< Dela apostolska 13 >

1 A u crkvi koja bješe u Antiohiji bijahu neki proroci i uèitelji, to jest: Varnava i Simeun koji se zvaše Nigar, i Lukije Kirinac, i Manail odgajeni s Irodom èetverovlasnikom, i Savle.
aparañca barṇabbāḥ, śimon yaṁ nigraṁ vadanti, kurīnīyalūkiyo herodā rājñā saha kṛtavidyābhyāso minahem, śaulaścaite ye kiyanto janā bhaviṣyadvādina upadeṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan,
2 A kad oni služahu Gospodu i pošæahu, reèe Duh sveti: odvojte mi Varnavu i Savla na djelo na koje ih pozvah.
te yadopavāsaṁ kṛtveśvaram asevanta tasmin samaye pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pṛthak kuruta|
3 Tada postivši i pomolivši se Bogu metnuše ruke na njih, i otpustiše ih.
tatastairupavāsaprārthanayoḥ kṛtayoḥ satoste tayo rgātrayo rhastārpaṇaṁ kṛtvā tau vyasṛjan|
4 Ovi dakle poslani od Duha svetoga siðoše u Seleukiju, i odande otploviše u Kipar.
tataḥ paraṁ tau pavitreṇātmanā preritau santau silūkiyānagaram upasthāya samudrapathena kupropadvīpam agacchatāṁ|
5 I došavši u Salamin javiše rijeè Božiju u zbornicama Jevrejskima; a imahu i Jovana slugu.
tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatveśvarasya kathāṁ prācārayatāṁ; yohanapi tatsahacaro'bhavat|
6 A kad proðoše ostrvo tja do Pafa, naðoše nekakvoga èovjeka vraèara i lažna proroka, Jevrejina, kome bješe ime Varisus,
itthaṁ te tasyopadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivecakena sarjiyapaulanāmnā taddeśādhipatinā saha bhaviṣyadvādino veśadhārī baryīśunāmā yo māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ|
7 Koji bješe s namjesnikom Srðem Pavlom, èovjekom razumnijem. Ovaj dozvavši Varnavu i Savla zaiska da èuje rijeè Božiju.
taddeśādhipa īśvarasya kathāṁ śrotuṁ vāñchan paulabarṇabbau nyamantrayat|
8 A Elima vraèar jer to znaèi ime njegovo) stade im se suprotiti, gledajuæi da odvrati namjesnika od vjere.
kintvilumā yaṁ māyāvinaṁ vadanti sa deśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata|
9 A Savle koji se zvaše i Pavle, pun Duha svetoga pogledavši na nj
tasmāt śolo'rthāt paulaḥ pavitreṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadṛṣṭiṁ kṛtvākathayat,
10 Reèe: o napunjeni svakoga lukavstva i svake pakosti, sine ðavolji! neprijatelju svake pravde! zar ne prestaješ kvariti pravijeh putova Gospodnjijeh?
he narakin dharmmadveṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhoḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyase?
11 I sad eto ruke Gospodnje na te, i da budeš slijep da ne vidiš sunca za neko vrijeme. I ujedanput napade na nj mrak i tama, i pipajuæi tražaše voða.
adhunā parameśvarastava samucitaṁ kariṣyati tena katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dṛṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lokamanvicchan itastato bhramaṇaṁ kṛtavān|
12 Tada namjesnik, kad vidje šta bi, vjerova, diveæi se nauci Gospodnjoj.
enāṁ ghaṭanāṁ dṛṣṭvā sa deśādhipatiḥ prabhūpadeśād vismitya viśvāsaṁ kṛtavān|
13 A kad se Pavle sa svojijem društvom odveze iz Pafa, doðoše u Pergu Pamfilijsku; a Jovan se odvoji od njih, i vrati se u Jerusalim.
