< От Луки святое благовествование 6 >

1 Бысть же в субботу второпервую ити Ему сквозе сеяния: и восторгаху ученицы Его класы, и ядяху, стирающе руками.
acarañca parvvaṇō dvitīyadināt paraṁ prathamaviśrāmavārē śasyakṣētrēṇa yīśōrgamanakālē tasya śiṣyāḥ kaṇiśaṁ chittvā karēṣu marddayitvā khāditumārēbhirē|
2 Нецыи же от фарисей реша им: что творите, егоже не достоит творити в субботы?
tasmāt kiyantaḥ phirūśinastānavadan viśrāmavārē yat karmma na karttavyaṁ tat kutaḥ kurutha?
3 И отвещав Иисус рече к ним: ни ли сего чли есте, еже сотвори Давид, егда взалкася сам и иже с ним бяху?
yīśuḥ pratyuvāca dāyūd tasya saṅginaśca kṣudhārttāḥ kiṁ cakruḥ sa katham īśvarasya mandiraṁ praviśya
4 Како вниде в дом Божий, и хлебы предложения взем, и яде, и даде и сущым с ним, ихже не достояше ясти, токмо единем иереем?
yē darśanīyāḥ pūpā yājakān vinānyasya kasyāpyabhōjanīyāstānānīya svayaṁ bubhajē saṅgibhyōpi dadau tat kiṁ yuṣmābhiḥ kadāpi nāpāṭhi?
5 И глаголаше им, яко господь есть Сын Человеческий и субботе.
paścāt sa tānavadat manujasutō viśrāmavārasyāpi prabhu rbhavati|
6 Бысть же и в другую субботу внити Ему в сонмище и учити: и бе тамо человек, и рука ему десная бе суха.
anantaram anyaviśrāmavārē sa bhajanagēhaṁ praviśya samupadiśati| tadā tatsthānē śuṣkadakṣiṇakara ēkaḥ pumān upatasthivān|
7 Назираху же книжницы и фарисее, аще в субботу изцелит, да обрящут речь Нань.
tasmād adhyāpakāḥ phirūśinaśca tasmin dōṣamārōpayituṁ sa viśrāmavārē tasya svāsthyaṁ karōti navēti pratīkṣitumārēbhirē|
8 Он же ведяше помышления их и рече человеку имущему суху руку: востани и стани посреде. Он же востав ста.
tadā yīśustēṣāṁ cintāṁ viditvā taṁ śuṣkakaraṁ pumāṁsaṁ prōvāca, tvamutthāya madhyasthānē tiṣṭha|
9 Рече же Иисус к ним: вопрошу вы: что достоит в субботы, добро творити, или зло творити? Душу спасти, или погубити? Они же умолчаша.
tasmāt tasmin utthitavati yīśustān vyājahāra, yuṣmān imāṁ kathāṁ pr̥cchāmi, viśrāmavārē hitam ahitaṁ vā, prāṇarakṣaṇaṁ prāṇanāśanaṁ vā, ētēṣāṁ kiṁ karmmakaraṇīyam?
10 И воззрев на всех их, рече ему: простри руку твою. Он же сотвори тако: и утвердися рука его здрава яко другая.
paścāt caturdikṣu sarvvān vilōkya taṁ mānavaṁ babhāṣē, nijakaraṁ prasāraya; tatastēna tathā kr̥ta itarakaravat tasya hastaḥ svasthōbhavat|
11 Они же исполнишася безумия и глаголаху друг ко другу, что быша сотворили Иисусови.
tasmāt tē pracaṇḍakōpānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|
12 Бысть же во дни тыя, изыде в гору помолитися: и бе об нощь в молитве Божии.
tataḥ paraṁ sa parvvatamāruhyēśvaramuddiśya prārthayamānaḥ kr̥tsnāṁ rātriṁ yāpitavān|
13 И егда бысть день, призва ученики Своя: и избра от них дванадесяте, ихже и Апостолы нарече:
atha dinē sati sa sarvvān śiṣyān āhūtavān tēṣāṁ madhyē
14 Симона, егоже именова Петра, и Андреа брата его, Иакова и Иоанна, Филиппа и Варфоломеа,
pitaranāmnā khyātaḥ śimōn tasya bhrātā āndriyaśca yākūb yōhan ca philip barthalamayaśca
15 Матфеа и Фому, Иакова Алфеева и Симона нарицаемаго Зилота,
mathiḥ thōmā ālphīyasya putrō yākūb jvalantanāmnā khyātaḥ śimōn
16 Иуду Иаковля, и Иуду Искариотскаго, иже и бысть предатель.
