< 1 tiimathiya.h 2 >

1 mama prathama aade"so. aya. m, praarthanaavinayanivedanadhanyavaadaa. h karttavyaa. h, 2 sarvve. saa. m maanavaanaa. m k. rte vi"se. sato vaya. m yat "saantatvena nirvvirodhatvena ce"scarabhakti. m viniitatva ncaacaranta. h kaala. m yaapayaamastadartha. m n. rpatiinaam uccapadasthaanaa nca k. rte te karttavyaa. h| 3 yato. asmaaka. m taarakasye"svarasya saak. saat tadevottama. m graahya nca bhavati, 4 sa sarvve. saa. m maanavaanaa. m paritraa. na. m satyaj naanapraapti ncecchati| 5 yata eko. advitiiya ii"svaro vidyate ki nce"svare maanave. su caiko. advitiiyo madhyastha. h 6 sa naraavataara. h khrii. s.to yii"su rvidyate ya. h sarvve. saa. m mukte rmuulyam aatmadaana. m k. rtavaan| etena yena pramaa. nenopayukte samaye prakaa"sitavya. m, 7 tadgho. sayitaa duuto vi"svaase satyadharmme ca bhinnajaatiiyaanaam upade"saka"scaaha. m nyayuujye, etadaha. m khrii. s.tasya naamnaa yathaatathya. m vadaami naan. rta. m kathayaami| 8 ato mamaabhimatamida. m puru. sai. h krodhasandehau vinaa pavitrakaraan uttolya sarvvasmin sthaane praarthanaa kriyataa. m| 9 tadvat naaryyo. api salajjaa. h sa. myatamanasa"sca satyo yogyamaacchaadana. m paridadhatu ki nca ke"sasa. mskaarai. h ka. nakamuktaabhi rmahaarghyaparicchadai"scaatmabhuu. sa. na. m na kurvvatya. h 10 sviik. rte"svarabhaktiinaa. m yo. sitaa. m yogyai. h satyarmmabhi. h svabhuu. sa. na. m kurvvataa. m| 11 naarii sampuur. naviniitatvena nirvirodha. m "sik. sataa. m| 12 naaryyaa. h "sik. saadaana. m puru. saayaaj naadaana. m vaaha. m naanujaanaami tayaa nirvvirodhatvam aacaritavya. m| 13 yata. h prathamam aadamastata. h para. m havaayaa. h s. r.s. ti rbabhuuva| 14 ki ncaadam bhraantiyukto naabhavat yo. sideva bhraantiyuktaa bhuutvaatyaacaari. nii babhuuva| 15 tathaapi naariiga. no yadi vi"svaase premni pavitrataayaa. m sa. myatamanasi ca ti. s.thati tarhyapatyaprasavavartmanaa paritraa. na. m praapsyati|

< 1 tiimathiya.h 2 >