< От Луки святое благовествование 10 >

1 По сих же яви Господь и инех седмьдесят, и посла их по двема пред лицем Своим во всяк град и место, аможе хотяше Сам ити:
tataḥ paraṁ prabhuraparān saptatiśiṣyān niyujya svayaṁ yāni nagarāṇi yāni sthānāni ca gamiṣyati tāni nagarāṇi tāni sthānāni ca prati dvau dvau janau prahitavān|
2 глаголаше же к ним: жатва убо многа, делателей же мало: молитеся убо Господину жатве, да изведет делатели на жатву Свою.
tebhyaḥ kathayāmāsa ca śasyāni bahūnīti satyaṁ kintu chedakā alpe; tasmāddhetoḥ śasyakṣetre chedakān aparānapi preṣayituṁ kṣetrasvāminaṁ prārthayadhvaṁ|
3 Идите: се Аз посылаю вы яко агнцы посреде волков.
yūyaṁ yāta, paśyata, vṛkāṇāṁ madhye meṣaśāvakāniva yuṣmān prahiṇomi|
4 Не носите влагалища, ни пиры, ни сапог: и ни когоже на пути целуйте.
yūyaṁ kṣudraṁ mahad vā vasanasampuṭakaṁ pādukāśca mā gṛhlīta, mārgamadhye kamapi mā namata ca|
5 В оньже аще дом внидете, первее глаголите: мир дому сему:
aparañca yūyaṁ yad yat niveśanaṁ praviśatha tatra niveśanasyāsya maṅgalaṁ bhūyāditi vākyaṁ prathamaṁ vadata|
6 и аще убо будет ту сын мира, почиет на нем мир ваш: аще ли же ни, к вам возвратится:
tasmāt tasmin niveśane yadi maṅgalapātraṁ sthāsyati tarhi tanmaṅgalaṁ tasya bhaviṣyati, nocet yuṣmān prati parāvarttiṣyate|
7 в том же дому пребывайте, ядуще и пиюще, яже суть у них: достоин бо есть делатель мзды своея. Не преходите из дому в дом.
aparañca te yatkiñcid dāsyanti tadeva bhuktvā pītvā tasminniveśane sthāsyatha; yataḥ karmmakārī jano bhṛtim arhati; gṛhād gṛhaṁ mā yāsyatha|
8 И в оньже аще град входите, и приемлют вы, ядите предлагаемая вам:
anyacca yuṣmāsu kimapi nagaraṁ praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ kariṣyanti, tarhi yat khādyam upasthāsyanti tadeva khādiṣyatha|
9 и изцелите недужныя, иже суть в нем, и глаголите им: приближися на вы Царствие Божие.
tannagarasthān rogiṇaḥ svasthān kariṣyatha, īśvarīyaṁ rājyaṁ yuṣmākam antikam āgamat kathāmetāñca pracārayiṣyatha|
10 И в оньже аще град входите, и не приемлют вас, изшедше на распутия его, рцыте:
kintu kimapi puraṁ yuṣmāsu praviṣṭeṣu lokā yadi yuṣmākam ātithyaṁ na kariṣyanti, tarhi tasya nagarasya panthānaṁ gatvā kathāmetāṁ vadiṣyatha,
11 и прах, прилепший нам от града вашего, оттрясаем вам. Обаче сие ведите, яко приближися на вы Царствие Божие:
yuṣmākaṁ nagarīyā yā dhūlyo'smāsu samalagan tā api yuṣmākaṁ prātikūlyena sākṣyārthaṁ sampātayāmaḥ; tathāpīśvararājyaṁ yuṣmākaṁ samīpam āgatam iti niścitaṁ jānīta|
12 глаголю вам, яко Содомляном в день той отраднее будет, неже граду тому.
ahaṁ yuṣmabhyaṁ yathārthaṁ kathayāmi, vicāradine tasya nagarasya daśātaḥ sidomo daśā sahyā bhaviṣyati|
13 Горе тебе, Хоразине, горе тебе, Вифсаидо: яко аще в Тире и Сидоне быша силы были бывшыя в ваю, древле убо во вретищи и пепеле седяще покаялися быша:
hā hā korāsīn nagara, hā hā baitsaidānagara yuvayormadhye yādṛśāni āścaryyāṇi karmmāṇyakriyanta, tāni karmmāṇi yadi sorasīdono rnagarayorakāriṣyanta, tadā ito bahudinapūrvvaṁ tannivāsinaḥ śaṇavastrāṇi paridhāya gātreṣu bhasma vilipya samupaviśya samakhetsyanta|
14 обаче Тиру и Сидону отраднее будет на суде, неже вама.