ca yākūbō bhrātā yihūdāśca taṁ yaḥ parakarēṣu samarpayiṣyati sa īṣkarīyōtīyayihūdāścaitān dvādaśa janān manōnītān kr̥tvā sa jagrāha tathā prērita iti tēṣāṁ nāma cakāra|
17 Изшед с ними, ста на месте равне: и народ ученик Его, и множество много людий от всея Иудеи и Иерусалима, и помория Тирска и Сидонска,
tataḥ paraṁ sa taiḥ saha parvvatādavaruhya upatyakāyāṁ tasthau tatastasya śiṣyasaṅghō yihūdādēśād yirūśālamaśca sōraḥ sīdōnaśca jaladhē rōdhasō jananihāśca ētya tasya kathāśravaṇārthaṁ rōgamuktyarthañca tasya samīpē tasthuḥ|
18 иже приидоша послушати Его и изцелитися от недуг своих, и страждущии от дух нечистых: и изцеляхуся.
amēdhyabhūtagrastāśca tannikaṭamāgatya svāsthyaṁ prāpuḥ|
19 И весь народ искаше прикасатися Ему: яко сила от Него исхождаше и изцеляше вся.
sarvvēṣāṁ svāsthyakaraṇaprabhāvasya prakāśitatvāt sarvvē lōkā ētya taṁ spraṣṭuṁ yētirē|
20 И Той возвед очи Свои на ученики Своя, глаголаше: блажени нищии духом: яко ваше есть Царствие Божие.
paścāt sa śiṣyān prati dr̥ṣṭiṁ kutvā jagāda, hē daridrā yūyaṁ dhanyā yata īśvarīyē rājyē vō'dhikārōsti|
21 Блажени, алчущии ныне: яко насытитеся. Блажени, плачущии ныне: яко возсмеетеся.
hē adhunā kṣudhitalōkā yūyaṁ dhanyā yatō yūyaṁ tarpsyatha; hē iha rōdinō janā yūyaṁ dhanyā yatō yūyaṁ hasiṣyatha|
22 Блажени будете, егда возненавидят вас человецы, и егда разлучат вы и поносят, и пронесут имя ваше яко зло, Сына Человеческаго ради.
yadā lōkā manuṣyasūnō rnāmahētō ryuṣmān r̥tīyiṣyantē pr̥thak kr̥tvā nindiṣyanti, adhamāniva yuṣmān svasamīpād dūrīkariṣyanti ca tadā yūyaṁ dhanyāḥ|
23 Возрадуйтеся в той день и взыграйте: се бо, мзда ваша многа на небеси. По сим бо творяху пророком отцы их.
svargē yuṣmākaṁ yathēṣṭaṁ phalaṁ bhaviṣyati, ētadarthaṁ tasmin dinē prōllasata ānandēna nr̥tyata ca, tēṣāṁ pūrvvapuruṣāśca bhaviṣyadvādinaḥ prati tathaiva vyavāharan|
24 Обаче горе вам богатым: яко отстоите утешения вашего.
kintu hā hā dhanavantō yūyaṁ sukhaṁ prāpnuta| hanta paritr̥ptā yūyaṁ kṣudhitā bhaviṣyatha;
25 Горе вам, насыщеннии ныне: яко взалчете. Горе вам смеющымся ныне: яко возрыдаете и восплачете.
iha hasantō yūyaṁ vata yuṣmābhiḥ śōcitavyaṁ rōditavyañca|
26 Горе, егда добре рекут вам вси человецы. По сим бо творяху лжепророком отцы их.
sarvvailākai ryuṣmākaṁ sukhyātau kr̥tāyāṁ yuṣmākaṁ durgati rbhaviṣyati yuṣmākaṁ pūrvvapuruṣā mr̥ṣābhaviṣyadvādinaḥ prati tadvat kr̥tavantaḥ|
27 Но вам глаголю слышащым: любите враги вашя, добро творите ненавидящым вас,
hē śrōtārō yuṣmabhyamahaṁ kathayāmi, yūyaṁ śatruṣu prīyadhvaṁ yē ca yuṣmān dviṣanti tēṣāmapi hitaṁ kuruta|
28 благословите кленущыя вы, и молитеся за творящих вам обиду.
