< 2 Peter 1 >

1 Simeon Peter hlapec in apostelj Jezusa Kristusa, njim, ki so zadobili z nami enakovredno vero v pravici Boga našega in zveličarja Jezusa Kristusa;
ये जना अस्माभिः सार्द्धम् अस्तदीश्वरे त्रातरि यीशुख्रीष्टे च पुण्यसम्बलितविश्वासधनस्य समानांशित्वं प्राप्तास्तान् प्रति यीशुख्रीष्टस्य दासः प्रेरितश्च शिमोन् पितरः पत्रं लिखति।
2 Milost vam in mir naj se napolni v spoznanji Boga in Jezusa Gospoda našega.
ईश्वरस्यास्माकं प्रभो र्यीशोश्च तत्वज्ञानेन युष्मास्वनुग्रहशान्त्यो र्बाहुल्यं वर्त्ततां।
3 Ker nam je Božja moč njegova vse za življenje in pobožnost podarila, po spoznanji njega, ki nas je poklical po slavi in kreposti,
जीवनार्थम् ईश्वरभक्त्यर्थञ्च यद्यद् आवश्यकं तत् सर्व्वं गौरवसद्गुणाभ्याम् अस्मदाह्वानकारिणस्तत्त्वज्ञानद्वारा तस्येश्वरीयशक्तिरस्मभ्यं दत्तवती।
4 Po katerih so se nam podarile največje in dragocene obljube, da postanete po njih deležniki Božje narave, ter ubežite pogubi, ki je v poželenji na svetu;
तत्सर्व्वेण चास्मभ्यं तादृशा बहुमूल्या महाप्रतिज्ञा दत्ता याभि र्यूयं संसारव्याप्तात् कुत्सिताभिलाषमूलात् सर्व्वनाशाद् रक्षां प्राप्येश्वरीयस्वभावस्यांशिनो भवितुं शक्नुथ।
5 Ravno za to, prinesite sleherno pridnost, in pridodelite v veri svoji krepost, v kreposti pa spoznanje, v spoznanji pa zmernost,
ततो हेतो र्यूयं सम्पूर्णं यत्नं विधाय विश्वासे सौजन्यं सौजन्ये ज्ञानं
6 V zmernosti pa stanovitnost, v stanovitnosti pa pobožnost,
ज्ञान आयतेन्द्रियताम् आयतेन्द्रियतायां धैर्य्यं धैर्य्य ईश्वरभक्तिम्
7 V pobožnosti pa bratoljubje, v bratoljubji pa ljubezen.
ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।
8 Kajti če je to pri vas in obilo, dela, da niste nedelavni in nerodovitni v spoznanje Gospoda našega Jezusa Kristusa;
एतानि यदि युष्मासु विद्यन्तेे वर्द्धन्ते च तर्ह्यस्मत्प्रभो र्यीशुख्रीष्टस्य तत्त्वज्ञाने युष्मान् अलसान् निष्फलांश्च न स्थापयिष्यन्ति।
9 Kdor namreč nima tega, on je slep, kratkoviden, in je pozabil očiščenja prejšnjih grehov svojih.
किन्त्वेतानि यस्य न विद्यन्ते सो ऽन्धो मुद्रितलोचनः स्वकीयपूर्व्वपापानां मार्ज्जनस्य विस्मृतिं गतश्च।
10 Zato se, bratje, bolj trúdite, da utrdite poklic svoj in izvoljenje; kajti če tako delate, ne izpotaknete se nikdar.
तस्माद् हे भ्रातरः, यूयं स्वकीयाह्वानवरणयो र्दृढकरणे बहु यतध्वं, तत् कृत्वा कदाच न स्खलिष्यथ।
11 Kajti tako se vam bode obilo dovolil vhod v večno kraljestvo Gospoda našega in zveličarja Jezusa Kristusa. (aiōnios g166)
यतो ऽनेन प्रकारेणास्माकं प्रभोस्त्रातृ र्यीशुख्रीष्टस्यानन्तराज्यस्य प्रवेशेन यूयं सुकलेन योजयिष्यध्वे। (aiōnios g166)
12 Zato ne bodem v nemar pustil, vedno opominjati vas tega, dasì veste in ste utrjeni v dani vam resnici.
यद्यपि यूयम् एतत् सर्व्वं जानीथ वर्त्तमाने सत्यमते सुस्थिरा भवथ च तथापि युष्मान् सर्व्वदा तत् स्मारयितुम् अहम् अयत्नवान् न भविष्यामि।
13 Pravično pa se mi zdí, dokler sem v tej koči, zbujati vas v opominjanji;
यावद् एतस्मिन् दूष्ये तिष्ठामि तावद् युष्मान् स्मारयन् प्रबोधयितुं विहितं मन्ये।
14 Vedoč, da skoraj pride odloga koče moje, kakor mi je tudi Gospod naš Jezus Kristus naznanil.
यतो ऽस्माकं प्रभु र्यीशुख्रीष्टो मां यत् ज्ञापितवान् तदनुसाराद् दूष्यमेतत् मया शीघ्रं त्यक्तव्यम् इति जानामि।
15 Potrudil se pa bodem, da bodete imeli po mojem odhodu vedno spominjati se tega.
मम परलोकगमनात् परमपि यूयं यदेतानि स्मर्त्तुं शक्ष्यथ तस्मिन् सर्व्वथा यतिष्ये।
16 Kajti ne držeč se izmišljenih basni, oznanili smo vam Gospoda našega Jezusa Kristusa moč in prihod, nego ker smo bili samovidne priče njegovega veličastva.
यतो ऽस्माकं प्रभो र्यीशुख्रीष्टस्य पराक्रमं पुनरागमनञ्च युष्मान् ज्ञापयन्तो वयं कल्पितान्युपाख्यानान्यन्वगच्छामेति नहि किन्तु तस्य महिम्नः प्रत्यक्षसाक्षिणो भूत्वा भाषितवन्तः।
17 Kajti prejel je od Boga očeta čast in slavo, ko mu je prišel tak glas od veličastne slave: Ta je sin moj ljubljeni, kateri mi je po volji."
यतः स पितुरीश्वराद् गौरवं प्रशंसाञ्च प्राप्तवान् विशेषतो महिमयुक्ततेजोमध्याद् एतादृशी वाणी तं प्रति निर्गतवती, यथा, एष मम प्रियपुत्र एतस्मिन् मम परमसन्तोषः।
18 In ta glas smo mi slišali prihajoč z neba, ko smo bili z njim na sveti gori.
स्वर्गात् निर्गतेयं वाणी पवित्रपर्व्वते तेन सार्द्धं विद्यमानैरस्माभिरश्रावि।
19 In trdnejšo imamo besedo preroško, na katero po pravici pazite, kakor na svetilnico, ki sveti na temnem kraji, dokler dan ne prisije, in danica vzide v srcih vaših;
अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूयञ्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदयञ्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ।
20 To najprej spoznajoč, da nobeno prerokovanje pisma ni lastne razrešitve;
शास्त्रीयं किमपि भविष्यद्वाक्यं मनुष्यस्य स्वकीयभावबोधकं नहि, एतद् युष्माभिः सम्यक् ज्ञायतां।
21 Kajti prerokovanje ni nikdar prišlo po volji človeški, nego od Duha svetega gnani so govorili sveti ljudje Božji.
यतो भविष्यद्वाक्यं पुरा मानुषाणाम् इच्छातो नोत्पन्नं किन्त्वीश्वरस्य पवित्रलोकाः पवित्रेणात्मना प्रवर्त्तिताः सन्तो वाक्यम् अभाषन्त।

< 2 Peter 1 >