< От Луки святое благовествование 7 >

1 Егда же сконча вся глаголголы Своя в слухи людем, вниде в Капернаум.
tataḥ paraṁ sa lōkānāṁ karṇagōcarē tān sarvvān upadēśān samāpya yadā kapharnāhūmpuraṁ praviśati
2 Сотнику же некоему раб боля зле, хотяше умрети, иже бе ему честен.
tadā śatasēnāpatēḥ priyadāsa ēkō mr̥takalpaḥ pīḍita āsīt|
3 Слышав же о Иисусе, посла к Нему старцы Иудейския, моля Его, яко да пришед спасет раба его.
ataḥ sēnāpati ryīśō rvārttāṁ niśamya dāsasyārōgyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ prēṣayāmāsa|
4 Они же пришедше ко Иисусови, моляху Его тощно, глаголюще, яко достоин есть, емуже даси сие:
tē yīśōrantikaṁ gatvā vinayātiśayaṁ vaktumārēbhirē, sa sēnāpati rbhavatōnugrahaṁ prāptum arhati|
5 любит бо язык наш, и сонмище той созда нам.
yataḥ sōsmajjātīyēṣu lōkēṣu prīyatē tathāsmatkr̥tē bhajanagēhaṁ nirmmitavān|
6 Иисус же идяше с ними. И уже Ему не далече сущу от храмины, посла к Нему сотник други, глаголя Ему: Господи, не движися: несмь бо достоин, да под кров мой внидеши:
tasmād yīśustaiḥ saha gatvā nivēśanasya samīpaṁ prāpa, tadā sa śatasēnāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇōt| hē prabhō svayaṁ śramō na karttavyō yad bhavatā madgēhamadhyē pādārpaṇaṁ kriyēta tadapyahaṁ nārhāmi,
7 темже ни себе достойна сотворих приити к Тебе: но рцы слово, и изцелеет отрок мой:
kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yōgyaṁ buddhavān, tatō bhavān vākyamātraṁ vadatu tēnaiva mama dāsaḥ svasthō bhaviṣyati|
8 ибо и аз человек есмь под владыкою учинен, имея под собою воины: и глаголю сему: иди, и идет: и другому: прииди, и приидет: и рабу моему: сотвори сие, и сотворит.
yasmād ahaṁ parādhīnōpi mamādhīnā yāḥ sēnāḥ santi tāsām ēkajanaṁ prati yāhīti mayā prōktē sa yāti; tadanyaṁ prati āyāhīti prōktē sa āyāti; tathā nijadāsaṁ prati ētat kurvviti prōktē sa tadēva karōti|
9 Слышав же сия Иисус, чудися ему, и обращься идущему по Нем народу рече: глаголю вам, ни во Израили толики веры обретох.
yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttinō lōkān babhāṣē ca, yuṣmānahaṁ vadāmi isrāyēlō vaṁśamadhyēpi viśvāsamīdr̥śaṁ na prāpnavaṁ|
10 И возвращшеся посланнии обретоша болящаго раба изцелевша.
tatastē prēṣitā gr̥haṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadr̥śuḥ|
11 И бысть посем, идяше во град, нарицаемый Наин: и с Ним идяху ученицы Его мнози и народ мног.
parē'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyānēkē śiṣyā anyē ca lōkāstēna sārddhaṁ yayuḥ|
12 Якоже приближися ко вратом града, и се изношаху умерша, сына единородна матери своей, и та бе вдова: и народ от града мног с нею.
tēṣu tannagarasya dvārasannidhiṁ prāptēṣu kiyantō lōkā ēkaṁ mr̥tamanujaṁ vahantō nagarasya bahiryānti, sa tanmāturēkaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavō lōkā āsan|
13 И видев ю Господь, милосердова о ней, и рече ей: не плачи.
prabhustāṁ vilōkya sānukampaḥ kathayāmāsa, mā rōdīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;
14 И приступль коснуся во одр: носящии же сташа: и рече: юноше, тебе глаголю, востани.
tadā sa uvāca hē yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi|
15 И седе мертвый, и начат глаголати: и даде его матери его.
tasmāt sa mr̥tō janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tatō yīśustasya mātari taṁ samarpayāmāsa|
16 Прият же страх всех, и славляху Бога, глаголюще: яко пророк велий воста в нас, и яко посети Бог людий Своих.
tasmāt sarvvē lōkāḥ śaśaṅkirē; ēkō mahābhaviṣyadvādī madhyē'smākam samudait, īśvaraśca svalōkānanvagr̥hlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ|
17 И изыде слово сие по всей Иудеи о Нем, и по всей стране.
tataḥ paraṁ samastaṁ yihūdādēśaṁ tasya caturdiksthadēśañca tasyaitatkīrtti rvyānaśē|
18 И возвестиша Иоанну ученицы его о всех сих.
tataḥ paraṁ yōhanaḥ śiṣyēṣu taṁ tadvr̥ttāntaṁ jñāpitavatsu
19 И призвав два некая от ученик своих Иоанн, посла ко Иисусу, глаголя: Ты ли еси Грядый, или иного чаем?
sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ prēṣayāmāsa, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ kiṁ sa ēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ?
