13 Bara uleli utiere cas, na inung wa sono gbagbai bara ubanun Kristi ba. Bara inung wang na ina kaliza acure na idin uduke ba, nani inung dumun su ikala minu acure, inung nan fwang igiri nan nya nidowo mine.
tē tvakchēdagrāhiṇō'pi vyavasthāṁ na pālayanti kintu yuṣmaccharīrāt ślāghālābhārthaṁ yuṣmākaṁ tvakchēdam icchanti|
14 Na uwa so meng din fwang figiri se dei nin banun Cikilari bit Yisa Kristi kitene kucha, ulenge na bara menku uyï nnuzu me, a uyẹ tutung ina bana uni ku meng.
kintu yēnāhaṁ saṁsārāya hataḥ saṁsārō'pi mahyaṁ hatastadasmatprabhō ryīśukhrīṣṭasya kruśaṁ vinānyatra kutrāpi mama ślāghanaṁ kadāpi na bhavatu|
15 Bara ukalu kucuru nin salin kalu kucuru imonmonari ba, umaru fe upese unare imon ichine.
khrīṣṭē yīśau tvakchēdātvakchēdayōḥ kimapi guṇaṁ nāsti kintu navīnā sr̥ṣṭirēva guṇayuktā|
16 Vat ngbardang na lenge na ina sunucin nan nya lo libauwe, na lissosin limang nin nayi asheu so nanghinu, a nonon Israila Kutellẹ.
aparaṁ yāvantō lōkā ētasmin mārgē caranti tēṣām īśvarīyasya kr̥tsnasyēsrāyēlaśca śānti rdayālābhaśca bhūyāt|
17 Uchizunu nene udu ubun, na umon wa ti sururu ba, bara nan nya kidowo nighe ndi nin niyoliti Yisa kidowo ni.
itaḥ paraṁ kō'pi māṁ na kliśnātu yasmād ahaṁ svagātrē prabhō ryīśukhrīṣṭasya cihnāni dhārayē|
18 Na ubollun Yisa Kristi so nin ruhu mine, linuana. Usonani.
hē bhrātaraḥ asmākaṁ prabhō ryīśukhrīṣṭasya prasādō yuṣmākam ātmani sthēyāt| tathāstu|

< Ugalantiyawa 6 >