< iphi.si.na.h 5 >

1 ato yuuya. m priyabaalakaa ive"svarasyaanukaari. no bhavata, 2 khrii. s.ta iva premaacaara. m kuruta ca, yata. h so. asmaasu prema k. rtavaan asmaaka. m vinimayena caatmanivedana. m k. rtvaa graahyasugandhaarthakam upahaara. m bali nce"svaraaca dattavaan| 3 kintu ve"syaagamana. m sarvvavidhaa"saucakriyaa lobha"scaite. saam uccaara. namapi yu. smaaka. m madhye na bhavatu, etadeva pavitralokaanaam ucita. m| 4 apara. m kutsitaalaapa. h pralaapa. h "sle. sokti"sca na bhavatu yata etaanyanucitaani kintvii"svarasya dhanyavaado bhavatu| 5 ve"syaagaamya"saucaacaarii devapuujaka iva ga. nyo lobhii caite. saa. m ko. si khrii. s.tasya raajye. arthata ii"svarasya raajye kamapyadhikaara. m na praapsyatiiti yu. smaabhi. h samyak j naayataa. m| 6 anarthakavaakyena ko. api yu. smaan na va ncayatu yatastaad. rgaacaarahetoranaaj naagraahi. su loke. svii"svarasya kopo varttate| 7 tasmaad yuuya. m tai. h sahabhaagino na bhavata| 8 puurvva. m yuuyam andhakaarasvaruupaa aadhva. m kintvidaanii. m prabhunaa diiptisvaruupaa bhavatha tasmaad diipte. h santaanaa iva samaacarata| 9 diipte ryat phala. m tat sarvvavidhahitai. sitaayaa. m dharmme satyaalaape ca prakaa"sate| 10 prabhave yad rocate tat pariik. sadhva. m| 11 yuuya. m timirasya viphalakarmma. naam a. m"sino na bhuutvaa te. saa. m do. sitva. m prakaa"sayata| 12 yataste lokaa rahami yad yad aacaranti taduccaara. nam api lajjaajanaka. m| 13 yato diiptyaa yad yat prakaa"syate tat tayaa cakaasyate yacca cakaasti tad diiptisvaruupa. m bhavati| 14 etatkaara. naad uktam aaste, "he nidrita prabudhyasva m. rtebhya"scotthiti. m kuru| tatk. rte suuryyavat khrii. s.ta. h svaya. m tvaa. m dyotayi. syati|" 15 ata. h saavadhaanaa bhavata, aj naanaa iva maacarata kintu j naanina iva satarkam aacarata| 16 samaya. m bahumuulya. m ga. nayadhva. m yata. h kaalaa abhadraa. h| 17 tasmaad yuuyam aj naanaa na bhavata kintu prabhorabhimata. m ki. m tadavagataa bhavata| 18 sarvvanaa"sajanakena suraapaanena mattaa maa bhavata kintvaatmanaa puuryyadhva. m| 19 apara. m giitai rgaanai. h paaramaarthikakiirttanai"sca parasparam aalapanto manasaa saarddha. m prabhum uddi"sya gaayata vaadayata ca| 20 sarvvadaa sarvvavi. saye. asmatprabho yii"so. h khrii. s.tasya naamnaa taatam ii"svara. m dhanya. m vadata| 21 yuuyam ii"svaraad bhiitaa. h santa anye. apare. saa. m va"siibhuutaa bhavata| 22 he yo. sita. h, yuuya. m yathaa prabhostathaa svasvasvaamino va"sa"ngataa bhavata| 23 yata. h khrii. s.to yadvat samite rmuurddhaa "sariirasya traataa ca bhavati tadvat svaamii yo. sito muurddhaa| 24 ata. h samiti ryadvat khrii. s.tasya va"siibhuutaa tadvad yo. sidbhirapi svasvasvaamino va"sataa sviikarttavyaa| 25 apara nca he puru. saa. h, yuuya. m khrii. s.ta iva svasvayo. sitsu priiyadhva. m| 26 sa khrii. s.to. api samitau priitavaan tasyaa. h k. rte ca svapraa. naan tyaktavaan yata. h sa vaakye jalamajjanena taa. m pari. sk. rtya paavayitum 27 apara. m tilakavalyaadivihiinaa. m pavitraa. m ni. skala"nkaa nca taa. m samiti. m tejasvinii. m k. rtvaa svahaste samarpayitu ncaabhila. sitavaan| 28 tasmaat svatanuvat svayo. siti premakara. na. m puru. sasyocita. m, yena svayo. siti prema kriyate tenaatmaprema kriyate| 29 ko. api kadaapi na svakiiyaa. m tanum. rtiiyitavaan kintu sarvve taa. m vibhrati pu. s.nanti ca| khrii. s.to. api samiti. m prati tadeva karoti, 30 yato vaya. m tasya "sariirasyaa"ngaani maa. msaasthiini ca bhavaama. h| 31 etadartha. m maanava. h svamaataapitaro parityajya svabhaaryyaayaam aasa. mk. syati tau dvau janaavekaa"ngau bhavi. syata. h| 32 etanniguu. dhavaakya. m gurutara. m mayaa ca khrii. s.tasamitii adhi tad ucyate| 33 ataeva yu. smaakam ekaiko jana aatmavat svayo. siti priiyataa. m bhaaryyaapi svaamina. m samaadarttu. m yatataa. m|

< iphi.si.na.h 5 >