tadanantaraṁ paulastatsaṅginau ca pāphanagarāt protaṁ cālayitvā pamphuliyādeśasya pargīnagaram agacchan kintu yohan tayoḥ samīpād etya yirūśālamaṁ pratyāgacchat|
14 A oni otišavši iz Perge doðoše u Antiohiju Pisidijsku, i ušavši u zbornicu u dan subotni sjedoše.
paścāt tau pargīto yātrāṁ kṛtvā pisidiyādeśasya āntiyakhiyānagaram upasthāya viśrāmavāre bhajanabhavanaṁ praviśya samupāviśatāṁ|
15 A po èitanju zakona i proroka poslaše starješine zbornièke k njima govoreæi: ljudi braæo! ako je u vama rijeè utjehe za narod, govorite.
vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|
16 A Pavle ustavši i mahnuvši rukom reèe: ljudi Izrailjci i koji se Boga bojite! èujte.
ataḥ paula uttiṣṭhan hastena saṅketaṁ kurvvan kathitavān he isrāyelīyamanuṣyā īśvaraparāyaṇāḥ sarvve lokā yūyam avadhaddhaṁ|
17 Bog naroda ovoga izabra oce naše, i podiže narod kad bijahu došljaci u zemlji Misirskoj, i rukom visokom izvede ih iz nje.
eteṣāmisrāyellokānām īśvaro'smākaṁ pūrvvaparuṣān manonītān katvā gṛhītavān tato misari deśe pravasanakāle teṣāmunnatiṁ kṛtvā tasmāt svīyabāhubalena tān bahiḥ kṛtvā samānayat|
18 I do èetrdeset godina prehrani ih u pustinji.
catvāriṁśadvatsarān yāvacca mahāprāntare teṣāṁ bharaṇaṁ kṛtvā
19 I zatrvši sedam naroda u zemlji Hanaanskoj na kocke razdijeli im zemlju njihovu.
kināndeśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātena teṣu sarvvadeśeṣu tebhyo'dhikāraṁ dattavān|
20 I potom na èetiri stotine i pedeset godina dade im sudije do Samuila proroka.
pañcāśadadhikacatuḥśateṣu vatsareṣu gateṣu ca śimūyelbhaviṣyadvādiparyyantaṁ teṣāmupari vicārayitṛn niyuktavān|
21 I od tada iskaše cara, i dade im Bog Saula, sina Kisova, èovjeka od koljena Venijaminova, za èetrdeset godina.
taiśca rājñi prārthite, īśvaro binyāmīno vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ teṣāmupari rājānaṁ kṛtavān|
22 I uklonivši njega podiže im Davida za cara, kome i reèe svjedoèeæi: naðoh Davida sina Jesejeva, èovjeka po srcu mojemu, koji æe ispuniti sve volje moje.
paścāt taṁ padacyutaṁ kṛtvā yo madiṣṭakriyāḥ sarvvāḥ kariṣyati tādṛśaṁ mama manobhimatam ekaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ teṣāmupari rājatvaṁ karttum utpāditavāna|
23 Od njegova sjemena podiže Bog po obeæanju Izrailju spasa Isusa;
tasya svapratiśrutasya vākyasyānusāreṇa isrāyellokānāṁ nimittaṁ teṣāṁ manuṣyāṇāṁ vaṁśād īśvara ekaṁ yīśuṁ (trātāram) udapādayat|
24 Kad Jovan pred njegovijem dolaskom propovijeda krštenje pokajanja svemu narodu Izrailjevu.
tasya prakāśanāt pūrvvaṁ yohan isrāyellokānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat|
25 I kad svršivaše Jovan teèenje svoje, govoraše: ko mislite da sam ja nijesam ja; nego evo ide za mnom, kome ja nijesam dostojan razdriješiti remena na obuæi njegovoj.