ato vicāradivase yuṣmākaṁ daśātaḥ sorasīdonnivāsināṁ daśā sahyā bhaviṣyati|
15 И ты, Капернауме, иже до небес вознесыйся, до ада низведешися. (Hadēs g86)
he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi| (Hadēs g86)
16 Слушаяй вас, Мене слушает: и отметаяйся вас, Мене отметается: отметаяйся же Мене, отметается Пославшаго Мя.
yo jano yuṣmākaṁ vākyaṁ gṛhlāti sa mamaiva vākyaṁ gṛhlāti; kiñca yo jano yuṣmākam avajñāṁ karoti sa mamaivāvajñāṁ karoti; yo jano mamāvajñāṁ karoti ca sa matprerakasyaivāvajñāṁ karoti|
17 Возвратишася же седмьдесят с радостию, глаголюще: Господи, и беси повинуются нам о имени Твоем.
atha te saptatiśiṣyā ānandena pratyāgatya kathayāmāsuḥ, he prabho bhavato nāmnā bhūtā apyasmākaṁ vaśībhavanti|
18 Рече же им: видех сатану яко молнию с небесе спадша.
tadānīṁ sa tān jagāda, vidyutamiva svargāt patantaṁ śaitānam adarśam|
19 Се, даю вам власть наступати на змию и на скорпию и на всю силу вражию: и ничесоже вас вредит:
paśyata sarpān vṛścikān ripoḥ sarvvaparākramāṁśca padatalai rdalayituṁ yuṣmabhyaṁ śaktiṁ dadāmi tasmād yuṣmākaṁ kāpi hāni rna bhaviṣyati|
20 обаче о сем не радуйтеся, яко дуси вам повинуются: радуйтеся же, яко имена ваша написана суть на небесех.
bhūtā yuṣmākaṁ vaśībhavanti, etannimittat mā samullasata, svarge yuṣmākaṁ nāmāni likhitāni santīti nimittaṁ samullasata|
21 В той час возрадовася духом Иисус и рече: исповедаютися, Отче, Господи небесе и земли, яко утаил еси сия от премудрых и разумных, и открыл еси та младенцем: ей, Отче, яко тако бысть благоволение пред Тобою.
tadghaṭikāyāṁ yīśu rmanasi jātāhlādaḥ kathayāmāsa he svargapṛthivyorekādhipate pitastvaṁ jñānavatāṁ viduṣāñca lokānāṁ purastāt sarvvametad aprakāśya bālakānāṁ purastāt prākāśaya etasmāddhetostvāṁ dhanyaṁ vadāmi, he pitaritthaṁ bhavatu yad etadeva tava gocara uttamam|
22 И обращься ко учеником, рече: вся Мне предана быша от Отца Моего: и никтоже весть, кто есть Сын, токмо Отец: и кто есть Отец, токмо Сын, и емуже аще хощет Сын открыти.
pitrā sarvvāṇi mayi samarpitāni pitaraṁ vinā kopi putraṁ na jānāti kiñca putraṁ vinā yasmai janāya putrastaṁ prakāśitavān tañca vinā kopi pitaraṁ na jānāti|
23 И обращься ко учеником, един рече: блажени очи видящии, яже видите:
tapaḥ paraṁ sa śiṣyān prati parāvṛtya guptaṁ jagāda, yūyametāni sarvvāṇi paśyatha tato yuṣmākaṁ cakṣūṁṣi dhanyāni|
24 глаголю бо вам, яко мнози пророцы и царие восхотеша видети, яже вы видите, и не видеша: и слышати, яже слышите, и не слышаша.
yuṣmānahaṁ vadāmi, yūyaṁ yāni sarvvāṇi paśyatha tāni bahavo bhaviṣyadvādino bhūpatayaśca draṣṭumicchantopi draṣṭuṁ na prāpnuvan, yuṣmābhi ryā yāḥ kathāśca śrūyante tāḥ śrotumicchantopi śrotuṁ nālabhanta|
25 И се, законник некий воста, искушая Его и глаголя: Учителю, что сотворив, живот вечный наследую? (aiōnios g166)
anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ? (aiōnios g166)
26 Он же рече к нему: в законе что писано есть? Како чтеши?
yīśuḥ pratyuvāca, atrārthe vyavasthāyāṁ kiṁ likhitamasti? tvaṁ kīdṛk paṭhasi?