yē ca yuṣmān śapanti tēbhya āśiṣaṁ datta yē ca yuṣmān avamanyantē tēṣāṁ maṅgalaṁ prārthayadhvaṁ|
29 Биющему тя в ланиту, подаждь и другую: и от взимающаго ти ризу, и срачицу не возбрани.
yadi kaścit tava kapōlē capēṭāghātaṁ karōti tarhi taṁ prati kapōlam anyaṁ parāvarttya sammukhīkuru punaśca yadi kaścit tava gātrīyavastraṁ harati tarhi taṁ paridhēyavastram api grahītuṁ mā vāraya|
30 Всякому же просящему у тебе дай: и от взимающаго твоя не истязуй.
yastvāṁ yācatē tasmai dēhi, yaśca tava sampattiṁ harati taṁ mā yācasva|
31 И якоже хощете да творят вам человецы, и вы творите им такожде.
parēbhyaḥ svān prati yathācaraṇam apēkṣadhvē parān prati yūyamapi tathācarata|
32 И аще любите любящыя вы, кая вам благодать есть? Ибо и грешницы любящыя их любят.
yē janā yuṣmāsu prīyantē kēvalaṁ tēṣu prīyamāṇēṣu yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api svēṣu prīyamāṇēṣu prīyantē|
33 И аще благотворите благотворящым вам, кая вам благодать есть? Ибо и грешницы тожде творят.
yadi hitakāriṇa ēva hitaṁ kurutha tarhi yuṣmākaṁ kiṁ phalaṁ? pāpilōkā api tathā kurvvanti|
34 И аще взаим даете, от нихже чаете восприяти, кая вам благодать есть, ибо и грешницы грешником взаим давают, да восприимут равная.
yēbhya r̥ṇapariśōdhasya prāptipratyāśāstē kēvalaṁ tēṣu r̥ṇē samarpitē yuṣmākaṁ kiṁ phalaṁ? punaḥ prāptyāśayā pāpīlōkā api pāpijanēṣu r̥ṇam arpayanti|
35 Обаче любите враги вашя, и благотворите, и взаим дайте, ничесоже чающе: и будет мзда ваша многа, и будете сынове Вышняго: яко Той благ есть на безблагодатныя и злыя.
atō yūyaṁ ripuṣvapi prīyadhvaṁ, parahitaṁ kuruta ca; punaḥ prāptyāśāṁ tyaktvā r̥ṇamarpayata, tathā kr̥tē yuṣmākaṁ mahāphalaṁ bhaviṣyati, yūyañca sarvvapradhānasya santānā iti khyātiṁ prāpsyatha, yatō yuṣmākaṁ pitā kr̥taghnānāṁ durvṭattānāñca hitamācarati|
36 Будите убо милосерди, якоже и Отец ваш милосерд есть.
ata ēva sa yathā dayālu ryūyamapi tādr̥śā dayālavō bhavata|
37 И не судите, и не судят вам: (и) не осуждайте, да не осуждени будете: отпущайте, и отпустят вам:
aparañca parān dōṣiṇō mā kuruta tasmād yūyaṁ dōṣīkr̥tā na bhaviṣyatha; adaṇḍyān mā daṇḍayata tasmād yūyamapi daṇḍaṁ na prāpsyatha; parēṣāṁ dōṣān kṣamadhvaṁ tasmād yuṣmākamapi dōṣāḥ kṣamiṣyantē|
38 дайте, и дастся вам: меру добру, наткану и потрясну и преливающуся дадят на лоно ваше: тою бо мерою, еюже мерите, возмерится вам.
dānānidatta tasmād yūyaṁ dānāni prāpsyatha, varañca lōkāḥ parimāṇapātraṁ pradalayya sañcālya prōñcālya paripūryya yuṣmākaṁ krōḍēṣu samarpayiṣyanti; yūyaṁ yēna parimāṇēna parimātha tēnaiva parimāṇēna yuṣmatkr̥tē parimāsyatē|
39 Рече же притчу им: еда может слепец слепца водити? Не оба ли в яму впадетася?
atha sa tēbhyō dr̥ṣṭāntakathāmakathayat, andhō janaḥ kimandhaṁ panthānaṁ darśayituṁ śaknōti? tasmād ubhāvapi kiṁ garttē na patiṣyataḥ?
