< romiṇaḥ 6 >

1 prabhūtarūpeṇa yad anugrahaḥ prakāśate tadarthaṁ pāpe tiṣṭhāma iti vākyaṁ kiṁ vayaṁ vadiṣyāmaḥ? tanna bhavatu|
What should we say then? Should we continue in sin, that grace may abound?
2 pāpaṁ prati mṛtā vayaṁ punastasmin katham jīviṣyāmaḥ?
Absolutely not. We who died to sin, how could we live in it any longer?
3 vayaṁ yāvanto lokā yīśukhrīṣṭe majjitā abhavāma tāvanta eva tasya maraṇe majjitā iti kiṁ yūyaṁ na jānītha?
Or do you not know that all we who were baptized into Messiah Jesus were baptized into his death?
4 tato yathā pituḥ parākrameṇa śmaśānāt khrīṣṭa utthāpitastathā vayamapi yat nūtanajīvina ivācarāmastadarthaṁ majjanena tena sārddhaṁ mṛtyurūpe śmaśāne saṁsthāpitāḥ|
We were buried therefore with him through baptism to death, that just like Messiah was raised from the dead through the glory of the Father, so we also might walk in newness of life.
5 aparaṁ vayaṁ yadi tena saṁyuktāḥ santaḥ sa iva maraṇabhāgino jātāstarhi sa ivotthānabhāgino'pi bhaviṣyāmaḥ|
For if we have become united with him in the likeness of his death, we will also be part of his resurrection;
6 vayaṁ yat pāpasya dāsāḥ puna rna bhavāmastadartham asmākaṁ pāparūpaśarīrasya vināśārtham asmākaṁ purātanapuruṣastena sākaṁ kruśe'hanyateti vayaṁ jānīmaḥ|
knowing this, that our old self was crucified with him, that the body of sin might be done away with, so that we would no longer be in bondage to sin.
7 yo hataḥ sa pāpāt mukta eva|
For he who has died has been freed from sin.
8 ataeva yadi vayaṁ khrīṣṭena sārddham ahanyāmahi tarhi punarapi tena sahitā jīviṣyāma ityatrāsmākaṁ viśvāso vidyate|
But if we died with Messiah, we believe that we will also live with him;
9 yataḥ śmaśānād utthāpitaḥ khrīṣṭo puna rna mriyata iti vayaṁ jānīmaḥ| tasmin kopyadhikāro mṛtyo rnāsti|
knowing that Messiah, being raised from the dead, dies no more. Death no more has dominion over him.
10 aparañca sa yad amriyata tenaikadā pāpam uddiśyāmriyata, yacca jīvati teneśvaram uddiśya jīvati;
For the death that he died, he died to sin one time; but the life that he lives, he lives to God.
11 tadvad yūyamapi svān pāpam uddiśya mṛtān asmākaṁ prabhuṇā yīśukhrīṣṭeneśvaram uddiśya jīvanto jānīta|
In the same way, consider yourselves dead to sin, but alive to God in Messiah Jesus.
12 aparañca kutsitābhilāṣān pūrayituṁ yuṣmākaṁ martyadeheṣu pāpam ādhipatyaṁ na karotu|
Therefore do not let sin reign in your mortal body, that you should obey it in its lusts.
13 aparaṁ svaṁ svam aṅgam adharmmasyāstraṁ kṛtvā pāpasevāyāṁ na samarpayata, kintu śmaśānād utthitāniva svān īśvare samarpayata svānyaṅgāni ca dharmmāstrasvarūpāṇīśvaram uddiśya samarpayata|
Neither present your members to sin as instruments of unrighteousness, but present yourselves to God, as alive from the dead, and your members as instruments of righteousness to God.
14 yuṣmākam upari pāpasyādhipatyaṁ puna rna bhaviṣyati, yasmād yūyaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavata|
For sin will not have dominion over you. For you are not under law, but under grace.
15 kintu vayaṁ vyavasthāyā anāyattā anugrahasya cāyattā abhavāma, iti kāraṇāt kiṁ pāpaṁ kariṣyāmaḥ? tanna bhavatu|
What then? Should we sin because we are not under law, but under grace? Absolutely not.
16 yato mṛtijanakaṁ pāpaṁ puṇyajanakaṁ nideśācaraṇañcaitayordvayo ryasmin ājñāpālanārthaṁ bhṛtyāniva svān samarpayatha, tasyaiva bhṛtyā bhavatha, etat kiṁ yūyaṁ na jānītha?
Do you not know that when you present yourselves to someone as obedient slaves, you are slaves of the one whom you obey, whether of sin, which leads to death, or of obedience, which leads to righteousness?
17 aparañca pūrvvaṁ yūyaṁ pāpasya bhṛtyā āsteti satyaṁ kintu yasyāṁ śikṣārūpāyāṁ mūṣāyāṁ nikṣiptā abhavata tasyā ākṛtiṁ manobhi rlabdhavanta iti kāraṇād īśvarasya dhanyavādo bhavatu|
But thanks be to God, that, whereas you were slaves of sin, you became obedient from the heart to that form of teaching to which you were entrusted.
18 itthaṁ yūyaṁ pāpasevāto muktāḥ santo dharmmasya bhṛtyā jātāḥ|
Being made free from sin, you became slaves of righteousness.
19 yuṣmākaṁ śārīrikyā durbbalatāyā heto rmānavavad aham etad bravīmi; punaḥ punaradharmmakaraṇārthaṁ yadvat pūrvvaṁ pāpāmedhyayo rbhṛtyatve nijāṅgāni samārpayata tadvad idānīṁ sādhukarmmakaraṇārthaṁ dharmmasya bhṛtyatve nijāṅgāni samarpayata|
I speak in human terms because of the weakness of your flesh, for as you presented your members as slaves to uncleanness and to wickedness upon wickedness, even so now present your members as slaves to righteousness for sanctification.
20 yadā yūyaṁ pāpasya bhṛtyā āsta tadā dharmmasya nāyattā āsta|
For when you were slaves of sin, you were free in regard to righteousness.
21 tarhi yāni karmmāṇi yūyam idānīṁ lajjājanakāni budhyadhve pūrvvaṁ tai ryuṣmākaṁ ko lābha āsīt? teṣāṁ karmmaṇāṁ phalaṁ maraṇameva|
What fruit then did you have at that time in the things of which you are now ashamed? For the end of those things is death.
22 kintu sāmprataṁ yūyaṁ pāpasevāto muktāḥ santa īśvarasya bhṛtyā'bhavata tasmād yuṣmākaṁ pavitratvarūpaṁ labhyam anantajīvanarūpañca phalam āste| (aiōnios g166)
But now, being made free from sin, and having become slaves of God, you have your fruit of sanctification, and the result of everlasting life. (aiōnios g166)
23 yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste| (aiōnios g166)
For the wages of sin is death, but the free gift of God is everlasting life in Messiah Jesus our Lord. (aiōnios g166)

< romiṇaḥ 6 >