< iphi.si.na.h 4 >

1 ato bandiraha. m prabho rnaamnaa yu. smaan vinaye yuuya. m yenaahvaanenaahuutaastadupayuktaruupe. na 2 sarvvathaa namrataa. m m. rdutaa. m titik. saa. m paraspara. m pramnaa sahi. s.nutaa ncaacarata| 3 pra. nayabandhanena caatmana ekya. m rak. situ. m yatadhva. m| 4 yuuyam eka"sariiraa ekaatmaana"sca tadvad aahvaanena yuuyam ekapratyaa"saapraaptaye samaahuutaa. h| 5 yu. smaakam eka. h prabhureko vi"svaasa eka. m majjana. m, sarvve. saa. m taata. h 6 sarvvoparistha. h sarvvavyaapii sarvve. saa. m yu. smaaka. m madhyavarttii caika ii"svara aaste| 7 kintu khrii. s.tasya daanaparimaa. naanusaaraad asmaakam ekaikasmai vi"se. so varo. adaayi| 8 yathaa likhitam aaste, "uurddhvam aaruhya jet. rn sa vijitya bandino. akarot| tata. h sa manujebhyo. api sviiyaan vya"sraa. nayad varaan||" 9 uurddhvam aaruhyetivaakyasyaayamartha. h sa puurvva. m p. rthiviiruupa. m sarvvaadha. hsthita. m sthaanam avatiir. navaan; 10 ya"scaavatiir. navaan sa eva svargaa. naam uparyyuparyyaaruu. dhavaan yata. h sarvvaa. ni tena puurayitavyaani| 11 sa eva ca kaa. m"scana preritaan aparaan bhavi. syadvaadino. aparaan susa. mvaadapracaarakaan aparaan paalakaan upade"sakaa. m"sca niyuktavaan| 12 yaavad vaya. m sarvve vi"svaasasye"svaraputravi. sayakasya tattvaj naanasya caikya. m sampuur. na. m puru. sartha ncaarthata. h khrii. s.tasya sampuur. naparimaa. nasya sama. m parimaa. na. m na praapnumastaavat 13 sa paricaryyaakarmmasaadhanaaya khrii. s.tasya "sariirasya ni. s.thaayai ca pavitralokaanaa. m siddhataayaastaad. r"sam upaaya. m ni"scitavaan| 14 ataeva maanu. saa. naa. m caaturiito bhramakadhuurttataayaa"schalaacca jaatena sarvve. na "sik. saavaayunaa vaya. m yad baalakaa iva dolaayamaanaa na bhraamyaama ityasmaabhi ryatitavya. m, 15 premnaa satyataam aacaradbhi. h sarvvavi. saye khrii. s.tam uddi"sya varddhitavya nca, yata. h sa muurddhaa, 16 tasmaaccaikaikasyaa"ngasya svasvaparimaa. naanusaare. na saahaayyakara. naad upakaarakai. h sarvvai. h sandhibhi. h k. rtsnasya "sariirasya sa. myoge sammilane ca jaate premnaa ni. s.thaa. m labhamaana. m k. rtsna. m "sariira. m v. rddhi. m praapnoti| 17 yu. smaan aha. m prabhuneda. m braviimyaadi"saami ca, anye bhinnajaatiiyaa iva yuuya. m puuna rmaacarata| 18 yataste svamanomaayaam aacarantyaantarikaaj naanaat maanasikakaa. thinyaacca timiraav. rtabuddhaya ii"svariiyajiivanasya bagiirbhuutaa"sca bhavanti, 19 svaan caitanya"suunyaan k. rtvaa ca lobhena sarvvavidhaa"saucaacara. naaya lampa. tataayaa. m svaan samarpitavanta. h| 20 kintu yuuya. m khrii. s.ta. m na taad. r"sa. m paricitavanta. h, 21 yato yuuya. m ta. m "srutavanto yaa satyaa "sik. saa yii"suto labhyaa tadanusaaraat tadiiyopade"sa. m praaptavanta"sceti manye| 22 tasmaat puurvvakaalikaacaarakaarii ya. h puraatanapuru. so maayaabhilaa. sai rna"syati ta. m tyaktvaa yu. smaabhi rmaanasikabhaavo nuutaniikarttavya. h, 23 yo navapuru. sa ii"svaraanuruupe. na pu. nyena satyataasahitena 24 dhaarmmikatvena ca s. r.s. ta. h sa eva paridhaatavya"sca| 25 ato yuuya. m sarvve mithyaakathana. m parityajya samiipavaasibhi. h saha satyaalaapa. m kuruta yato vaya. m parasparam a"ngapratya"ngaa bhavaama. h| 26 apara. m krodhe jaate paapa. m maa kurudhvam, a"saante yu. smaaka. m ro. sesuuryyo. asta. m na gacchatu| 27 apara. m "sayataane sthaana. m maa datta| 28 cora. h puna"scairyya. m na karotu kintu diinaaya daane saamarthya. m yajjaayate tadartha. m svakaraabhyaa. m sadv. rttyaa pari"srama. m karotu| 29 apara. m yu. smaaka. m vadanebhya. h ko. api kadaalaapo na nirgacchatu, kintu yena "sroturupakaaro jaayate taad. r"sa. h prayojaniiyani. s.thaayai phaladaayaka aalaapo yu. smaaka. m bhavatu| 30 apara nca yuuya. m muktidinaparyyantam ii"svarasya yena pavitre. naatmanaa mudrayaa"nkitaa abhavata ta. m "sokaanvita. m maa kuruta| 31 apara. m ka. tuvaakya. m ro. sa. h ko. sa. h kalaho nindaa sarvvavidhadve. sa"scaitaani yu. smaaka. m madhyaad duuriibhavantu| 32 yuuya. m paraspara. m hitai. si. na. h komalaanta. hkara. naa"sca bhavata| aparam ii"svara. h khrii. s.tena yadvad yu. smaaka. m do. saan k. samitavaan tadvad yuuyamapi paraspara. m k. samadhva. m|

< iphi.si.na.h 4 >