< yohana.h 20 >

1 anantara. m saptaahasya prathamadine. atipratyuu. se. andhakaare ti. s.thati magdaliinii mariyam tasya "sma"saanasya nika. ta. m gatvaa "sma"saanasya mukhaat prastaramapasaaritam apa"syat| 2 pa"scaad dhaavitvaa "simonpitaraaya yii"so. h priyatama"si. syaaya cedam akathayat, lokaa. h "sma"saanaat prabhu. m niitvaa kutraasthaapayan tad vaktu. m na "saknomi| 3 ata. h pitara. h sonya"si. sya"sca barhi rbhutvaa "sma"saanasthaana. m gantum aarabhetaa. m| 4 ubhayordhaavato. h sonya"si. sya. h pitara. m pa"scaat tyaktvaa puurvva. m "sma"saanasthaana upasthitavaan| 5 tadaa prahviibhuuya sthaapitavastraa. ni d. r.s. tavaan kintu na praavi"sat| 6 apara. m "simonpitara aagatya "sma"saanasthaana. m pravi"sya 7 sthaapitavastraa. ni mastakasya vastra nca p. rthak sthaanaantare sthaapita. m d. r.s. tavaan| 8 tata. h "sma"saanasthaana. m puurvvam aagato yonya"si. sya. h sopi pravi"sya taad. r"sa. m d. r.s. taa vya"svasiit| 9 yata. h "sma"saanaat sa utthaapayitavya etasya dharmmapustakavacanasya bhaava. m te tadaa voddhu. m naa"sankuvan| 10 anantara. m tau dvau "si. syau sva. m sva. m g. rha. m paraav. rtyaagacchataam| 11 tata. h para. m mariyam "sma"saanadvaarasya bahi. h sthitvaa roditum aarabhata tato rudatii prahviibhuuya "sma"saana. m vilokya 12 yii"so. h "sayanasthaanasya "sira. hsthaane padatale ca dvayo rdi"so dvau svargiiyaduutaavupavi. s.tau samapa"syat| 13 tau p. r.s. tavantau he naari kuto rodi. si? saavadat lokaa mama prabhu. m niitvaa kutraasthaapayan iti na jaanaami| 14 ityuktvaa mukha. m paraav. rtya yii"su. m da. n.daayamaanam apa"syat kintu sa yii"suriti saa j naatu. m naa"saknot| 15 tadaa yii"sustaam ap. rcchat he naari kuto rodi. si? ka. m vaa m. rgayase? tata. h saa tam udyaanasevaka. m j naatvaa vyaaharat, he maheccha tva. m yadiita. h sthaanaat ta. m niitavaan tarhi kutraasthaapayastad vada tatsthaanaat tam aanayaami| 16 tadaa yii"sustaam avadat he mariyam| tata. h saa paraav. rtya pratyavadat he rabbuunii arthaat he guro| 17 tadaa yii"suravadat maa. m maa dhara, idaanii. m pitu. h samiipe uurddhvagamana. m na karomi kintu yo mama yu. smaaka nca pitaa mama yu. smaaka nce"svarastasya nika. ta uurddhvagamana. m karttum udyatosmi, imaa. m kathaa. m tva. m gatvaa mama bhraat. rga. na. m j naapaya| 18 tato magdaliiniimariyam tatk. sa. naad gatvaa prabhustasyai dar"sana. m dattvaa kathaa etaa akathayad iti vaarttaa. m "si. syebhyo. akathayat| 19 tata. h para. m saptaahasya prathamadinasya sandhyaasamaye "si. syaa ekatra militvaa yihuudiiyebhyo bhiyaa dvaararuddham akurvvan, etasmin kaale yii"suste. saa. m madhyasthaane ti. s.than akathayad yu. smaaka. m kalyaa. na. m bhuuyaat| 20 ityuktvaa nijahasta. m kuk. si nca dar"sitavaan, tata. h "si. syaa. h prabhu. m d. r.s. tvaa h. r.s. taa abhavan| 21 yii"su. h punaravadad yu. smaaka. m kalyaa. na. m bhuuyaat pitaa yathaa maa. m prai. sayat tathaahamapi yu. smaan pre. sayaami| 22 ityuktvaa sa te. saamupari diirghapra"svaasa. m dattvaa kathitavaan pavitram aatmaana. m g. rhliita| 23 yuuya. m ye. saa. m paapaani mocayi. syatha te mocayi. syante ye. saa nca paapaati na mocayi. syatha te na mocayi. syante| 24 dvaada"samadhye ga. nito yamajo thomaanaamaa "si. syo yii"soraagamanakaalai tai. h saarddha. m naasiit| 25 ato vaya. m prabhuum apa"syaameti vaakye. anya"si. syairukte sovadat, tasya hastayo rlauhakiilakaanaa. m cihna. m na vilokya taccihnam a"ngulyaa na sp. r.s. tvaa tasya kuk. sau hasta. m naaropya caaha. m na vi"svasi. syaami| 26 aparam a. s.tame. ahni gate sati thomaasahita. h "si. syaga. na ekatra militvaa dvaara. m ruddhvaabhyantara aasiit, etarhi yii"suste. saa. m madhyasthaane ti. s.than akathayat, yu. smaaka. m ku"sala. m bhuuyaat| 27 pa"scaat thaamai kathitavaan tvam a"nguliim atraarpayitvaa mama karau pa"sya kara. m prasaaryya mama kuk. saavarpaya naavi"svasya| 28 tadaa thomaa avadat, he mama prabho he madii"svara| 29 yii"surakathayat, he thomaa maa. m niriik. sya vi"svasi. si ye na d. r.s. tvaa vi"svasanti taeva dhanyaa. h| 30 etadanyaani pustake. asmin alikhitaani bahuunyaa"scaryyakarmmaa. ni yii"su. h "si. syaa. naa. m purastaad akarot| 31 kintu yii"surii"svarasyaabhi. sikta. h suta eveti yathaa yuuya. m vi"svasitha vi"svasya ca tasya naamnaa paramaayu. h praapnutha tadartham etaani sarvvaa. nyalikhyanta|

< yohana.h 20 >