yasya ca karmmaṇo bhāraṁ praptavān yohan tan niṣpādayan etāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayoḥ pādukayo rbandhane mocayitumapi yogyo na bhavāmi tādṛśa eko jano mama paścād upatiṣṭhati|
26 Ljudi braæo! sinovi roda Avraamova, i koji se meðu vama Boga boje! vama se posla rijeè ovoga spasenija.
he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|
27 Jer oni što žive u Jerusalimu, i knezovi njihovi, ne poznaše ovoga i glasove proroèke koji se èitaju svake subote osudivši ga izvršiše.
yirūśālamnivāsinasteṣām adhipatayaśca tasya yīśoḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhena tāḥ kathāḥ saphalā akurvvan|
28 I ne našavši ni jedne krivice smrtne moliše Pilata da ga pogubi.
prāṇahananasya kamapi hetum aprāpyāpi pīlātasya nikaṭe tasya vadhaṁ prārthayanta|
29 I kad svršiše sve što je pisano za njega, skinuše ga s drveta i metnuše u grob.
tasmin yāḥ kathā likhitāḥ santi tadanusāreṇa karmma sampādya taṁ kruśād avatāryya śmaśāne śāyitavantaḥ|
30 A Bog vaskrse ga iz mrtvijeh.
kintvīśvaraḥ śmaśānāt tamudasthāpayat,
31 I pokaziva se mnogo dana onima što izlaziše s njim iz Galileje u Jerusalim, koji su sad svjedoci njegovi pred narodom.
punaśca gālīlapradeśād yirūśālamanagaraṁ tena sārddhaṁ ye lokā āgacchan sa bahudināni tebhyo darśanaṁ dattavān, atasta idānīṁ lokān prati tasya sākṣiṇaḥ santi|
32 I mi vam javljamo obeæanje koje bi ocevima našima da je ovo Bog ispunio nama, djeci njihovoj, podignuvši Isusa;
asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvaro yasmin pratijñātavān yathā, tvaṁ me putrosi cādya tvāṁ samutthāpitavānaham|
33 Kao što je napisano i u drugom psalmu: ti si moj sin, ja te danas rodih.
idaṁ yadvacanaṁ dvitīyagīte likhitamāste tad yīśorutthānena teṣāṁ santānā ye vayam asmākaṁ sannidhau tena pratyakṣī kṛtaṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi|
34 A da ga iz mrtvijeh vaskrse da se više ne vrati u truhljenje ovako reèe: daæu vam svetinju Davidovu vjernu.
parameśvareṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣeṣyate, etasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñāto yo varastamahaṁ tubhyaṁ dāsyāmi|
35 Zato i na drugom mjestu govori: neæeš dati da tvoj svetac vidi truhljenja.
etadanyasmin gīte'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi|
36 Jer David posluživši rodu svojemu po volji Božijoj umrije, i metnuše ga kod otaca njegovijeh, i vidje truhljenje.
dāyūdā īśvarābhimatasevāyai nijāyuṣi vyayite sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata;
37 A kojega Bog podiže ne vidje truhljenja.
kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata|
38 Tako da vam je na znanje, ljudi braæo! da se kroza nj vama propovijeda oproštenje grijeha.
ato he bhrātaraḥ, anena janena pāpamocanaṁ bhavatīti yuṣmān prati pracāritam āste|
39 I od svega, oda šta se ne mogoste opravdati u zakonu Mojsijevu, opravdaæe se u njemu svaki koji vjeruje.
phalato mūsāvyavasthayā yūyaṁ yebhyo doṣebhyo muktā bhavituṁ na śakṣyatha tebhyaḥ sarvvadoṣebhya etasmin jane viśvāsinaḥ sarvve muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ|
40 Gledajte dakle da ne doðe na vas ono što je kazano u prorocima:
aparañca| avajñākāriṇo lokāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yato yuṣmāsu tiṣṭhatsu kariṣye karmma tādṛśaṁ| yenaiva tasya vṛttānte yuṣmabhyaṁ kathite'pi hi| yūyaṁ na tantu vṛttāntaṁ pratyeṣyatha kadācana||
41 Vidite, nemarljivi! i èudite se, i nek vas nestane; jer ja èinim djelo u dane vaše, djelo koje neæete vjerovati ako vam ko uskazuje.
