< 1 tiimathiya.h 3 >

1 yadi ka"scid adhyak. sapadam aakaa"nk. sate tarhi sa uttama. m karmma lipsata iti satya. m| 2 ato. adhyak. se. naaninditenaikasyaa yo. sito bhartraa parimitabhogena sa. myatamanasaa sabhyenaatithisevakena "sik. sa. ne nipu. nena 3 na madyapena na prahaarake. na kintu m. rdubhaavena nirvvivaadena nirlobhena 4 svaparivaaraa. naam uttama"saasakena puur. naviniitatvaad va"syaanaa. m santaanaanaa. m niyantraa ca bhavitavya. m| 5 yata aatmaparivaaraan "saasitu. m yo na "saknoti tene"svarasya samitestattvaavadhaara. na. m katha. m kaari. syate? 6 apara. m sa garvvito bhuutvaa yat "sayataana iva da. n.dayogyo na bhavet tadartha. m tena nava"si. sye. na na bhavitavya. m| 7 yacca nindaayaa. m "sayataanasya jaale ca na patet tadartha. m tena bahi. hsthalokaanaamapi madhye sukhyaatiyuktena bhavitavya. m| 8 tadvat paricaarakairapi viniitai rdvividhavaakyarahitai rbahumadyapaane. anaasaktai rnirlobhai"sca bhavitavya. m, 9 nirmmalasa. mvedena ca vi"svaasasya niguu. dhavaakya. m dhaativya nca| 10 agre te. saa. m pariik. saa kriyataa. m tata. h param aninditaa bhuutvaa te paricaryyaa. m kurvvantu| 11 apara. m yo. sidbhirapi viniitaabhiranapavaadikaabhi. h satarkaabhi. h sarvvatra vi"svaasyaabhi"sca bhavitavya. m| 12 paricaarakaa ekaikayo. sito bharttaaro bhaveyu. h, nijasantaanaanaa. m parijanaanaa nca su"saasana. m kuryyu"sca| 13 yata. h saa paricaryyaa yai rbhadraruupe. na saadhyate te "sre. s.thapada. m praapnuvanti khrii. s.te yii"sau vi"svaasena mahotsukaa bhavanti ca| 14 tvaa. m pratyetatpatralekhanasamaye "siighra. m tvatsamiipagamanasya pratyaa"saa mama vidyate| 15 yadi vaa vilambeya tarhii"svarasya g. rhe. arthata. h satyadharmmasya stambhabhittimuulasvaruupaayaam amare"svarasya samitau tvayaa kiid. r"sa aacaara. h karttavyastat j naatu. m "sak. syate| 16 apara. m yasya mahattva. m sarvvasviik. rtam ii"svarabhaktestat niguu. dhavaakyamidam ii"svaro maanavadehe prakaa"sita aatmanaa sapu. nyiik. rto duutai. h sand. r.s. ta. h sarvvajaatiiyaanaa. m nika. te gho. sito jagato vi"svaasapaatriibhuutasteja. hpraaptaye svarga. m niita"sceti|

< 1 tiimathiya.h 3 >