< prakāśitaṁ 10 >

1 anantaraṁ svargād avarōhan apara ēkō mahābalō dūtō mayā dr̥ṣṭaḥ, sa parihitamēghastasya śiraśca mēghadhanuṣā bhūṣitaṁ mukhamaṇḍalañca sūryyatulyaṁ caraṇau ca vahnistambhasamau| 2 sa svakarēṇa vistīrṇamēkaṁ kṣūdragranthaṁ dhārayati, dakṣiṇacaraṇēna samudrē vāmacaraṇēna ca sthalē tiṣṭhati| 3 sa siṁhagarjanavad uccaiḥsvarēṇa nyanadat ninādē kr̥tē sapta stanitāni svakīyān svanān prākāśayan| 4 taiḥ sapta stanitai rvākyē kathitē 'haṁ tat lēkhitum udyata āsaṁ kintu svargād vāgiyaṁ mayā śrutā sapta stanitai ryad yad uktaṁ tat mudrayāṅkaya mā likha| 5 aparaṁ samudramēdinyōstiṣṭhan yō dūtō mayā dr̥ṣṭaḥ sa gaganaṁ prati svadakṣiṇakaramutthāpya 6 aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāvyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇa kṣudragranthaṁ gr̥hāṇa, tēna mayā dūtasamīpaṁ gatvā kathitaṁ granthō 'sau dīyatāṁ| (aiōn g165) 7 kintu tūrīṁ vādiṣyataḥ saptamadūtasya tūrīvādanasamaya īśvarasya guptā mantraṇā tasya dāsān bhaviṣyadvādinaḥ prati tēna susaṁvādē yathā prakāśitā tathaiva siddhā bhaviṣyati| 8 aparaṁ svargād yasya ravō mayāśrāvi sa puna rmāṁ sambhāṣyāvadat tvaṁ gatvā samudramēdinyōstiṣṭhatō dūtasya karāt taṁ vistīrṇaṁ kṣudragranthaṁ gr̥hāṇa, 9 tēna mayā dūtasamīpaṁ gatvā kathitaṁ granthō 'sau dīyatāṁ| sa mām avadat taṁ gr̥hītvā gila, tavōdarē sa tiktarasō bhaviṣyati kintu mukhē madhuvat svādu rbhaviṣyati| 10 tēna mayā dūtasya karād granthō gr̥hītō gilitaśca| sa tu mama mukhē madhuvat svādurāsīt kintvadanāt paraṁ mamōdarastiktatāṁ gataḥ| 11 tataḥ sa mām avadat bahūn jātivaṁśabhāṣāvadirājān adhi tvayā puna rbhaviṣyadvākyaṁ vaktavyaṁ|

< prakāśitaṁ 10 >