20 Пришедша же к Нему мужа, реста: Иоанн Креститель посла нас к Тебе, глаголя: Ты ли еси Грядый, или иного чаем,
paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apēkṣya tiṣṭhāmō vayaṁ, kiṁ saēva janastvaṁ? kiṁ vayamanyamapēkṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yōhan majjaka āvāṁ prēṣitavān|
21 в Той же час изцели многи от недуг и ран и дух злых и многим слепым дарова прозрение.
tasmin daṇḍē yīśūrōgiṇō mahāvyādhimatō duṣṭabhūtagrastāṁśca bahūn svasthān kr̥tvā, anēkāndhēbhyaścakṣuṁṣi dattvā pratyuvāca,
22 И отвещав Иисус рече има: шедша возвестита Иоанну, яже видеста и слышаста: яко слепии прозирают, хромии ходят, прокаженнии очищаются, глусии слышат, мертвии востают, нищии благовествуют:
yuvāṁ vrajatam andhā nētrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyantē, badhirāḥ śravaṇāni mr̥tāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpēṣu susaṁvādaḥ pracāryyatē, yaṁ prati vighnasvarūpōhaṁ na bhavāmi sa dhanyaḥ,
23 и блажен есть, иже аще не соблазнится о Мне.
ētāni yāni paśyathaḥ śr̥ṇuthaśca tāni yōhanaṁ jñāpayatam|
24 Отшедшема же ученикома Иоанновома, начат глаголати к народом о Иоанне: чесо изыдосте в пустыню видети, трость ли ветром колеблему?
tayō rdūtayō rgatayōḥ satō ryōhani sa lōkān vaktumupacakramē, yūyaṁ madhyēprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ?
25 Но чесо изыдосте видети? Человека ли в мягки ризы одеяна? Се, иже во одежди славней и пищи сущии, во царствии суть.
yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu yē sūkṣmamr̥duvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjatē ca tē rājadhānīṣu tiṣṭhanti|
26 Но чесо изыдосте видети? Пророка ли? Ей, глаголю вам, и лишше пророка.
tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimēkaṁ bhaviṣyadvādinaṁ? tadēva satyaṁ kintu sa pumān bhaviṣyadvādinōpi śrēṣṭha ityahaṁ yuṣmān vadāmi;
27 Сей (бо) есть, о немже писано есть: се, Аз послю Ангела Моего пред лицем Твоим, иже устроит путь Твой пред Тобою.
paśya svakīyadūtantu tavāgra prēṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthē lipiriyam āstē sa ēva yōhan|
28 Глаголю бо вам: болий в рожденных женами пророка Иоанна Крестителя никтоже есть: мний же во Царствии Божии болий его есть.
atō yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhyē yōhanō majjakāt śrēṣṭhaḥ kōpi nāsti, tatrāpi īśvarasya rājyē yaḥ sarvvasmāt kṣudraḥ sa yōhanōpi śrēṣṭhaḥ|
29 И вси людие слышавше и мытарие оправдиша Бога, крещшеся крещением Иоанновым:
aparañca sarvvē lōkāḥ karamañcāyinaśca tasya vākyāni śrutvā yōhanā majjanēna majjitāḥ paramēśvaraṁ nirdōṣaṁ mēnirē|
30 фарисее же и законницы совет Божий отвергоша о себе, не крещшеся от него.
kintu phirūśinō vyavasthāpakāśca tēna na majjitāḥ svān pratīśvarasyōpadēśaṁ niṣphalam akurvvan|
31 Рече же Господь: кому убо уподоблю человеки рода сего, и кому суть подобни?
atha prabhuḥ kathayāmāsa, idānīntanajanān kēnōpamāmi? tē kasya sadr̥śāḥ?
