< romiṇaḥ 7 >

1 he bhrātṛgaṇa vyavasthāvidaḥ prati mamedaṁ nivedanaṁ| vidhiḥ kevalaṁ yāvajjīvaṁ mānavoparyyadhipatitvaṁ karotīti yūyaṁ kiṁ na jānītha?
Or do you not know, brothers (for I speak to those who know the law), that the law has authority over a person for as long as he lives?
2 yāvatkālaṁ pati rjīvati tāvatkālam ūḍhā bhāryyā vyavasthayā tasmin baddhā tiṣṭhati kintu yadi pati rmriyate tarhi sā nārī patyu rvyavasthāto mucyate|
For the married woman is bound by law to her husband as long as he lives. But if her husband dies, she is released from the law concerning the husband.
3 etatkāraṇāt patyurjīvanakāle nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyate tarhi sā tasyā vyavasthāyā muktā satī puruṣāntareṇa vyūḍhāpi vyabhicāriṇī na bhavati|
So then if, while the husband lives, she is joined to another man, she is called an adulteress. But if the husband dies, she is free from the law, so that she is not an adulteress, though she is joined to another man.
4 he mama bhrātṛgaṇa, īśvaranimittaṁ yadasmākaṁ phalaṁ jāyate tadarthaṁ śmaśānād utthāpitena puruṣeṇa saha yuṣmākaṁ vivāho yad bhavet tadarthaṁ khrīṣṭasya śarīreṇa yūyaṁ vyavasthāṁ prati mṛtavantaḥ|
Therefore, my brothers, you also were made dead to the law through the body of Messiah, that you would be joined to another, to him who was raised from the dead, that we may bear fruit to God.
5 yato'smākaṁ śārīrikācaraṇasamaye maraṇanimittaṁ phalam utpādayituṁ vyavasthayā dūṣitaḥ pāpābhilāṣo'smākam aṅgeṣu jīvan āsīt|
For when we were in the flesh, the sinful passions which were through the law, worked in our members to bring forth fruit for death.
6 kintu tadā yasyā vyavasthāyā vaśe āsmahi sāmprataṁ tāṁ prati mṛtatvād vayaṁ tasyā adhīnatvāt muktā iti hetorīśvaro'smābhiḥ purātanalikhitānusārāt na sevitavyaḥ kintu navīnasvabhāvenaiva sevitavyaḥ
But now we have been released from the law, having died to that which held us captive, so that we serve in newness of the Spirit, and not in oldness of the letter.
7 tarhi vayaṁ kiṁ brūmaḥ? vyavasthā kiṁ pāpajanikā bhavati? netthaṁ bhavatu| vyavasthām avidyamānāyāṁ pāpaṁ kim ityahaṁ nāvedaṁ; kiñca lobhaṁ mā kārṣīriti ced vyavasthāgranthe likhitaṁ nābhaviṣyat tarhi lobhaḥ kimbhūtastadahaṁ nājñāsyaṁ|
What should we say then? Is the law sin? Absolutely not. However, I would not have known sin, except through the law. For I would not have known covetousness, unless the law had said, "Do not covet."
8 kintu vyavasthayā pāpaṁ chidraṁ prāpyāsmākam antaḥ sarvvavidhaṁ kutsitābhilāṣam ajanayat; yato vyavasthāyām avidyamānāyāṁ pāpaṁ mṛtaṁ|
But sin, taking opportunity through the commandment, produced in me all kinds of covetousness. For apart from the law, sin is dead.
9 aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|
I was alive apart from the law once, but when the commandment came, sin became alive, and I died.
10 itthaṁ sati jīvananimittā yājñā sā mama mṛtyujanikābhavat|
The commandment, which was for life, this I found to be for death;
11 yataḥ pāpaṁ chidraṁ prāpya vyavasthitādeśena māṁ vañcayitvā tena mām ahan|
for sin, taking the opportunity through the commandment, deceived me, and through it killed me.
