< Uafisawa 2 >

1 Anugh wa di, anan nkullari bara utazunu nin ntizu nalapi mine.
purā yūyam aparādhaiḥ pāpaiśca mr̥tāḥ santastānyācaranta ihalōkasya saṁsārānusārēṇākāśarājyasyādhipatim (aiōn g165)
2 Na iwa malu uchinu nafo ucin nko kube. Nafo usu nakara ngoh in yie. Nin ruhum nlenge na adi katuwa nin nono nsalin lanzu nliru. (aiōn g165)
arthataḥ sāmpratam ājñālaṅghivaṁśēṣu karmmakāriṇam ātmānam anvavrajata|
3 Arike wang wan min di tisu nafo na nidowo bite di nin sun nsue. Nsu nimon kidowo nin kibinai, nan nya tiwa di nono tinana nayi nafo ngisinne.
tēṣāṁ madhyē sarvvē vayamapi pūrvvaṁ śarīrasya manaskāmanāyāñcēhāṁ sādhayantaḥ svaśarīrasyābhilāṣān ācarāma sarvvē'nya iva ca svabhāvataḥ krōdhabhajanānyabhavāma|
4 Bara na Kutellẹ unan konnayiari gbardang bara usu me na adimun bara arike.
kintu karuṇānidhirīśvarō yēna mahāprēmnāsmān dayitavān
5 Kubi ko na tiwa kuzu nanyan ntazunu bite, da a nin ghirik nanyan nlai upese ligowe nin Kristi-kitin bolu Kutellẹ na tizu minn.
tasya svaprēmnō bāhulyād aparādhai rmr̥tānapyasmān khrīṣṭēna saha jīvitavān yatō'nugrahād yūyaṁ paritrāṇaṁ prāptāḥ|
6 Akuru a fia nari ligowe a taa nari tiso ligowe niti kitene kani nin Kristi Yisa.
sa ca khrīṣṭēna yīśunāsmān tēna sārddham utthāpitavān svarga upavēśitavāṁśca|
7 Awa su nani bara bara kubi ncindak, aba dursu nari ngbardang nbolu me nin nayi ashau me in Kristi Yesu (aiōn g165)
itthaṁ sa khrīṣṭēna yīśunāsmān prati svahitaiṣitayā bhāviyugēṣu svakīyānugrahasyānupamaṁ nidhiṁ prakāśayitum icchati| (aiōn g165)
8 Bara ubolu nayi ashau me, inase utuchu nanya nyinnu sa uyenu. Ullele na dak bara nnuzu nati biteri ba, ullele uffillu Kutellẹri.
yūyam anugrahād viśvāsēna paritrāṇaṁ prāptāḥ, tacca yuṣmanmūlakaṁ nahi kintvīśvarasyaiva dānaṁ,
9 Na bara katuwa bit ba. Na umon uwa foo figiri ba.
tat karmmaṇāṁ phalam api nahi, ataḥ kēnāpi na ślāghitavyaṁ|
10 Arike vat imon katuwa Kutellẹ ari, awakẹ nari nan nyan Kristi Yisa tisu nituwa nicine. kangah na Kutellẹ wa kẹ ni nin uworsu bara tina su ucin nanye.
yatō vayaṁ tasya kāryyaṁ prāg īśvarēṇa nirūpitābhiḥ satkriyābhiḥ kālayāpanāya khrīṣṭē yīśau tēna mr̥ṣṭāśca|
11 Nin nani lizinon anunghe wanadi awurmi nan nya kidowo. Ulle na idin yichu minu “anan kuchuru alumai” ulle na idin yichu inin anan katu kuchuru in nya kidowo.
purā janmanā bhinnajātīyā hastakr̥taṁ tvakchēdaṁ prāptai rlōkaiścācchinnatvaca itināmnā khyātā yē yūyaṁ tai ryuṣmābhiridaṁ smarttavyaṁ
12 Na nkoni kubi iwa kosu munu nin Kristi. Iwa idi amara nan nya nono Israila. Nin namara kitene nyinu nin nalikawali. Na uyinu ni ile imun na idin bun ba. Nin sali Kutellẹ nanya inye.
