< Apocalipsis 7 >

1 Y después de estas cosas, ví cuatro ángeles que estaban en pie sobre las cuatro esquinas de la tierra, deteniendo los cuatro vientos de la tierra, para que no soplase viento sobre la tierra, ni sobre la mar, ni sobre ningún árbol.
anantaraṁ catvārō divyadūtā mayā dr̥ṣṭāḥ, tē pr̥thivyāścaturṣu kōṇēṣu tiṣṭhanataḥ pr̥thivyāṁ samudrē vr̥kṣēṣu ca vāyu ryathā na vahēt tathā pr̥thivyāścaturō vāyūn dhārayanti|
2 Y ví otro ángel que subía del nacimiento del sol, teniendo el sello del Dios vivo. Y clamó con gran voz a los cuatro ángeles, a los cuales era dado hacer daño a la tierra, y a la mar,
anantaraṁ sūryyōdayasthānād udyan apara ēkō dūtō mayā dr̥ṣṭaḥ sō'marēśvarasya mudrāṁ dhārayati, yēṣu cartuṣu dūtēṣu pr̥thivīsamudrayō rhiṁsanasya bhārō dattastān sa uccairidaṁ avadat|
3 Diciendo: No hagáis daño a la tierra, ni a la mar, ni a los árboles, hasta que señalemos a los siervos de nuestro Dios en sus frentes.
īśvarasya dāsā yāvad asmābhi rbhālēṣu mudrayāṅkitā na bhaviṣyanti tāvat pr̥thivī samudrō taravaśca yuṣmābhi rna hiṁsyantāṁ|
4 Y oí el número de los señalados, que eran ciento y cuarenta y cuatro mil señalados de todas las tribus de los hijos de Israel.
tataḥ paraṁ mudrāṅkitalōkānāṁ saṁkhyā mayāśrāvi| isrāyēlaḥ sarvvavaṁśāyāścatuścatvāriṁśatsahasrādhikalakṣalōkā mudrayāṅkitā abhavan,
5 De la tribu de Judá, doce mil señalados. De la tribu de Rubén, doce mil señalados. De la tribu de Gad, doce mil señalados.
arthatō yihūdāvaṁśē dvādaśasahasrāṇi rūbēṇavaṁśē dvādaśasahasrāṇi gādavaṁśē dvādaśasahasrāṇi,
6 De la tribu de Aser, doce mil señalados. De la tribu de Neftalí, doce mil señalados. De la tribu de Manasés, doce mil señalados.
āśēravaṁśē dvādaśasahasrāṇi naptālivaṁśē dvādaśasahasrāṇi minaśivaṁśē dvādaśasahasrāṇi,
7 De la tribu de Simeón, doce mil señalados. De la tribu de Leví, doce mil señalados. De la tribu de Isacar, doce mil señalados.
śimiyōnavaṁśē dvādaśasahasrāṇi lēvivaṁśē dvādaśasahasrāṇi iṣākharavaṁśē dvādaśasahasrāṇi,
8 De la tribu de Zabulón, doce mil señalados. De la tribu de José, doce mil señalados. De la tribu de Benjamín, doce mil señalados.
sibūlūnavaṁśē dvādaśasahasrāṇi yūṣaphavaṁśē dvādaśasahasrāṇi binyāmīnavaṁśē ca dvādaśasahasrāṇi lōkā mudrāṅkitāḥ|
9 Después de estas cosas miré, y he aquí una gran compañía, la cual ninguno podía contar, de todas naciones, y linajes, y pueblos, y lenguas, que estaban delante del trono, y en la presencia del Cordero, vestidos de luengas ropas blancas, y palmas en sus manos;
tataḥ paraṁ sarvvajātīyānāṁ sarvvavaṁśīyānāṁ sarvvadēśīyānāṁ sarvvabhāṣāvādināñca mahālōkāraṇyaṁ mayā dr̥ṣṭaṁ, tān gaṇayituṁ kēnāpi na śakyaṁ, tē ca śubhraparicchadaparihitāḥ santaḥ karaiśca tālavr̥ntāni vahantaḥ siṁhāsanasya mēṣaśāvakasya cāntikē tiṣṭhanti,
10 Y clamaban a alta voz, diciendo: La salvación a nuestro Dios que está sentado sobre el trono, y al Cordero.
uccaiḥsvarairidaṁ kathayanti ca, siṁhāsanōpaviṣṭasya paramēśasya naḥ stavaḥ|stavaśca mēṣavatsasya sambhūyāt trāṇakāraṇāt|
11 Y todos los ángeles estaban en pie al derredor del trono, y al rededor de los ancianos, y de los cuatro animales; y postráronse sobre sus caras delante del trono, y adoraron a Dios,
tataḥ sarvvē dūtāḥ siṁhāsanasya prācīnavargasya prāṇicatuṣṭayasya ca paritastiṣṭhantaḥ siṁhāsanasyāntikē nyūbjībhūyēśvaraṁ praṇamya vadanti,
12 Diciendo: Amén: la bendición, y la gloria, y la sabiduría, y el hacimiento de gracias, y la honra, y la potencia, y la fortaleza a nuestro Dios para siempre jamás. Amén. (aiōn g165)
tathāstu dhanyavādaśca tējō jñānaṁ praśaṁsanaṁ| śauryyaṁ parākramaścāpi śaktiśca sarvvamēva tat| varttatāmīśvarē'smākaṁ nityaṁ nityaṁ tathāstviti| (aiōn g165)
13 Y respondió uno de los ancianos, diciéndome: Estos que están vestidos de luengas ropas blancas, ¿quiénes son? ¿y de dónde han venido?
tataḥ paraṁ tēṣāṁ prācīnānām ēkō janō māṁ sambhāṣya jagāda śubhraparicchadaparihitā imē kē? kutō vāgatāḥ?
14 Y yo le dije: Señor, tú lo sabes. Y él me dijo: Estos son los que han venido de grande tribulación, y han lavado sus luengas ropas, y las han blanqueado en la sangre del Cordero:
tatō mayōktaṁ hē mahēccha bhavānēva tat jānāti| tēna kathitaṁ, imē mahāklēśamadhyād āgatya mēṣaśāvakasya rudhirēṇa svīyaparicchadān prakṣālitavantaḥ śuklīkr̥tavantaśca|
15 Por esto están delante del trono de Dios, y le sirven día y noche en su templo; y el que está sentado en el trono morará entre ellos.
tatkāraṇāt ta īśvarasya siṁhāsanasyāntikē tiṣṭhantō divārātraṁ tasya mandirē taṁ sēvantē siṁhāsanōpaviṣṭō janaśca tān adhisthāsyati|
16 No tendrán más hambre, ni sed; y el sol no caerá más sobre ellos, ni otro ningún calor;
tēṣāṁ kṣudhā pipāsā vā puna rna bhaviṣyati raudraṁ kōpyuttāpō vā tēṣu na nipatiṣyati,
17 Porque el Cordero que está en medio del trono los apacentará, y los guiará a las fuentes vivas de las aguas. Y Dios limpiará toda lágrima de los ojos de ellos.
yataḥ siṁhāsanādhiṣṭhānakārī mēṣaśāvakastān cārayiṣyati, amr̥tatōyānāṁ prasravaṇānāṁ sannidhiṁ tān gamayiṣyati ca, īśvarō'pi tēṣāṁ nayanabhyaḥ sarvvamaśru pramārkṣyati|

< Apocalipsis 7 >