< luuka.h 5 >

1 anantara. m yii"surekadaa gine. sarathdasya tiira utti. s.thati, tadaa lokaa ii"svariiyakathaa. m "srotu. m tadupari prapatitaa. h|
Бысть же належащу Ему народу, да быша слышали слово Божие, и Той бе стоя при езере Геннисаретсте:
2 tadaanii. m sa hdasya tiirasamiipe naudvaya. m dadar"sa ki nca matsyopajiivino naava. m vihaaya jaala. m prak. saalayanti|
и виде два корабля стояща при езере: рыбарие же отшедше от нею, измываху мрежи.
3 tatastayordvayo rmadhye "simono naavamaaruhya tiiraat ki ncidduura. m yaatu. m tasmin vinaya. m k. rtvaa naukaayaamupavi"sya lokaan propadi. s.tavaan|
Влез же в един от кораблю, иже бе Симонов, моли его от земли отступити мало: и сед учаше из корабля народы.
4 pa"scaat ta. m prastaava. m samaapya sa "simona. m vyaajahaara, gabhiira. m jala. m gatvaa matsyaan dharttu. m jaala. m nik. sipa|
Якоже преста глаголя, рече к Симону: поступи во глубину, и вверзите мрежи вашя в ловитву.
5 tata. h "simona babhaa. se, he guro yadyapi vaya. m k. rtsnaa. m yaaminii. m pari"sramya matsyaikamapi na praaptaastathaapi bhavato nide"sato jaala. m k. sipaama. h|
И отвещав Симон рече Ему: Наставниче, об нощь всю труждшеся, ничесоже яхом: по глаголголу же Твоему ввергу мрежу.
6 atha jaale k. sipte bahumatsyapatanaad aanaaya. h pracchinna. h|
И се сотворше, яша множество рыб много: протерзашеся же мрежа их.
7 tasmaad upakarttum anyanausthaan sa"ngina aayaatum i"ngitena samaahvayan tatasta aagatya matsyai rnaudvaya. m prapuurayaamaasu ryai rnaudvaya. m pramagnam|
И помануша причастником, иже беху во друзем корабли, да пришедше помогут им: и приидоша, и исполниша оба корабля, яко погружатися има.
8 tadaa "simonpitarastad vilokya yii"so"scara. nayo. h patitvaa, he prabhoha. m paapii naro mama nika. taad bhavaan yaatu, iti kathitavaan|
Видев же Симон Петр, припаде к коленома Иисусовома, глаголя: изыди от мене, яко муж грешен есмь, Господи.
9 yato jaale patitaanaa. m matsyaanaa. m yuuthaat "simon tatsa"ngina"sca camatk. rtavanta. h; "simona. h sahakaari. nau sivade. h putrau yaakuub yohan cemau taad. r"sau babhuuvatu. h|
Ужас бо одержаше его и вся сущыя с ним, о ловитве рыб, яже яша:
10 tadaa yii"su. h "simona. m jagaada maa bhai. siiradyaarabhya tva. m manu. syadharo bhavi. syasi|
такожде же Иакова и Иоанна сына Зеведеова, яже беста обещника Симонови. И рече к Симону Иисус: не бойся: отселе будеши человеки ловя.
11 anantara. m sarvvaasu nausu tiiram aaniitaasu te sarvvaan parityajya tasya pa"scaadgaamino babhuuvu. h|
И извлекше (оба) корабля на землю, оставльше вся, вслед Его идоша.
12 tata. h para. m yii"sau kasmi. m"scit pure ti. s.thati jana eka. h sarvvaa"ngaku. s.thasta. m vilokya tasya samiipe nyubja. h patitvaa savinaya. m vaktumaarebhe, he prabho yadi bhavaanicchati tarhi maa. m pari. skarttu. m "saknoti|
И бысть егда бе Иисус во единем от градов, и се, муж исполнь прокажения: и видев Иисуса, пад ниц, моляся Ему, глаголя: Господи, аще хощеши, можеши мя очистити.
13 tadaanii. m sa paa. ni. m prasaaryya tada"nga. m sp. r"san babhaa. se tva. m pari. skriyasveti mamecchaasti tatastatk. sa. na. m sa ku. s.thaat mukta. h|
И простер руку, коснуся его, рек: хощу, очистися. И абие проказа отиде от него.
