< Apocalipsis 8 >

1 Y cuando él hubo abierto el séptimo sello, fue hecho silencio en el cielo casi por media hora.
anantaraṁ saptamamudrāyāṁ tēna mōcitāyāṁ sārddhadaṇḍakālaṁ svargō niḥśabdō'bhavat|
2 Y ví los siete ángeles que estaban en pie delante de Dios, y fuéronles dadas siete trompetas.
aparam aham īśvarasyāntikē tiṣṭhataḥ saptadūtān apaśyaṁ tēbhyaḥ saptatūryyō'dīyanta|
3 Y otro ángel vino, y se paró delante del altar, teniendo un incensario de oro; y fuéronle dados muchos inciensos para que los ofreciese con las oraciones de todos los santos sobre el altar de oro, el cual estaba delante del trono.
tataḥ param anya ēkō dūta āgataḥ sa svarṇadhūpādhāraṁ gr̥hītvā vēdimupātiṣṭhat sa ca yat siṁhāsanasyāntikē sthitāyāḥ suvarṇavēdyā upari sarvvēṣāṁ pavitralōkānāṁ prārthanāsu dhūpān yōjayēt tadarthaṁ pracuradhūpāstasmai dattāḥ|
4 Y el humo de los inciensos, con las oraciones de los santos, subió de la mano del ángel delante de Dios.
tatastasya dūtasya karāt pavitralōkānāṁ prārthanābhiḥ saṁyuktadhūpānāṁ dhūma īśvarasya samakṣaṁ udatiṣṭhat|
5 Y el ángel tomó el incensario, e hinchiólo del fuego del altar, y lo arrojó a la tierra, y fueron hechas voces, y truenos, y relámpagos, y un temblor de tierra.
paścāt sa dūtō dhūpādhāraṁ gr̥hītvā vēdyā vahninā pūrayitvā pr̥thivyāṁ nikṣiptavān tēna ravā mēghagarjjanāni vidyutō bhūmikampaścābhavan|
6 Y los siete ángeles que tenían las siete trompetas, se aprestaron para tocar trompeta.
tataḥ paraṁ saptatūrī rdhārayantaḥ saptadūtāstūrī rvādayitum udyatā abhavan|
7 Y el primer ángel tocó la trompeta, y fue hecho granizo, y fuego, mezclados con sangre, y fueron arrojados sobre la tierra; y la tercera parte de los árboles fue quemada, y toda la yerba verde fue quemada.
prathamēna tūryyāṁ vāditāyāṁ raktamiśritau śilāvahnī sambhūya pr̥thivyāṁ nikṣiptau tēna pr̥thivyāstr̥tīyāṁśō dagdhaḥ, tarūṇāmapi tr̥tīyāṁśō dagdhaḥ, haridvarṇatr̥ṇāni ca sarvvāṇi dagdhāni|
8 Y el segundo ángel tocó la trompeta, y como un grande monte ardiente con fuego fue lanzado en la mar, y la tercera parte de la mar fue vuelta en sangre.
anantaraṁ dvitīyadūtēna tūryyāṁ vāditāyāṁ vahninā prajvalitō mahāparvvataḥ sāgarē nikṣiptastēna sāgarasya tr̥tīyāṁśō raktībhūtaḥ
9 Y murió la tercera parte de las criaturas que estaban en la mar, las cuales tenían vida, y la tercera parte de los navíos fue destruida.
sāgarē sthitānāṁ saprāṇānāṁ sr̥ṣṭavastūnāṁ tr̥tīyāṁśō mr̥taḥ, arṇavayānānām api tr̥tīyāṁśō naṣṭaḥ|
10 Y el tercer ángel tocó la trompeta, y cayó del cielo una grande estrella ardiendo como una lámpara encendida, y cayó sobre la tercera parte de los ríos, y sobre las fuentes de las aguas.
aparaṁ tr̥tīyadūtēna tūryyāṁ vāditāyāṁ dīpa iva jvalantī ēkā mahatī tārā gagaṇāt nipatya nadīnāṁ jalaprasravaṇānāñcōparyyāvatīrṇā|
11 Y el nombre de la estrella se dice Ajenjo; y la tercera parte de las aguas fue vuelta en ajenjo; y muchos hombres murieron por las aguas, porque fueron hechas amargas.
tasyāstārāyā nāma nāgadamanakamiti, tēna tōyānāṁ tr̥tīyāṁśē nāgadamanakībhūtē tōyānāṁ tiktatvāt bahavō mānavā mr̥tāḥ|
12 Y el cuarto ángel tocó la trompeta, y fue herida la tercera parte del sol, y la tercera parte de la luna, y la tercera parte de las estrellas: de tal manera que se oscureció la tercera parte de ellos, y no alumbraba la tercera parte del día, y semejantemente de la noche.
aparaṁ caturthadūtēna tūryyāṁ vāditāyāṁ sūryyasya tr̥tīyāṁśaścandrasya tr̥tīyāṁśō nakṣatrāṇāñca tr̥tīyāṁśaḥ prahr̥taḥ, tēna tēṣāṁ tr̥tīyāṁśē 'ndhakārībhūtē divasastr̥tīyāṁśakālaṁ yāvat tējōhīnō bhavati niśāpi tāmēvāvasthāṁ gacchati|
13 Y miré, y oí un ángel volar por medio del cielo, diciendo a alta voz: ¡Ay, ay, ay de los que moran en la tierra! por razón de las otras voces de las trompetas de los tres ángeles que habían de tocar.
tadā nirīkṣamāṇēna mayākāśamadhyēnābhipatata ēkasya dūtasya ravaḥ śrutaḥ sa uccai rgadati, aparai ryaistribhi rdūtaistūryyō vāditavyāstēṣām avaśiṣṭatūrīdhvanitaḥ pr̥thivīnivāsināṁ santāpaḥ santāpaḥ santāpaśca sambhaviṣyati|

< Apocalipsis 8 >