< yohana.h 21 >

1 tata. h para. m tibiriyaajaladhesta. te yii"su. h punarapi "si. syebhyo dar"sana. m dattavaan dar"sanasyaakhyaanamidam| 2 "simonpitara. h yamajathomaa gaaliiliiyakaannaanagaranivaasii nithanel sivade. h putraavanyau dvau "si. syau caite. svekatra milite. su "simonpitaro. akathayat matsyaan dhartu. m yaami| 3 tataste vyaaharan tarhi vayamapi tvayaa saarddha. m yaama. h tadaa te bahirgataa. h santa. h k. sipra. m naavam aarohan kintu tasyaa. m rajanyaam ekamapi na praapnuvan| 4 prabhaate sati yii"susta. te sthitavaan kintu sa yii"suriti "si. syaa j naatu. m naa"saknuvan| 5 tadaa yii"surap. rcchat, he vatsaa sannidhau ki ncit khaadyadravyam aaste? te. avadan kimapi naasti| 6 tadaa so. avadat naukaayaa dak. si. napaar"sve jaala. m nik. sipata tato lapsyadhve, tasmaat tai rnik. sipte jaale matsyaa etaavanto. apatan yena te jaalamaak. r.sya nottolayitu. m "saktaa. h| 7 tasmaad yii"so. h priyatama"si. sya. h pitaraayaakathayat e. sa prabhu rbhavet, e. sa prabhuriti vaaca. m "srutvaiva "simon nagnataaheto rmatsyadhaari. na uttariiyavastra. m paridhaaya hrada. m pratyudalamphayat| 8 apare "si. syaa matsyai. h saarddha. m jaalam aakar. santa. h k. sudranaukaa. m vaahayitvaa kuulamaanayan te kuulaad atiduure naasan dvi"satahastebhyo duura aasan ityanumiiyate| 9 tiira. m praaptaistaistatra prajvalitaagnistadupari matsyaa. h puupaa"sca d. r.s. taa. h| 10 tato yii"surakathayad yaan matsyaan adharata te. saa. m katipayaan aanayata| 11 ata. h "simonpitara. h paraav. rtya gatvaa b. rhadbhistripa ncaa"sadadhika"satamatsyai. h paripuur. na. m tajjaalam aak. r.syodatolayat kintvetaavadbhi rmatsyairapi jaala. m naachidyata| 12 anantara. m yii"sustaan avaadiit yuuyamaagatya bhu. mgdhva. m; tadaa saeva prabhuriti j naatatvaat tva. m ka. h? iti pra. s.tu. m "si. syaa. naa. m kasyaapi pragalbhataa naabhavat| 13 tato yii"suraagatya puupaan matsyaa. m"sca g. rhiitvaa tebhya. h paryyave. sayat| 14 ittha. m "sma"saanaadutthaanaat para. m yii"su. h "si. syebhyast. rtiiyavaara. m dar"sana. m dattavaan| 15 bhojane samaapte sati yii"su. h "simonpitara. m p. r.s. tavaan, he yuunasa. h putra "simon tva. m kim etebhyodhika. m mayi priiyase? tata. h sa uditavaan satya. m prabho tvayi priiye. aha. m tad bhavaan jaanaati; tadaa yii"surakathayat tarhi mama me. sa"saavakaga. na. m paalaya| 16 tata. h sa dvitiiyavaara. m p. r.s. tavaan he yuunasa. h putra "simon tva. m ki. m mayi priiyase? tata. h sa uktavaan satya. m prabho tvayi priiye. aha. m tad bhavaan jaanaati; tadaa yii"surakathayata tarhi mama me. saga. na. m paalaya| 17 pa"scaat sa t. rtiiyavaara. m p. r.s. tavaan, he yuunasa. h putra "simon tva. m ki. m mayi priiyase? etadvaakya. m t. rtiiyavaara. m p. r.s. tavaan tasmaat pitaro du. hkhito bhuutvaa. akathayat he prabho bhavata. h kimapyagocara. m naasti tvayyaha. m priiye tad bhavaan jaanaati; tato yii"suravadat tarhi mama me. saga. na. m paalaya| 18 aha. m tubhya. m yathaartha. m kathayaami yauvanakaale svaya. m baddhaka. ti ryatrecchaa tatra yaatavaan kintvita. h para. m v. rddhe vayasi hasta. m vistaarayi. syasi, anyajanastvaa. m baddhvaa yatra gantu. m tavecchaa na bhavati tvaa. m dh. rtvaa tatra ne. syati| 19 phalata. h kiid. r"sena mara. nena sa ii"svarasya mahimaana. m prakaa"sayi. syati tad bodhayitu. m sa iti vaakya. m proktavaan| ityukte sati sa tamavocat mama pa"scaad aagaccha| 20 yo jano raatrikaale yii"so rvak. so. avalambya, he prabho ko bhavanta. m parakare. su samarpayi. syatiiti vaakya. m p. r.s. tavaan, ta. m yii"so. h priyatama"si. sya. m pa"scaad aagacchanta. m 21 pitaro mukha. m paraavarttya vilokya yii"su. m p. r.s. tavaan, he prabho etasya maanavasya kiid. r"sii gati rbhavi. syati? 22 sa pratyavadat, mama punaraagamanaparyyanta. m yadi ta. m sthaapayitum icchaami tatra tava ki. m? tva. m mama pa"scaad aagaccha| 23 tasmaat sa "si. syo na mari. syatiiti bhraat. rga. namadhye ki. mvadantii jaataa kintu sa na mari. syatiiti vaakya. m yii"su rnaavadat kevala. m mama punaraagamanaparyyanta. m yadi ta. m sthaapayitum icchaami tatra tava ki. m? iti vaakyam uktavaan| 24 yo jana etaani sarvvaa. ni likhitavaan atra saak. sya nca dattavaan saeva sa "si. sya. h, tasya saak. sya. m pramaa. namiti vaya. m jaaniima. h| 25 yii"suretebhyo. aparaa. nyapi bahuuni karmmaa. ni k. rtavaan taani sarvvaa. ni yadyekaika. m k. rtvaa likhyante tarhi granthaa etaavanto bhavanti te. saa. m dhaara. ne p. rthivyaa. m sthaana. m na bhavati| iti||

< yohana.h 21 >