14 pa"scaat sa tamaaj naapayaamaasa kathaamimaa. m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva. m dar"saya, lokebhyo nijapari. sk. rtatvasya pramaa. nadaanaaya muusaaj naanusaare. na dravyamutm. rjasva ca|
И Той заповеда ему ни комуже поведати: но шед покажися иереови, и принеси о очищении твоем, якоже повеле Моисей, во свидетелство им.
15 tathaapi yii"so. h sukhyaati rbahu vyaaptumaarebhe ki nca tasya kathaa. m "srotu. m sviiyarogebhyo moktu nca lokaa aajagmu. h|
Прохождаше же паче слово о Нем: и схождахуся народи мнози слышати и целитися от Него от недуг своих.
16 atha sa praantara. m gatvaa praarthayaa ncakre|
Той же бе отходя в пустыню и моляся.
17 apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo. h sarvvanagarebhyo yiruu"saalama"sca kiyanta. h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su. h, tasmin kaale lokaanaamaarogyakaara. naat prabho. h prabhaava. h pracakaa"se|
И бысть во един от дний, и Той бе учя: и беху седяще фарисее и законоучителие, иже беху пришли от всякия веси Галилейския и Иудейския и Иерусалимския: и сила Господня бе изцеляющи их:
18 pa"scaat kiyanto lokaa eka. m pak. saaghaatina. m kha. tvaayaa. m nidhaaya yii"so. h samiipamaanetu. m sammukhe sthaapayitu nca vyaapriyanta|
и се, мужие носяще на одре человека, иже бе разслаблен, и искаху внести его и положити пред Ним:
19 kintu bahujananivahasamvaadhaat na "saknuvanto g. rhopari gatvaa g. rhap. r.s. tha. m khanitvaa ta. m pak. saaghaatina. m sakha. tva. m g. rhamadhye yii"so. h sammukhe. avarohayaamaasu. h|
и не обретше куде внести его народа ради, взлезше на храм, сквозе скуделы низвесиша его со одром на среду пред Иисуса.
20 tadaa yii"suste. saam iid. r"sa. m vi"svaasa. m vilokya ta. m pak. saaghaatina. m vyaajahaara, he maanava tava paapamak. samyata|
И видев веру их, рече ему: человече, оставляюттися греси твои.
21 tasmaad adhyaapakaa. h phiruu"sina"sca cittairittha. m pracintitavanta. h, e. sa jana ii"svara. m nindati koya. m? kevalamii"svara. m vinaa paapa. m k. santu. m ka. h "saknoti?
И начаша помышляти книжницы и фарисее, глаголюще: кто есть сей, иже глаголет хулы? Кто может оставляти грехи, токмо един Бог?
22 tadaa yii"suste. saam ittha. m cintana. m viditvaa tebhyokathayad yuuya. m manobhi. h kuto vitarkayatha?
Разумев же Иисус помышления их, отвещав рече к ним: что помышляете в сердцах ваших?
23 tava paapak. samaa jaataa yadvaa tvamutthaaya vraja etayo rmadhye kaa kathaa sukathyaa?
Что есть удобее рещи: оставляюттися греси твои? Или рещи: востани и ходи?
24 kintu p. rthivyaa. m paapa. m k. santu. m maanavasutasya saamarthyamastiiti yathaa yuuya. m j naatu. m "saknutha tadartha. m (sa ta. m pak. saaghaatina. m jagaada) utti. s.tha sva"sayyaa. m g. rhiitvaa g. rha. m yaahiiti tvaamaadi"saami|
Но да увесте, яко власть имать Сын Человеческий на земли отпущати грехи, рече разслабленному: тебе глаголю: востани, и возми одр твой, и иди в дом твой.
25 tasmaat sa tatk. sa. nam utthaaya sarvve. saa. m saak. saat nija"sayaniiya. m g. rhiitvaa ii"svara. m dhanya. m vadan nijanive"sana. m yayau|
И абие востав пред ними, взем, на немже лежаше, иде в дом свой, славя Бога.
