< prakāśitaṁ 9 >

1 tataḥ paraṁ saptamadūtēna tūryyāṁ vāditāyāṁ gaganāt pr̥thivyāṁ nipatita ēkastārakō mayā dr̥ṣṭaḥ, tasmai rasātalakūpasya kuñjikādāyi| (Abyssos g12) 2 tēna rasātalakūpē muktē mahāgnikuṇḍasya dhūma iva dhūmastasmāt kūpād udgataḥ| tasmāt kūpadhūmāt sūryyākāśau timirāvr̥tau| (Abyssos g12) 3 tasmād dhūmāt pataṅgēṣu pr̥thivyāṁ nirgatēṣu naralōkasthavr̥ścikavat balaṁ tēbhyō'dāyi| 4 aparaṁ pr̥thivyāstr̥ṇāni haridvarṇaśākādayō vr̥kṣāśca tai rna siṁhitavyāḥ kintu yēṣāṁ bhālēṣvīśvarasya mudrāyā aṅkō nāsti kēvalaṁ tē mānavāstai rhiṁsitavyā idaṁ ta ādiṣṭāḥ| 5 parantu tēṣāṁ badhāya nahi kēvalaṁ pañca māsān yāvat yātanādānāya tēbhyaḥ sāmarthyamadāyi| vr̥ścikēna daṣṭasya mānavasya yādr̥śī yātanā jāyatē tairapi tādr̥śī yātanā pradīyatē| 6 tasmin samayē mānavā mr̥tyuṁ mr̥gayiṣyantē kintu prāptuṁ na śakṣyanti, tē prāṇān tyaktum abhilaṣiṣyanti kintu mr̥tyustēbhyō dūraṁ palāyiṣyatē| 7 tēṣāṁ pataṅgānām ākārō yuddhārthaṁ susajjitānām aśvānām ākārasya tulyaḥ, tēṣāṁ śiraḥsu suvarṇakirīṭānīva kirīṭāni vidyantē, mukhamaṇḍalāni ca mānuṣikamukhatulyāni, 8 kēśāśca yōṣitāṁ kēśānāṁ sadr̥śāḥ, dantāśca siṁhadantatulyāḥ, 9 lauhakavacavat tēṣāṁ kavacāni santi, tēṣāṁ pakṣāṇāṁ śabdō raṇāya dhāvatāmaśvarathānāṁ samūhasya śabdatulyaḥ| 10 vr̥ścikānāmiva tēṣāṁ lāṅgūlāni santi, tēṣu lāṅgūlēṣu kaṇṭakāni vidyantē, aparaṁ pañca māsān yāvat mānavānāṁ hiṁsanāya tē sāmarthyaprāptāḥ| 11 tēṣāṁ rājā ca rasātalasya dūtastasya nāma ibrīyabhāṣayā abaddōn yūnānīyabhāṣayā ca apalluyōn arthatō vināśaka iti| (Abyssos g12) 12 prathamaḥ santāpō gatavān paśya itaḥ paramapi dvābhyāṁ santāpābhyām upasthātavyaṁ| 13 tataḥ paraṁ ṣaṣṭhadūtēna tūryyāṁ vāditāyām īśvarasyāntikē sthitāyāḥ suvarṇavēdyāścatuścūḍātaḥ kasyacid ravō mayāśrāvi| 14 sa tūrīdhāriṇaṁ ṣaṣṭhadūtam avadat, pharātākhyē mahānadē yē catvārō dūtā baddhāḥ santi tān mōcaya| 15 tatastaddaṇḍasya taddinasya tanmāsasya tadvatsarasya ca kr̥tē nirūpitāstē catvārō dūtā mānavānāṁ tr̥tīyāṁśasya badhārthaṁ mōcitāḥ| 16 aparam aśvārōhisainyānāṁ saṁkhyā mayāśrāvi, tē viṁśatikōṭaya āsan| 17 mayā yē 'śvā aśvārōhiṇaśca dr̥ṣṭāsta ētādr̥śāḥ, tēṣāṁ vahnisvarūpāṇi nīlaprastarasvarūpāṇi gandhakasvarūpāṇi ca varmmāṇyāsan, vājināñca siṁhamūrddhasadr̥śā mūrddhānaḥ, tēṣāṁ mukhēbhyō vahnidhūmagandhakā nirgacchanti| 18 ētaistribhi rdaṇḍairarthatastēṣāṁ mukhēbhyō nirgacchadbhi rvahnidhūmagandhakai rmānuṣāṇāṁ tutīyāṁśō 'ghāni| 19 tēṣāṁ vājināṁ balaṁ mukhēṣu lāṅgūlēṣu ca sthitaṁ, yatastēṣāṁ lāṅgūlāni sarpākārāṇi mastakaviśiṣṭāni ca tairēva tē hiṁsanti| 20 aparam avaśiṣṭā yē mānavā tai rdaṇḍai rna hatāstē yathā dr̥ṣṭiśravaṇagamanaśaktihīnān svarṇaraupyapittalaprastarakāṣṭhamayān vigrahān bhūtāṁśca na pūjayiṣyanti tathā svahastānāṁ kriyābhyaḥ svamanāṁsi na parāvarttitavantaḥ 21 svabadhakuhakavyabhicāracauryyōbhyō 'pi manāṁsi na parāvarttitavantaḥ|

< prakāśitaṁ 9 >