< prakaasita.m 5 >

1 anantara. m tasya sihaasanopavi. s.tajanasya dak. si. naste. anta rbahi"sca likhita. m patrameka. m mayaa d. r.s. ta. m tat saptamudraabhira"nkita. m| 2 tatpa"scaad eko balavaan duuto d. r.s. ta. h sa uccai. h svare. na vaacamimaa. m gho. sayati ka. h patrametad vivariitu. m tammudraa mocayitu ncaarhati? 3 kintu svargamarttyapaataale. su tat patra. m vivariitu. m niriik. situ nca kasyaapi saamarthya. m naabhavat| 4 ato yastat patra. m vivariitu. m niriik. situ ncaarhati taad. r"sajanasyaabhaavaad aha. m bahu roditavaan| 5 kintu te. saa. m praaciinaanaam eko jano maamavadat maa rodii. h pa"sya yo yihuudaava. m"siiya. h si. mho daayuudo muulasvaruupa"scaasti sa patrasya tasya saptamudraa. naa nca mocanaaya pramuutavaan| 6 apara. m si. mhaasanasya catur. naa. m praa. ninaa. m praaciinavargasya ca madhya eko me. sa"saavako mayaa d. r.s. ta. h sa chedita iva tasya sapta"s. r"ngaa. ni saptalocanaani ca santi taani k. rtsnaa. m p. rthivii. m pre. sitaa ii"svarasya saptaatmaana. h| 7 sa upaagatya tasya si. mhaasanopavi. s.tajanasya dak. si. nakaraat tat patra. m g. rhiitavaan| 8 patre g. rhiite catvaara. h praa. nina"scaturvi. m.m"satipraaciinaa"sca tasya me. sa"saavakasyaantike pra. nipatanti te. saam ekaikasya karayo rvii. naa. m sugandhidravyai. h paripuur. na. m svar. namayapaatra nca ti. s.thati taani pavitralokaanaa. m praarthanaasvaruupaa. ni| 9 apara. m te nuutanameka. m giitamagaayan, yathaa, grahiitu. m patrikaa. m tasya mudraa mocayitu. m tathaa| tvamevaarhasi yasmaat tva. m balivat chedana. m gata. h| sarvvaabhyo jaatibhaa. saabhya. h sarvvasmaad va. m"sade"sata. h| ii"svarasya k. rte. asmaan tva. m sviiyaraktena kriitavaan| 10 asmadii"svarapak. se. asmaan n. rpatiin yaajakaanapi| k. rtavaa. mstena raajatva. m kari. syaamo mahiitale|| 11 apara. m niriik. samaa. nena mayaa si. mhaasanasya praa. nicatu. s.tayasya praaciinavargasya ca parito bahuunaa. m duutaanaa. m rava. h "sruta. h, te. saa. m sa. mkhyaa ayutaayutaani sahasrasahastraa. ni ca| 12 tairuccairidam ukta. m, paraakrama. m dhana. m j naana. m "sakti. m gauravamaadara. m| pra"sa. msaa ncaarhati praaptu. m chedito me. sa"saavaka. h|| 13 apara. m svargamarttyapaataalasaagare. su yaani vidyante te. saa. m sarvve. saa. m s. r.s. tavastuunaa. m vaagiya. m mayaa "srutaa, pra"sa. msaa. m gaurava. m "sauryyam aadhipatya. m sanaatana. m| si. mhasanopavi. s.ta"sca me. savatsa"sca gacchataa. m| (aiōn g165) 14 apara. m te catvaara. h praa. nina. h kathitavantastathaastu, tata"scaturvi. m"satipraaciinaa api pra. nipatya tam anantakaalajiivina. m praa. naman|

< prakaasita.m 5 >