< luuka.h 5 >

1 anantara. m yii"surekadaa gine. sarathdasya tiira utti. s.thati, tadaa lokaa ii"svariiyakathaa. m "srotu. m tadupari prapatitaa. h| 2 tadaanii. m sa hdasya tiirasamiipe naudvaya. m dadar"sa ki nca matsyopajiivino naava. m vihaaya jaala. m prak. saalayanti| 3 tatastayordvayo rmadhye "simono naavamaaruhya tiiraat ki ncidduura. m yaatu. m tasmin vinaya. m k. rtvaa naukaayaamupavi"sya lokaan propadi. s.tavaan| 4 pa"scaat ta. m prastaava. m samaapya sa "simona. m vyaajahaara, gabhiira. m jala. m gatvaa matsyaan dharttu. m jaala. m nik. sipa| 5 tata. h "simona babhaa. se, he guro yadyapi vaya. m k. rtsnaa. m yaaminii. m pari"sramya matsyaikamapi na praaptaastathaapi bhavato nide"sato jaala. m k. sipaama. h| 6 atha jaale k. sipte bahumatsyapatanaad aanaaya. h pracchinna. h| 7 tasmaad upakarttum anyanausthaan sa"ngina aayaatum i"ngitena samaahvayan tatasta aagatya matsyai rnaudvaya. m prapuurayaamaasu ryai rnaudvaya. m pramagnam| 8 tadaa "simonpitarastad vilokya yii"so"scara. nayo. h patitvaa, he prabhoha. m paapii naro mama nika. taad bhavaan yaatu, iti kathitavaan| 9 yato jaale patitaanaa. m matsyaanaa. m yuuthaat "simon tatsa"ngina"sca camatk. rtavanta. h; "simona. h sahakaari. nau sivade. h putrau yaakuub yohan cemau taad. r"sau babhuuvatu. h| 10 tadaa yii"su. h "simona. m jagaada maa bhai. siiradyaarabhya tva. m manu. syadharo bhavi. syasi| 11 anantara. m sarvvaasu nausu tiiram aaniitaasu te sarvvaan parityajya tasya pa"scaadgaamino babhuuvu. h| 12 tata. h para. m yii"sau kasmi. m"scit pure ti. s.thati jana eka. h sarvvaa"ngaku. s.thasta. m vilokya tasya samiipe nyubja. h patitvaa savinaya. m vaktumaarebhe, he prabho yadi bhavaanicchati tarhi maa. m pari. skarttu. m "saknoti| 13 tadaanii. m sa paa. ni. m prasaaryya tada"nga. m sp. r"san babhaa. se tva. m pari. skriyasveti mamecchaasti tatastatk. sa. na. m sa ku. s.thaat mukta. h| 14 pa"scaat sa tamaaj naapayaamaasa kathaamimaa. m kasmaicid akathayitvaa yaajakasya samiipa nca gatvaa sva. m dar"saya, lokebhyo nijapari. sk. rtatvasya pramaa. nadaanaaya muusaaj naanusaare. na dravyamutm. rjasva ca| 15 tathaapi yii"so. h sukhyaati rbahu vyaaptumaarebhe ki nca tasya kathaa. m "srotu. m sviiyarogebhyo moktu nca lokaa aajagmu. h| 16 atha sa praantara. m gatvaa praarthayaa ncakre| 17 apara nca ekadaa yii"surupadi"sati, etarhi gaaliilyihuudaaprade"sayo. h sarvvanagarebhyo yiruu"saalama"sca kiyanta. h phiruu"silokaa vyavasthaapakaa"sca samaagatya tadantike samupavivi"su. h, tasmin kaale lokaanaamaarogyakaara. naat prabho. h prabhaava. h pracakaa"se| 18 pa"scaat kiyanto lokaa eka. m pak. saaghaatina. m kha. tvaayaa. m nidhaaya yii"so. h samiipamaanetu. m sammukhe sthaapayitu nca vyaapriyanta| 19 kintu bahujananivahasamvaadhaat na "saknuvanto g. rhopari gatvaa g. rhap. r.s. tha. m khanitvaa ta. m pak. saaghaatina. m sakha. tva. m g. rhamadhye yii"so. h sammukhe. avarohayaamaasu. h| 20 tadaa yii"suste. saam iid. r"sa. m vi"svaasa. m vilokya ta. m pak. saaghaatina. m vyaajahaara, he maanava tava paapamak. samyata| 21 tasmaad adhyaapakaa. h phiruu"sina"sca cittairittha. m pracintitavanta. h, e. sa jana ii"svara. m nindati koya. m? kevalamii"svara. m vinaa paapa. m k. santu. m ka. h "saknoti? 