40 Несть ученик над учителя своего: совершен же всяк будет, якоже и учитель его.
gurōḥ śiṣyō na śrēṣṭhaḥ kintu śiṣyē siddhē sati sa gurutulyō bhavituṁ śaknōti|
41 Что же видиши сучец, иже есть во очеси брата твоего, бервна же, еже есть во очеси твоем, не чуеши?
aparañca tvaṁ svacakṣuṣi nāsām adr̥ṣṭvā tava bhrātuścakṣuṣi yattr̥ṇamasti tadēva kutaḥ paśyami?
42 Или како можеши рещи брату твоему: брате, остави, да изму сучец, иже есть во очеси твоем, сам сущаго во очеси твоем бервна не видя? Лицемере, изми первее бервно из очесе твоего, и тогда прозриши изяти сучец из очесе брата твоего.
svacakṣuṣi yā nāsā vidyatē tām ajñātvā, bhrātastava nētrāt tr̥ṇaṁ bahiḥ karōmīti vākyaṁ bhrātaraṁ kathaṁ vaktuṁ śaknōṣi? hē kapaṭin pūrvvaṁ svanayanāt nāsāṁ bahiḥ kuru tatō bhrātuścakṣuṣastr̥ṇaṁ bahiḥ karttuṁ sudr̥ṣṭiṁ prāpsyasi|
43 Несть бо древо добро, творя плода зла: ниже древо зло, творя плода добра.
anyañca uttamastaruḥ kadāpi phalamanuttamaṁ na phalati, anuttamataruśca phalamuttamaṁ na phalati kāraṇādataḥ phalaistaravō jñāyantē|
44 Всяко бо древо от плода своего познается: не от терния бо чешут смоквы, ни от купины емлют гроздия.
kaṇṭakipādapāt kōpi uḍumbaraphalāni na pātayati tathā śr̥gālakōlivr̥kṣādapi kōpi drākṣāphalaṁ na pātayati|
45 Благий человек от благаго сокровища сердца своего износит благое: и злый человек от злаго сокровища сердца своего износит злое: от избытка бо сердца глаголют уста его.
tadvat sādhulōkō'ntaḥkaraṇarūpāt subhāṇḍāgārād uttamāni dravyāṇi bahiḥ karōti, duṣṭō lōkaścāntaḥkaraṇarūpāt kubhāṇḍāgārāt kutsitāni dravyāṇi nirgamayati yatō'ntaḥkaraṇānāṁ pūrṇabhāvānurūpāṇi vacāṁsi mukhānnirgacchanti|
46 Что же Мя зовете: Господи, Господи, и не творите, яже глаголю?
aparañca mamājñānurūpaṁ nācaritvā kutō māṁ prabhō prabhō iti vadatha?
47 Всяк грядый ко Мне и слышай словеса Моя и творя я, скажу вам, кому есть подобен:
yaḥ kaścin mama nikaṭam āgatya mama kathā niśamya tadanurūpaṁ karmma karōti sa kasya sadr̥śō bhavati tadahaṁ yuṣmān jñāpayāmi|
48 подобен есть человеку зиждущу храмину, иже ископа и углуби, и положи основание на камени: наводнению же бывшу, припаде река ко храмине той, и не може поколебати ея: основана бо бе на камени.
yō janō gabhīraṁ khanitvā pāṣāṇasthalē bhittiṁ nirmmāya svagr̥haṁ racayati tēna saha tasyōpamā bhavati; yata āplāvijalamētya tasya mūlē vēgēna vahadapi tadgēhaṁ lāḍayituṁ na śaknōti yatastasya bhittiḥ pāṣāṇōpari tiṣṭhati|
49 Слышавый же и не сотворивый подобен есть человеку создавшему храмину на земли без основания: к нейже припаде река, и абие падеся, и бысть разрушение храмины тоя велие.
kintu yaḥ kaścin mama kathāḥ śrutvā tadanurūpaṁ nācarati sa bhittiṁ vinā mr̥dupari gr̥hanirmmātrā samānō bhavati; yata āplāvijalamāgatya vēgēna yadā vahati tadā tadgr̥haṁ patati tasya mahat patanaṁ jāyatē|

< От Луки святое благовествование 6 >