< Dela apostolska 6 >

1 A u ove dane, kad se umnožiše uèenici, podigoše Grci viku na Jevreje što se njihove udovice zaboravljahu kad se dijeljaše hrana svaki dan.
tasmin samaye śiṣyāṇāṁ bāhulyāt prātyahikadānasya viśrāṇanai rbhinnadeśīyānāṁ vidhavāstrīgaṇa upekṣite sati ibrīyalokaiḥ sahānyadeśīyānāṁ vivāda upātiṣṭhat|
2 Onda dvanaestorica dozvavši mnoštvo uèenika, rekoše: nije prilièno nama da ostavimo rijeè Božiju pa da služimo oko trpeza.
tadā dvādaśapreritāḥ sarvvān śiṣyān saṁgṛhyākathayan īśvarasya kathāpracāraṁ parityajya bhojanagaveṣaṇam asmākam ucitaṁ nahi|
3 Naðite dakle, braæo, meðu sobom sedam poštenijeh ljudi, punijeh Duha svetoga i premudrosti, koje æemo postaviti nad ovijem poslom.
ato he bhrātṛgaṇa vayam etatkarmmaṇo bhāraṁ yebhyo dātuṁ śaknuma etādṛśān sukhyātyāpannān pavitreṇātmanā jñānena ca pūrṇān sapprajanān yūyaṁ sveṣāṁ madhye manonītān kuruta,
4 A mi æemo u molitvi i u službi rijeèi ostati.
kintu vayaṁ prārthanāyāṁ kathāpracārakarmmaṇi ca nityapravṛttāḥ sthāsyāmaḥ|
5 I ova rijeè bi ugodna svemu narodu. I izbraše Stefana, èovjeka napunjena vjere i Duha svetoga, i Filipa, i Prohora, i Nikanora, i Timona, i Parmena, i Nikolu pokrštenjaka iz Antiohije.
etasyāṁ kathāyāṁ sarvve lokāḥ santuṣṭāḥ santaḥ sveṣāṁ madhyāt stiphānaḥ philipaḥ prakharo nikānor tīman parmmiṇā yihūdimatagrāhī-āntiyakhiyānagarīyo nikalā etān paramabhaktān pavitreṇātmanā paripūrṇān sapta janān
6 Ove postaviše pred apostole, i oni pomolivši se Bogu metnuše ruke na njih.
preritānāṁ samakṣam ānayan, tataste prārthanāṁ kṛtvā teṣāṁ śiraḥsu hastān ārpayan|
7 I rijeè Božija rastijaše, i množaše se vrlo broj uèenika u Jerusalimu. I sveštenici mnogi pokoravahu se vjeri.
aparañca īśvarasya kathā deśaṁ vyāpnot viśeṣato yirūśālami nagare śiṣyāṇāṁ saṁkhyā prabhūtarūpeṇāvarddhata yājakānāṁ madhyepi bahavaḥ khrīṣṭamatagrāhiṇo'bhavan|
8 A Stefan pun vjere i sile èinjaše znake i èudesa velika meðu ljudima.
stiphāno viśvāsena parākrameṇa ca paripūrṇaḥ san lokānāṁ madhye bahuvidham adbhutam āścaryyaṁ karmmākarot|
9 Tada ustaše neki iz zbornice koja se zove Liveræanska i Kirinaèka i Aleksandrijnaèka i onijeh koji bijahu iz Kilikije i Azije, i prepirahu se sa Stefanom.
tena libarttinīyanāmnā vikhyātasaṅghasya katipayajanāḥ kurīṇīyasikandarīya-kilikīyāśīyādeśīyāḥ kiyanto janāścotthāya stiphānena sārddhaṁ vyavadanta|
10 I ne mogahu protivu stati premudrosti i Duhu kojijem govoraše.
kintu stiphāno jñānena pavitreṇātmanā ca īdṛśīṁ kathāṁ kathitavān yasyāste āpattiṁ karttuṁ nāśaknuvan|
11 Tada podgovoriše ljude te kazaše: èusmo ga gdje huli na Mojsija i na Boga.
paścāt tai rlobhitāḥ katipayajanāḥ kathāmenām akathayan, vayaṁ tasya mukhato mūsā īśvarasya ca nindāvākyam aśrauṣma|
12 I pobuniše narod i starješine i književnike, i napadoše i uhvatiše ga, i dovedoše ga na sabor.
te lokānāṁ lokaprācīnānām adhyāpakānāñca pravṛttiṁ janayitvā stiphānasya sannidhim āgatya taṁ dhṛtvā mahāsabhāmadhyam ānayan|
13 I izvedoše lažne svjedoke koji govorahu: ovaj èovjek ne prestaje huliti na ovo sveto mjesto i na zakon.
tadanantaraṁ katipayajaneṣu mithyāsākṣiṣu samānīteṣu te'kathayan eṣa jana etatpuṇyasthānavyavasthayo rnindātaḥ kadāpi na nivarttate|
14 Jer ga èusmo gdje govori: ovaj Isus Nazareæanin razvaliæe ovo mjesto, i izmijeniæe obièaje koje nam ostavi Mojsije.
phalato nāsaratīyayīśuḥ sthānametad ucchinnaṁ kariṣyati mūsāsamarpitam asmākaṁ vyavaharaṇam anyarūpaṁ kariṣyati tasyaitādṛśīṁ kathāṁ vayam aśṛṇuma|
15 I pogledavši na nj svi koji sjeðahu na saboru vidješe lice njegovo kao lice anðela.
tadā mahāsabhāsthāḥ sarvve taṁ prati sthirāṁ dṛṣṭiṁ kṛtvā svargadūtamukhasadṛśaṁ tasya mukham apaśyan|

< Dela apostolska 6 >