< 1 Janez 2 >

1 Otročiči moji, to vam pišem, da ne grešite, in če kdo greši, imamo odvetnika pri očetu, Jezusa Kristusa pravičnega;
हे प्रियबालकाः, युष्माभि र्यत् पापं न क्रियेत तदर्थं युष्मान् प्रत्येतानि मया लिख्यन्ते। यदि तु केनापि पापं क्रियते तर्हि पितुः समीपे ऽस्माकं एकः सहायो ऽर्थतो धार्म्मिको यीशुः ख्रीष्टो विद्यते।
2 In on je sprava za grehe naše; ne pa samo za naše, nego tudi za ves svet.
स चास्माकं पापानां प्रायश्चित्तं केवलमस्माकं नहि किन्तु लिखिलसंसारस्य पापानां प्रायश्चित्तं।
3 In v tem spoznavamo, da smo ga spoznali, ako držimo zapovedi njegove.
वयं तं जानीम इति तदीयाज्ञापालनेनावगच्छामः।
4 Kdor pravi: "Spoznal sem ga, in ne drži zapovedi njegovih, lažnik je in v njem ni resnice;
अहं तं जानामीति वदित्वा यस्तस्याज्ञा न पालयति सो ऽनृतवादी सत्यमतञ्च तस्यान्तरे न विद्यते।
5 Kdor pa drži besedo njegovo, v njem se je resnično popolnila ljubezen Božja. V tem spoznavamo, da smo v njem.
यः कश्चित् तस्य वाक्यं पालयति तस्मिन् ईश्वरस्य प्रेम सत्यरूपेण सिध्यति वयं तस्मिन् वर्त्तामहे तद् एतेनावगच्छामः।
6 Kdor pravi, da v njem ostaja, mora, kakor je on živel, tudi tako živeti.
अहं तस्मिन् तिष्ठामीति यो गदति तस्येदम् उचितं यत् ख्रीष्टो यादृग् आचरितवान् सो ऽपि तादृग् आचरेत्।
7 Bratje, ne pišem vam nove zapovedi, nego zapoved staro, katero ste imeli od začetka; zapoved stara je beseda, katero ste slišali od začetka.
हे प्रियतमाः, युष्मान् प्रत्यहं नूतनामाज्ञां लिखामीति नहि किन्त्वादितो युष्माभि र्लब्धां पुरातनामाज्ञां लिखामि। आदितो युष्माभि र्यद् वाक्यं श्रुतं सा पुरातनाज्ञा।
8 Zopet vam pišem novo zapoved, kar je resnično v njem in v vas; ker tema izgine in luč resnična že sveti.
पुनरपि युष्मान् प्रति नूतनाज्ञा मया लिख्यत एतदपि तस्मिन् युष्मासु च सत्यं, यतो ऽन्धकारो व्यत्येति सत्या ज्योतिश्चेदानीं प्रकाशते;
9 Kdor pravi, da je v luči, in sovraži brata svojega, v temi je do sedaj.
अहं ज्योतिषि वर्त्त इति गदित्वा यः स्वभ्रातरं द्वेष्टि सो ऽद्यापि तमिस्रे वर्त्तते।
10 Kdor ljubi brata svojega, ostaja v luči in pohujšanja ni v njem.
स्वभ्रातरि यः प्रीयते स एव ज्योतिषि वर्त्तते विघ्नजनकं किमपि तस्मिन् न विद्यते।
11 Kdor pa sovraži brata svojega, v temi je, in po temi hodi in ne vé, kam gré, ker tema je oslepila oči njegove.
किन्तु स्वभ्रातरं यो द्वेष्टि स तिमिरे वर्त्तते तिमिरे चरति च तिमिरेण च तस्य नयने ऽन्धीक्रियेते तस्मात् क्क यामीति स ज्ञातुं न शक्नोति।
12 Pišem vam, otročiči, ker so vam grehi odpuščeni po imenu njegovem.
हे शिशवः, यूयं तस्य नाम्ना पापक्षमां प्राप्तवन्तस्तस्माद् अहं युष्मान् प्रति लिखामि।
13 Pišem vam, očetje, ker ste spoznali njega, ki je od začetka. Pišem vam, mladeniči, ker ste premagali hudobnega. Pišem vam, otročiči, ker ste spoznali očeta.
हे पितरः, य आदितो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखामि। हे युवानः यूयं पापत्मानं जितवन्तस्तस्माद् युष्मान् प्रति लिखामि। हे बालकाः, यूयं पितरं जानीथ तस्मादहं युष्मान् प्रति लिखितवान्।
14 Pisal sem vam, očetje, ker ste spoznali njega, ki je od začetka. Pisal sem vam, mladeniči, ker ste krepki, in beseda Božja ostaja v vas, in premagali ste hudobnega.