yeyaṁ kathā bhaviṣyadvādināṁ grantheṣu likhitāste sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭate|
42 A kad izlažahu iz zbornice Jevrejske, moljahu neznabošci da im se ove rijeèi u drugu subotu govore.
yihūdīyabhajanabhavanān nirgatayostayo rbhinnadeśīyai rvakṣyamāṇā prārthanā kṛtā, āgāmini viśrāmavāre'pi katheyam asmān prati pracāritā bhavatviti|
43 A kad se sabor raziðe, poðoše za Pavlom i za Varnavom mnogi od Jevreja i pobožnijeh došljaka; a oni govoreæi im svjetovahu ih da ostanu u blagodati Božijoj.
sabhāyā bhaṅge sati bahavo yihūdīyalokā yihūdīyamatagrāhiṇo bhaktalokāśca barṇabbāpaulayoḥ paścād āgacchan, tena tau taiḥ saha nānākathāḥ kathayitveśvarānugrahāśraye sthātuṁ tān prāvarttayatāṁ|
44 A u drugu subotu sabra se gotovo sav grad da èuju rijeèi Božije.
paraviśrāmavāre nagarasya prāyeṇa sarvve lākā īśvarīyāṁ kathāṁ śrotuṁ militāḥ,
45 A kad vidješe Jevreji narod, napuniše se zavisti, i govorahu protivno rijeèima Pavlovijem nasuprot govoreæi i huleæi.
kintu yihūdīyalokā jananivahaṁ vilokya īrṣyayā paripūrṇāḥ santo viparītakathākathaneneśvaranindayā ca paulenoktāṁ kathāṁ khaṇḍayituṁ ceṣṭitavantaḥ|
46 A Pavle i Varnava oslobodivši se rekoše: vama je najprije trebalo da se govori rijeè Božija; ali kad je odbacujete, i sami se pokazujete da nijeste dostojni vjeènoga života, evo se obræemo k neznabošcima. (aiōnios g166)
tataḥ paulabarṇabbāvakṣobhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇena yūyaṁ svān anantāyuṣo'yogyān darśayatha, etatkāraṇād vayam anyadeśīyalokānāṁ samīpaṁ gacchāmaḥ| (aiōnios g166)
47 Jer nam tako zapovjedi Gospod: postavih te za vidjelo neznabošcima, da budeš spasenije do samoga kraja zemlje.
prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lokānāṁ trāṇakāraṇāt| mayānyadeśamadhye tvaṁ sthāpito bhūḥ pradīpavat||
48 A kad èuše neznabošci, radovahu se i slavljahu rijeè Božiju, i vjerovaše koliko ih bješe pripravljeno za život vjeèni. (aiōnios g166)
tadā kathāmīdṛśīṁ śrutvā bhinnadeśīyā āhlāditāḥ santaḥ prabhoḥ kathāṁ dhanyāṁ dhanyām avadan, yāvanto lokāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan te vyaśvasan| (aiōnios g166)
49 I rijeè se Božija raznošaše po svoj okolini.
itthaṁ prabhoḥ kathā sarvvedeśaṁ vyāpnot|
50 Ali Jevreji podgovoriše pobožne i poštene žene i starješine gradske te podigoše gonjenje na Pavla i Varnavu, i istjeraše ih iz svoje zemlje.
kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yoṣitaśca kupravṛttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradeśād dūrīkṛtavantaḥ|
51 A oni otresavši na njih prah sa svojijeh nogu doðoše u Ikoniju.
ataḥ kāraṇāt tau nijapadadhūlīsteṣāṁ prātikūlyena pātayitvekaniyaṁ nagaraṁ gatau|
52 A uèenici punjahu se radosti i Duha svetoga.
tataḥ śiṣyagaṇa ānandena pavitreṇātmanā ca paripūrṇobhavat|

< Dela apostolska 13 >