12 ataeva vyavasthā pavitrā, ādeśaśca pavitro nyāyyo hitakārī ca bhavati|
Therefore the law indeed is holy, and the commandment holy, and righteous, and good.
13 tarhi yat svayaṁ hitakṛt tat kiṁ mama mṛtyujanakam abhavat? netthaṁ bhavatu; kintu pāpaṁ yat pātakamiva prakāśate tathā nideśena pāpaṁ yadatīva pātakamiva prakāśate tadarthaṁ hitopāyena mama maraṇam ajanayat|
Did that which is good, then, become death to me? Absolutely not. But sin, that it might be shown to be sin, by working death to me through that which is good; that through the commandment sin might become exceeding sinful.
14 vyavasthātmabodhiketi vayaṁ jānīmaḥ kintvahaṁ śārīratācārī pāpasya krītakiṅkaro vidye|
For we know that the law is spiritual, but I am fleshly, sold under sin.
15 yato yat karmma karomi tat mama mano'bhimataṁ nahi; aparaṁ yan mama mano'bhimataṁ tanna karomi kintu yad ṛtīye tat karomi|
For I do not know what I am doing. For I do not practice what I desire to do; but what I hate, that I do.
16 tathātve yan mamānabhimataṁ tad yadi karomi tarhi vyavasthā sūttameti svīkaromi|
But if I do what I do not want to do, I agree with the law that it is good.
17 ataeva samprati tat karmma mayā kriyata iti nahi kintu mama śarīrasthena pāpenaiva kriyate|
So now it is no more I that do it, but sin which dwells in me.
18 yato mayi, arthato mama śarīre, kimapyuttamaṁ na vasati, etad ahaṁ jānāmi; mamecchukatāyāṁ tiṣṭhantyāmapyaham uttamakarmmasādhane samartho na bhavāmi|
For I know that in me, that is, in my flesh, dwells no good thing. For the desire is present in me, but the doing of the good is not.
19 yato yāmuttamāṁ kriyāṁ karttumahaṁ vāñchāmi tāṁ na karomi kintu yat kutsitaṁ karmma karttum anicchuko'smi tadeva karomi|
For the good which I desire, I do not do; but the evil which I do not desire, that I practice.
20 ataeva yadyat karmma karttuṁ mamecchā na bhavati tad yadi karomi tarhi tat mayā na kriyate, mamāntarvarttinā pāpenaiva kriyate|
But if what I do not desire, that I do, it is no more I that do it, but sin which dwells in me.
21 bhadraṁ karttum icchukaṁ māṁ yo 'bhadraṁ karttuṁ pravarttayati tādṛśaṁ svabhāvamekaṁ mayi paśyāmi|
I find then the law, that, to me, while I desire to do good, evil is present.
22 aham āntarikapuruṣeṇeśvaravyavasthāyāṁ santuṣṭa āse;
For I delight in God's law in my inner being,
23 kintu tadviparītaṁ yudhyantaṁ tadanyamekaṁ svabhāvaṁ madīyāṅgasthitaṁ prapaśyāmi, sa madīyāṅgasthitapāpasvabhāvasyāyattaṁ māṁ karttuṁ ceṣṭate|
but I see a different law in my members, warring against the law of my mind, and bringing me into captivity under the law of sin which is in my members.
24 hā hā yo'haṁ durbhāgyo manujastaṁ mām etasmān mṛtāccharīrāt ko nistārayiṣyati?
What a wretched man I am. Who will deliver me out of the body of this death?
25 asmākaṁ prabhuṇā yīśukhrīṣṭena nistārayitāram īśvaraṁ dhanyaṁ vadāmi| ataeva śarīreṇa pāpavyavasthāyā manasā tu īśvaravyavasthāyāḥ sevanaṁ karomi|
Thanks be to God through Jesus (the) Messiah, our Lord. So then with the mind, I myself serve God's law, but with the flesh, the sin's law.

< romiṇaḥ 7 >