< prakaasita.m 10 >

1 anantara. m svargaad avarohan apara eko mahaabalo duuto mayaa d. r.s. ta. h, sa parihitameghastasya "sira"sca meghadhanu. saa bhuu. sita. m mukhama. n.dala nca suuryyatulya. m cara. nau ca vahnistambhasamau| 2 sa svakare. na vistiir. nameka. m k. suudragrantha. m dhaarayati, dak. si. nacara. nena samudre vaamacara. nena ca sthale ti. s.thati| 3 sa si. mhagarjanavad uccai. hsvare. na nyanadat ninaade k. rte sapta stanitaani svakiiyaan svanaan praakaa"sayan| 4 tai. h sapta stanitai rvaakye kathite. aha. m tat lekhitum udyata aasa. m kintu svargaad vaagiya. m mayaa "srutaa sapta stanitai ryad yad ukta. m tat mudrayaa"nkaya maa likha| 5 apara. m samudramedinyosti. s.than yo duuto mayaa d. r.s. ta. h sa gagana. m prati svadak. si. nakaramutthaapya 6 apara. m svargaad yasya ravo mayaa"sraavi sa puna rmaa. m sambhaavyaavadat tva. m gatvaa samudramedinyosti. s.thato duutasya karaat ta. m vistiir. na k. sudragrantha. m g. rhaa. na, tena mayaa duutasamiipa. m gatvaa kathita. m grantho. asau diiyataa. m| (aiōn g165) 7 kintu tuurii. m vaadi. syata. h saptamaduutasya tuuriivaadanasamaya ii"svarasya guptaa mantra. naa tasya daasaan bhavi. syadvaadina. h prati tena susa. mvaade yathaa prakaa"sitaa tathaiva siddhaa bhavi. syati| 8 apara. m svargaad yasya ravo mayaa"sraavi sa puna rmaa. m sambhaa. syaavadat tva. m gatvaa samudramedinyosti. s.thato duutasya karaat ta. m vistiir. na. m k. sudragrantha. m g. rhaa. na, 9 tena mayaa duutasamiipa. m gatvaa kathita. m grantho. asau diiyataa. m| sa maam avadat ta. m g. rhiitvaa gila, tavodare sa tiktaraso bhavi. syati kintu mukhe madhuvat svaadu rbhavi. syati| 10 tena mayaa duutasya karaad grantho g. rhiito gilita"sca| sa tu mama mukhe madhuvat svaaduraasiit kintvadanaat para. m mamodarastiktataa. m gata. h| 11 tata. h sa maam avadat bahuun jaativa. m"sabhaa. saavadiraajaan adhi tvayaa puna rbhavi. syadvaakya. m vaktavya. m|

< prakaasita.m 10 >