< prakaasita.m 11 >

1 anantara. m parimaa. nada. n.davad eko nalo mahyamadaayi, sa ca duuta upati. s.than maam avadat, utthaaye"svarasya mandira. m vedii. m tatratyasevakaa. m"sca mimii. sva| 2 kintu mandirasya bahi. hpraa"nga. na. m tyaja na mimii. sva yatastad anyajaatiiyebhyo datta. m, pavitra. m nagara nca dvicatvaari. m"sanmaasaan yaavat te. saa. m cara. nai rmarddi. syate| 3 pa"scaat mama dvaabhyaa. m saak. sibhyaa. m mayaa saamarthya. m daayi. syate taavu. s.tralomajavastraparihitau. sa. s.thyadhikadvi"sataadhikasahasradinaani yaavad bhavi. syadvaakyaani vadi. syata. h| 4 taaveva jagadii"svarasyaantike ti. s.thantau jitav. rk. sau diipav. rk. sau ca| 5 yadi kecit tau hi. msitu. m ce. s.tante tarhi tayo rvadanaabhyaam agni rnirgatya tayo. h "satruun bhasmiikari. syati| ya. h ka"scit tau hi. msitu. m ce. s.tate tenaivameva vina. s.tavya. m| 6 tayo rbhavi. syadvaakyakathanadine. su yathaa v. r.s. ti rna jaayate tathaa gagana. m roddhu. m tayo. h saamarthyam asti, apara. m toyaani "so. nitaruupaa. ni karttu. m nijaabhilaa. saat muhurmuhu. h sarvvavidhada. n.dai. h p. rthiviim aahantu nca tayo. h saamarthyamasti| 7 apara. m tayo. h saak. sye samaapte sati rasaatalaad yenotthitavya. m sa pa"sustaabhyaa. m saha yuddhvaa tau je. syati hani. syati ca| (Abyssos g12) 8 tatastayo.h prabhurapi yasyaa.m mahaapuryyaa.m kru"se hato.arthato yasyaa.h paaramaarthikanaamanii sidoma.m misara"sceti tasyaa mahaapuryyaa.m.h sannive"se tayo.h ku.nape sthaasyata.h| 9 tato naanaajaatiiyaa naanaava. m"siiyaa naanaabhaa. saavaadino naanaade"siiyaa"sca bahavo maanavaa. h saarddhadinatraya. m tayo. h ku. nape niriik. si. syante, tayo. h ku. napayo. h "sma"saane sthaapana. m naanuj naasyanti| 10 p. rthiviinivaasina"sca tayo rhetoraanandi. syanti sukhabhoga. m kurvvanta. h paraspara. m daanaani pre. sayi. syanti ca yatastaabhyaa. m bhavi. syadvaadibhyaa. m p. rthiviinivaasino yaatanaa. m praaptaa. h| 11 tasmaat saarddhadinatrayaat param ii"svaraat jiivanadaayaka aatmani tau pravi. s.te tau cara. nairudati. s.thataa. m, tena yaavantastaavapa"syan te. atiiva traasayuktaa abhavan| 12 tata. h para. m tau svargaad uccairida. m kathayanta. m ravam a"s. r.nutaa. m yuvaa. m sthaanam etad aarohataa. m tatastayo. h "satru. su niriik. samaa. ne. su tau meghena svargam aaruu. dhavantau| 13 tadda. n.de mahaabhuumikampe jaate puryyaa da"samaa. m"sa. h patita. h saptasahasraa. ni maanu. saa"sca tena bhuumikampena hataa. h, ava"si. s.taa"sca bhaya. m gatvaa svargiiye"svarasya pra"sa. msaam akiirttayan| 14 dvitiiya. h santaapo gata. h pa"sya t. rtiiya. h santaapastuur. nam aagacchati| 15 anantara. m saptaduutena tuuryyaa. m vaaditaayaa. m svarga uccai. h svarairvaagiya. m kiirttitaa, raajatva. m jagato yadyad raajya. m tadadhunaabhavat| asmatprabhostadiiyaabhi. siktasya taarakasya ca| tena caanantakaaliiya. m raajatva. m prakari. syate|| (aiōn g165) 16 aparam ii"svarasyaantike svakiiyasi. mhaasane. suupavi. s.taa"scaturvi. m"satipraaciinaa bhuvi nya"nbhuukhaa bhuutve"svara. m pra. namyaavadan, 17 he bhuuta varttamaanaapi bhavi. sya. m"sca pare"svara| he sarvva"saktiman svaamin vaya. m te kurmmahe stava. m| yat tvayaa kriyate raajya. m g. rhiitvaa te mahaabala. m| 18 vijaatiiye. su kupyatsu praadurbhuutaa tava krudhaa| m. rtaanaamapi kaalo. asau vicaaro bhavitaa yadaa| bh. rtyaa"sca tava yaavanto bhavi. syadvaadisaadhava. h|ye ca k. sudraa mahaanto vaa naamataste hi bibhyati| yadaa sarvvebhya etebhyo vetana. m vitari. syate| gantavya"sca yadaa naa"so vasudhaayaa vinaa"sakai. h|| 19 anantaram ii"svarasya svargasthamandirasya dvaara. m mukta. m tanmandiramadhye ca niyamama njuu. saa d. r"syaabhavat, tena ta. dito ravaa. h stanitaani bhuumikampo gurutara"silaav. r.s. ti"scaitaani samabhavan|

< prakaasita.m 11 >