32 Подобни суть отрочищем седящым на торжищих, и приглашающым друг друга, и глаголющым: пискахом вам, и не плясасте: рыдахом вам, и не плакасте.
yē bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭē vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arōdiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairētādr̥śaistēṣām upamā bhavati|
33 Прииде бо Иоанн Креститель ни хлеба ядый, ни вина пия, и глаголете: беса имать.
yatō yōhan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastōyam|
34 Прииде Сын Человеческий ядый и пия, и глаголете: сей человек ядца и винопийца, друг мытарем и грешником.
tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhurēkō janō dr̥śyatām|
35 И оправдися премудрость от чад своих всех.
kintu jñāninō jñānaṁ nirdōṣaṁ viduḥ|
36 Моляше же Его некий от фарисей, дабы ял с ним: и вшед в дом фарисеов, возлеже.
paścādēkaḥ phirūśī yīśuṁ bhōjanāya nyamantrayat tataḥ sa tasya gr̥haṁ gatvā bhōktumupaviṣṭaḥ|
37 И се, жена во граде, яже бе грешница, и уведевши, яко возлежит во храмине фарисеове, принесши алавастр мира,
ētarhi tatphirūśinō gr̥hē yīśu rbhēktum upāvēkṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭakē sugandhitailam ānīya
38 и ставши при ногу Его созади, плачущися, начат умывати нозе Его слезами, и власы главы своея отираше, и облобызаше нозе Его, и мазаше миром.
tasya paścāt pādayōḥ sannidhau tasyau rudatī ca nētrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tēna sugandhitailēna mamarda|
39 Видев же фарисей воззвавый Его, рече в себе, глаголя: Сей аще бы был пророк, ведел бы, кто и какова жена прикасается Ему: яко грешница есть.
tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavēt tarhi ēnaṁ spr̥śati yā strī sā kā kīdr̥śī cēti jñātuṁ śaknuyāt yataḥ sā duṣṭā|
40 И отвещав Иисус рече к нему: Симоне, имам ти нечто рещи. Он же рече: Учителю, рцы.
tadā yāśustaṁ jagāda, hē śimōn tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣē, hē gurō tad vadatu|
41 Иисус же рече: два должника беста заимодавцу некоему: един бе должен пятиюсот динарий, другий же пятиюдесят:
ēkōttamarṇasya dvāvadhamarṇāvāstāṁ, tayōrēkaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa|
42 не имущема же има воздати, обема отда. Который убо ею, рцы, паче возлюбит его?
tadanantaraṁ tayōḥ śōdhyābhāvāt sa uttamarṇastayō rr̥ṇē cakṣamē; tasmāt tayōrdvayōḥ kastasmin prēṣyatē bahu? tad brūhi|
43 Отвещав же Симон рече: мню, яко емуже вящше отда. Он же рече ему: право судил еси.
śimōn pratyuvāca, mayā budhyatē yasyādhikam r̥ṇaṁ cakṣamē sa iti; tatō yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|
44 И обращься к жене, Симонови рече: видиши ли сию жену? Внидох в дом твой, воды на нозе Мои не дал еси: сия же слезами облия Ми нозе и власы главы своея отре.
atha tāṁ nārīṁ prati vyāghuṭhya śimōnamavōcat, strīmimāṁ paśyasi? tava gr̥hē mayyāgatē tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yōṣidēṣā nayanajalai rmama pādau prakṣālya kēśairamārkṣīt|
45 Лобзания Ми не дал еси: сия же, отнелиже внидох, не преста облобызающи Ми нозе.
tvaṁ māṁ nācumbīḥ kintu yōṣidēṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta|
46 Маслом главы Моея не помазал еси: сия же миром помаза Ми нозе.
tvañca madīyōttamāṅgē kiñcidapi tailaṁ nāmardīḥ kintu yōṣidēṣā mama caraṇau sugandhitailēnāmarddīt|
47 Егоже ради, глаголю ти, отпущаются греси ея мнози, яко возлюби много: а емуже мало оставляется, менше любит.
atastvāṁ vyāharāmi, ētasyā bahu pāpamakṣamyata tatō bahu prīyatē kintu yasyālpapāpaṁ kṣamyatē sōlpaṁ prīyatē|
48 Рече же ей: отпущаются тебе греси.
tataḥ paraṁ sa tāṁ babhāṣē, tvadīyaṁ pāpamakṣamyata|
49 И начаша возлежащии с Ним глаголати в себе: кто Сей есть, иже и грехи отпущает?
tadā tēna sārddhaṁ yē bhōktum upaviviśustē parasparaṁ vaktumārēbhirē, ayaṁ pāpaṁ kṣamatē ka ēṣaḥ?
50 Рече же к жене: вера твоя спасе тя: иди в мире.
kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣēmēṇa vraja|

< От Луки святое благовествование 7 >