22 tadaa yii"suste. saam ittha. m cintana. m viditvaa tebhyokathayad yuuya. m manobhi. h kuto vitarkayatha? 23 tava paapak. samaa jaataa yadvaa tvamutthaaya vraja etayo rmadhye kaa kathaa sukathyaa? 24 kintu p. rthivyaa. m paapa. m k. santu. m maanavasutasya saamarthyamastiiti yathaa yuuya. m j naatu. m "saknutha tadartha. m (sa ta. m pak. saaghaatina. m jagaada) utti. s.tha sva"sayyaa. m g. rhiitvaa g. rha. m yaahiiti tvaamaadi"saami| 25 tasmaat sa tatk. sa. nam utthaaya sarvve. saa. m saak. saat nija"sayaniiya. m g. rhiitvaa ii"svara. m dhanya. m vadan nijanive"sana. m yayau| 26 tasmaat sarvve vismaya praaptaa mana. hsu bhiitaa"sca vayamadyaasambhavakaaryyaa. nyadar"saama ityuktvaa parame"svara. m dhanya. m proditaa. h| 27 tata. h para. m bahirgacchan karasa ncayasthaane levinaamaana. m karasa ncaayaka. m d. r.s. tvaa yii"sustamabhidadhe mama pa"scaadehi| 28 tasmaat sa tatk. sa. naat sarvva. m parityajya tasya pa"scaadiyaaya| 29 anantara. m levi rnijag. rhe tadartha. m mahaabhojya. m cakaara, tadaa tai. h sahaaneke karasa ncaayinastadanyalokaa"sca bhoktumupavivi"su. h| 30 tasmaat kaara. naat ca. n.daalaanaa. m paapilokaanaa nca sa"nge yuuya. m kuto bha. mgdhve pivatha ceti kathaa. m kathayitvaa phiruu"sino. adhyaapakaa"sca tasya "si. syai. h saha vaagyuddha. m karttumaarebhire| 31 tasmaad yii"sustaan pratyavocad arogalokaanaa. m cikitsakena prayojana. m naasti kintu sarogaa. naameva| 32 aha. m dhaarmmikaan aahvaatu. m naagatosmi kintu mana. h paraavarttayitu. m paapina eva| 33 tataste procu. h, yohana. h phiruu"sinaa nca "si. syaa vaara. mvaaram upavasanti praarthayante ca kintu tava "si. syaa. h kuto bhu njate pivanti ca? 34 tadaa sa taanaacakhyau vare sa"nge ti. s.thati varasya sakhiga. na. m kimupavaasayitu. m "saknutha? 35 kintu yadaa te. saa. m nika. taad varo ne. syate tadaa te samupavatsyanti| 36 soparamapi d. r.s. taanta. m kathayaambabhuuva puraatanavastre kopi nutanavastra. m na siivyati yatastena sevanena jiir. navastra. m chidyate, nuutanapuraatanavastrayo rmela nca na bhavati| 37 puraatanyaa. m kutvaa. m kopi nutana. m draak. saarasa. m na nidadhaati, yato naviinadraak. saarasasya tejasaa puraatanii kutuu rvidiiryyate tato draak. saarasa. h patati kutuu"sca na"syati| 38 tato heto rnuutanyaa. m kutvaa. m naviinadraak. saarasa. h nidhaatavyastenobhayasya rak. saa bhavati| 39 apara nca puraatana. m draak. saarasa. m piitvaa kopi nuutana. m na vaa nchati, yata. h sa vakti nuutanaat puraatanam pra"sastam|

< luuka.h 5 >