yat tasmin samayē yūyaṁ khrīṣṭād bhinnā isrāyēlalōkānāṁ sahavāsād dūrasthāḥ pratijñāsambalitaniyamānāṁ bahiḥ sthitāḥ santō nirāśā nirīśvarāśca jagatyādhvam iti|
13 Vat nin nani nene nan nya Nkristi Yisa anughe alle na iwadi piit nin Kutelle inalle na dak susut kupo Kutellẹ nan nya mmii Kristi.
kintvadhunā khrīṣṭē yīśāvāśrayaṁ prāpya purā dūravarttinō yūyaṁ khrīṣṭasya śōṇitēna nikaṭavarttinō'bhavata|
14 Amere nsusut lisosin liman bite, ullenge na a wa ti ku Yahudawa nin ku wurmi iso unit urum, kidowo me, awa kala liyarin longo naliwa kosu nari nan nati bite.
yataḥ sa ēvāsmākaṁ sandhiḥ sa dvayam ēkīkr̥tavān śatrutārūpiṇīṁ madhyavarttinīṁ prabhēdakabhittiṁ bhagnavān daṇḍājñāyuktaṁ vidhiśāstraṁ svaśarīrēṇa luptavāṁśca|
15 Usso nafo, awa musuzu uduka nin nkaida anan saka ukke nanit apese nan nya nan awaba ane, ndak nin lisosin limang.
yataḥ sa sandhiṁ vidhāya tau dvau svasmin ēkaṁ nutanaṁ mānavaṁ karttuṁ
16 Awa su nani bara akelẹ anite vat nan wabe iso kidowo kirum kiti Kutellẹ nan nya nnieu, ukull me na molu ivira kitik mine.
svakīyakruśē śatrutāṁ nihatya tēnaivaikasmin śarīrē tayō rdvayōrīśvarēṇa sandhiṁ kārayituṁ niścatavān|
17 Yisa wadak ada belle ulirun lai nin tọp me kiti nalenge na iwadi pït, nin lisosin limang kiti nalenge na idi susut.
sa cāgatya dūravarttinō yuṣmān nikaṭavarttinō 'smāṁśca sandhē rmaṅgalavārttāṁ jñāpitavān|
18 Bara kitin Yisa vat bite dimun libau lirum linse nfip milau kitin nchif bite.
yatastasmād ubhayapakṣīyā vayam ēkēnātmanā pituḥ samīpaṁ gamanāya sāmarthyaṁ prāptavantaḥ|
19 Bara nani anug na iwadi awurmi na idu amara ba, nin nani anun adondon lisosin nan nyan nyẹ nin nale na Kutellẹ na fere nani, allenge na ina piru nyan nono Kutellẹ.
ata idānīṁ yūyam asamparkīyā vidēśinaśca na tiṣṭhanataḥ pavitralōkaiḥ sahavāsina īśvarasya vēśmavāsinaścādhvē|
20 Allenge na iwa kẹ nan nya litino nnono kadura nin nanan nliru nin nu Kutellẹ, ame Yisa Kristi ame litime wa sọ litala likout.
aparaṁ prēritā bhaviṣyadvādinaśca yatra bhittimūlasvarūpāstatra yūyaṁ tasmin mūlē nicīyadhvē tatra ca svayaṁ yīśuḥ khrīṣṭaḥ pradhānaḥ kōṇasthaprastaraḥ|
21 Nin Likara Yisa, vat makekewe na nankilari me wase ligowe. Ita gbardang nafo kutien nliran na ina cheu kunin bara Chikilari.
tēna kr̥tsnā nirmmitiḥ saṁgrathyamānā prabhōḥ pavitraṁ mandiraṁ bhavituṁ varddhatē|
22 Nanya me anun wang iwa kẹmunu liigowe nanya kiti lisosin Kutellẹ nanya nfip me.
yūyamapi tatra saṁgrathyamānā ātmanēśvarasya vāsasthānaṁ bhavatha|

< Uafisawa 2 >