26 tasmaat sarvve vismaya praaptaa mana. hsu bhiitaa"sca vayamadyaasambhavakaaryyaa. nyadar"saama ityuktvaa parame"svara. m dhanya. m proditaa. h|
И ужас прият всех, и славляху Бога: и исполнишася страха, глаголюще, яко видехом преславная днесь.
27 tata. h para. m bahirgacchan karasa ncayasthaane levinaamaana. m karasa ncaayaka. m d. r.s. tvaa yii"sustamabhidadhe mama pa"scaadehi|
И посем изыде, и узре мытаря именем Левию, седяща на мытнице, и рече ему: иди по Мне.
28 tasmaat sa tatk. sa. naat sarvva. m parityajya tasya pa"scaadiyaaya|
И оставль вся, востав вслед Его иде.
29 anantara. m levi rnijag. rhe tadartha. m mahaabhojya. m cakaara, tadaa tai. h sahaaneke karasa ncaayinastadanyalokaa"sca bhoktumupavivi"su. h|
И сотвори учреждение велие Левий Ему в дому своем: и бе народ мытарей мног, и инех, иже бяху с ним возлежаще.
30 tasmaat kaara. naat ca. n.daalaanaa. m paapilokaanaa nca sa"nge yuuya. m kuto bha. mgdhve pivatha ceti kathaa. m kathayitvaa phiruu"sino. adhyaapakaa"sca tasya "si. syai. h saha vaagyuddha. m karttumaarebhire|
И роптаху книжницы на Него и фарисее, ко учеником Его глаголюще: почто с мытари и грешники ясте и пиете?
31 tasmaad yii"sustaan pratyavocad arogalokaanaa. m cikitsakena prayojana. m naasti kintu sarogaa. naameva|
И отвещав Иисус рече к ним: не требуют здравии врача, но болящии:
32 aha. m dhaarmmikaan aahvaatu. m naagatosmi kintu mana. h paraavarttayitu. m paapina eva|
не приидох призвати праведных, но грешныя в покаяние.
33 tataste procu. h, yohana. h phiruu"sinaa nca "si. syaa vaara. mvaaram upavasanti praarthayante ca kintu tava "si. syaa. h kuto bhu njate pivanti ca?
Они же реша к Нему: почто ученицы Иоанновы постятся часто и молитвы творят, такожде и фарисейстии, а Твои ядят и пиют?
34 tadaa sa taanaacakhyau vare sa"nge ti. s.thati varasya sakhiga. na. m kimupavaasayitu. m "saknutha?
Он же рече к ним: еда можете сыны брачныя, дондеже жених с ними есть, сотворити поститися?
35 kintu yadaa te. saa. m nika. taad varo ne. syate tadaa te samupavatsyanti|
Приидут же дние, егда отят будет от них жених, и тогда постятся в тыя дни.
36 soparamapi d. r.s. taanta. m kathayaambabhuuva puraatanavastre kopi nutanavastra. m na siivyati yatastena sevanena jiir. navastra. m chidyate, nuutanapuraatanavastrayo rmela nca na bhavati|
Глаголаше же и притчу к ним, яко никтоже приставления ризы новы приставляет на ризу ветху: аще ли же ни, и новую раздерет, и ветсей не согласует еже от новаго.
37 puraatanyaa. m kutvaa. m kopi nutana. m draak. saarasa. m na nidadhaati, yato naviinadraak. saarasasya tejasaa puraatanii kutuu rvidiiryyate tato draak. saarasa. h patati kutuu"sca na"syati|
И никтоже вливает вина нова в мехи ветхи: аще ли же ни, расторгнет новое вино мехи, и само излиется, и меси погибнут:
38 tato heto rnuutanyaa. m kutvaa. m naviinadraak. saarasa. h nidhaatavyastenobhayasya rak. saa bhavati|
но вино новое в мехи новы вливати: и обоя соблюдутся.
39 apara nca puraatana. m draak. saarasa. m piitvaa kopi nuutana. m na vaa nchati, yata. h sa vakti nuutanaat puraatanam pra"sastam|
И никтоже пив ветхое, абие хощет новаго: глаголет бо: ветхое лучше есть.

< luuka.h 5 >