हे पितरः, आदितो यो वर्त्तमानस्तं यूयं जानीथ तस्माद् युष्मान् प्रति लिखितवान्। हे युवानः, यूयं बलवन्त आध्वे, ईश्वरस्य वाक्यञ्च युष्मदन्तरे वर्तते पापात्मा च युष्माभिः पराजिग्ये तस्माद् युष्मान् प्रति लिखितवान्।
15 Ne ljubite sveta, ne kar je na svetu. Če kdo ljubi svet, ni ljubezni očetove v njem;
यूयं संसारे संसारस्थविषयेषु च मा प्रीयध्वं यः संसारे प्रीयते तस्यान्तरे पितुः प्रेम न तिष्ठति।
16 Ker vse, kar je na svetu, poželenje mesa, in poželenje očî, in življenja napuh, ni iz očeta, nego iz sveta je.
यतः संसारे यद्यत् स्थितम् अर्थतः शारीरिकभावस्याभिलाषो दर्शनेन्द्रियस्याभिलाषो जीवनस्य गर्व्वश्च सर्व्वमेतत् पितृतो न जायते किन्तु संसारदेव।
17 In svet izgine in poželenje njegovo; kdor pa dela voljo Božjo, ostane vekomaj. (aiōn g165)
संसारस्तदीयाभिलाषश्च व्यत्येति किन्तु य ईश्वरस्येष्टं करोति सो ऽनन्तकालं यावत् तिष्ठति। (aiōn g165)
18 Otročiči, skrajna ura je, in kakor ste slišali, da protikrist se bliža, vstali so sedaj mnogi protikristi;
हे बालकाः, शेषकालोऽयं, अपरं ख्रीष्टारिणोपस्थाव्यमिति युष्माभि र्यथा श्रुतं तथा बहवः ख्रीष्टारय उपस्थितास्तस्मादयं शेषकालोऽस्तीति वयं जानीमः।
19 Odtod spoznavamo, da je skrajna ura. Iz nas so izšli, ali niso bili iz nas; kajti ako bi bili iz nas, ostali bi bili z nami; ali izkazati se je moralo, da niso vsi iz nas.
ते ऽस्मन्मध्यान् निर्गतवन्तः किन्त्वस्मदीया नासन् यद्यस्मदीया अभविष्यन् तर्ह्यस्मत्सङ्गे ऽस्थास्यन्, किन्तु सर्व्वे ऽस्मदीया न सन्त्येतस्य प्रकाश आवश्यक आसीत्।
20 In vi imate mazilo od svetega, in veste vse.
यः पवित्रस्तस्माद् यूयम् अभिषेकं प्राप्तवन्तस्तेन सर्व्वाणि जानीथ।
21 Nisem vam pisal, ker ne znate resnice, nego ker jo znate, in da ni nobena laž iz resnice.
यूयं सत्यमतं न जानीथ तत्कारणाद् अहं युष्मान् प्रति लिखितवान् तन्नहि किन्तु यूयं तत् जानीथ सत्यमताच्च किमप्यनृतवाक्यं नोत्पद्यते तत्कारणादेव।
22 Kdo je lažnik, če ne kdor tají, da Jezus je Kristus? Ta je protikrist, kateri tají očeta in sina.
यीशुरभिषिक्तस्त्रातेति यो नाङ्गीकरोति तं विना को ऽपरो ऽनृतवादी भवेत्? स एव ख्रीष्टारि र्यः पितरं पुत्रञ्च नाङ्गीकरोति।
23 Vsak, kateri tají sina, tudi očeta nima.
यः कश्चित् पुत्रं नाङ्गीकरोति स पितरमपि न धारयति यश्च पुत्रमङ्गीकरोति स पितरमपि धारयति।
24 Vi torej, kar ste slišali od začetka, ostane naj v vas. Če ostane v vas, kar ste slišali od začetka, ostali bodete tudi vi v sinu in v očetu.
आदितो युष्माभि र्यत् श्रुतं तद् युष्मासु तिष्ठतु, आदितः श्रुतं वाक्यं यदि युष्मासु तिष्ठति, तर्हि यूयमपि पुत्रे पितरि च स्थास्यथ।
25 In ta je obljuba, katero nam je on obljubil, večno življenje. (aiōnios g166)
स च प्रतिज्ञयास्मभ्यं यत् प्रतिज्ञातवान् तद् अनन्तजीवनं। (aiōnios g166)
26 To sem vam pisal za tiste, ki vas slepé.
ये जना युष्मान् भ्रामयन्ति तानध्यहम् इदं लिखितवान्।
27 In vi, mazilo, katero ste prejeli od njega, ostane v vas, in treba ni, da bi vas kdo učil; nego kakor vas isto mazilo uči vsega, in je resnično, in ni laž; in kakor vas je učilo, ostanete v njem.
अपरं यूयं तस्माद् यम् अभिषेकं प्राप्तवन्तः स युष्मासु तिष्ठति ततः कोऽपि यद् युष्मान् शिक्षयेत् तद् अनावश्यकं, स चाभिषेको युष्मान् सर्व्वाणि शिक्षयति सत्यश्च भवति न चातथ्यः, अतः स युष्मान् यद्वद् अशिक्षयत् तद्वत् तत्र स्थास्यथ।
28 In sedaj, otročiči, ostanite v njem, da, kader se prikaže, imamo zaupanje, in se ne osramotimo pred njim o prihodu njegovem.
अतएव हे प्रियबालका यूयं तत्र तिष्ठत, तथा सति स यदा प्रकाशिष्यते तदा वयं प्रतिभान्विता भविष्यामः, तस्यागमनसमये च तस्य साक्षान्न त्रपिष्यामहे।
29 Ako veste, da je pravičen, spoznajte, da je vsak, kateri dela pravico, iz njega rojen.
स धार्म्मिको ऽस्तीति यदि यूयं जानीथ तर्हि यः कश्चिद् धर्म्माचारं करोति स तस्मात् जात इत्यपि जानीत।

< 1 Janez 2 >