< prakaasita.m 4 >

1 tata. h para. m mayaa d. r.s. tipaata. m k. rtvaa svarge mukta. m dvaaram eka. m d. r.s. ta. m mayaa sahabhaa. samaa. nasya ca yasya tuuriivaadyatulyo rava. h puurvva. m "sruta. h sa maam avocat sthaanametad aarohaya, ita. h para. m yena yena bhavitavya. m tadaha. m tvaa. m dar"sayi. sye| 2 tenaaha. m tatk. sa. naad aatmaavi. s.to bhuutvaa. apa"sya. m svarge si. mhaasanameka. m sthaapita. m tatra si. mhaasane eko jana upavi. s.to. asti| 3 si. mhaasane upavi. s.tasya tasya janasya ruupa. m suuryyakaantama. ne. h pravaalasya ca tulya. m tat si. mhaasana nca marakatama. nivadruupavi"si. s.tena meghadhanu. saa ve. s.tita. m| 4 tasya si. mhaasane caturdik. su caturvi. m"satisi. mhaasanaani ti. s.thanti te. su si. mhaasane. su caturvi. m"sati praaciinalokaa upavi. s.taaste "subhravaasa. hparihitaaste. saa. m "siraa. msi ca suvar. nakirii. tai rbhuu. sitaani| 5 tasya si. mhaasanasya madhyaat ta. dito ravaa. h stanitaani ca nirgacchanti si. mhaasanasyaantike ca sapta diipaa jvalanti ta ii"svarasya saptaatmaana. h| 6 apara. m si. mhaasanasyaantike spha. tikatulya. h kaacamayo jalaa"sayo vidyate, aparam agrata. h pa"scaacca bahucak. su. smanta"scatvaara. h praa. nina. h si. mhasanasya madhye caturdik. su ca vidyante| 7 te. saa. m prathama. h praa. nii si. mhaakaaro dvitiiya. h praa. nii govaatsaakaarast. rtiiya. h praa. nii manu. syavadvadanavi"si. s.ta"scaturtha"sca praa. nii u. d.diiyamaanakuraropama. h| 8 te. saa. m catur. naam ekaikasya praa. nina. h.sa. t pak. saa. h santi te ca sarvvaa"nge. svabhyantare ca bahucak. survi"si. s.taa. h, te divaani"sa. m na vi"sraamya gadanti pavitra. h pavitra. h pavitra. h sarvva"saktimaan varttamaano bhuuto bhavi. sya. m"sca prabhu. h parame"svara. h| 9 ittha. m tai. h praa. nibhistasyaanantajiivina. h si. mhaasanopavi. s.tasya janasya prabhaave gaurave dhanyavaade ca prakiirttite (aiōn g165) 10 te caturvi. m"satipraaciinaa api tasya si. mhaasanopavi. s.tasyaantike pra. ninatya tam anantajiivina. m pra. namanti sviiyakirii. taa. m"sca si. mhaasanasyaantike nik. sipya vadanti, (aiōn g165) 11 he prabho ii"svaraasmaaka. m prabhaava. m gaurava. m bala. m| tvamevaarhasi sampraaptu. m yat sarvva. m sas. rje tvayaa| tavaabhilaa. sata"scaiva sarvva. m sambhuuya nirmmame||

< prakaasita.m 4 >