27 Он же отвещав рече: возлюбиши Господа Бога твоего от всего сердца твоего, и от всея души твоея, и всею крепостию твоею, и всем помышлением твоим: и ближняго своего яко сам себе.
tataḥ sovadat, tvaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvaśaktibhiḥ sarvvacittaiśca prabhau parameśvare prema kuru, samīpavāsini svavat prema kuru ca|
28 Рече же ему: право отвещал еси: сие сотвори, и жив будеши.
tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|
29 Он же хотя оправдитися сам, рече ко Иисусу: и кто есть ближний мой?
kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,
30 Отвещав же Иисус рече: человек некий схождаше от Иерусалима во Иерихон, и в разбойники впаде, иже совлекше его, и язвы возложше отидоша, оставльше едва жива суща.
eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|
31 По случаю же священник некий схождаше путем тем, и видев его, мимоиде.
akasmād eko yājakastena mārgeṇa gacchan taṁ dṛṣṭvā mārgānyapārśvena jagāma|
32 Такожде же и левит, быв на том месте, пришед и видев, мимоиде.
ittham eko levīyastatsthānaṁ prāpya tasyāntikaṁ gatvā taṁ vilokyānyena pārśvena jagāma|
33 Самарянин же некто грядый, прииде над него, и видев его, милосердова:
kintvekaḥ śomiroṇīyo gacchan tatsthānaṁ prāpya taṁ dṛṣṭvādayata|
34 и приступль обвяза струпы его, возливая масло и вино: всадив же его на свой скот, приведе его в гостинницу и прилежа ему:
tasyāntikaṁ gatvā tasya kṣateṣu tailaṁ drākṣārasañca prakṣipya kṣatāni baddhvā nijavāhanopari tamupaveśya pravāsīyagṛham ānīya taṁ siṣeve|
35 и наутрия изшед, иземь два сребреника, даде гостиннику и рече ему: прилежи ему: и еже аще прииждивеши, аз егда возвращуся, воздам ти.
parasmin divase nijagamanakāle dvau mudrāpādau tadgṛhasvāmine dattvāvadat janamenaṁ sevasva tatra yo'dhiko vyayo bhaviṣyati tamahaṁ punarāgamanakāle pariśotsyāmi|
36 Кто убо от тех триех ближний мниттися быти впадшему в разбойники?
eṣāṁ trayāṇāṁ madhye tasya dasyuhastapatitasya janasya samīpavāsī kaḥ? tvayā kiṁ budhyate?
37 Он же рече: сотворивый милость с ним. Рече же ему Иисус: иди, и ты твори такожде.
tataḥ sa vyavasthāpakaḥ kathayāmāsa yastasmin dayāṁ cakāra| tadā yīśuḥ kathayāmāsa tvamapi gatvā tathācara|
38 Бысть же ходящым им, и Сам вниде в весь некую: жена же некая именем Марфа прият Его в дом свой:
tataḥ paraṁ te gacchanta ekaṁ grāmaṁ praviviśuḥ; tadā marthānāmā strī svagṛhe tasyātithyaṁ cakāra|
39 и сестра ей бе нарицаемая Мариа, яже и седши при ногу Иисусову, слышаше слово Его.
tasmāt mariyam nāmadheyā tasyā bhaginī yīśoḥ padasamīpa uvaviśya tasyopadeśakathāṁ śrotumārebhe|
40 Марфа же молвяше о мнозе службе, ставши же рече: Господи, не брежеши ли, яко сестра моя едину мя остави служити? Рцы убо ей, да ми поможет.
kintu marthā nānāparicaryyāyāṁ vyagrā babhūva tasmāddhetostasya samīpamāgatya babhāṣe; he prabho mama bhaginī kevalaṁ mamopari sarvvakarmmaṇāṁ bhāram arpitavatī tatra bhavatā kiñcidapi na mano nidhīyate kim? mama sāhāyyaṁ karttuṁ bhavān tāmādiśatu|
41 Отвещав же Иисус рече ей: Марфо, Марфо, печешися и молвиши о мнозе,
tato yīśuḥ pratyuvāca he marthe he marthe, tvaṁ nānākāryyeṣu cintitavatī vyagrā cāsi,
42 едино же есть на потребу. Мариа же благую часть избра, яже не отимется от нея.
kintu prayojanīyam ekamātram āste| aparañca yamuttamaṁ bhāgaṁ kopi harttuṁ na śaknoti saeva mariyamā vṛtaḥ|

< От Луки святое благовествование 10 >