< philipinaḥ 1 >

1 paulatīmathināmānau yīśukhrīṣṭasya dāsau philipinagarasthān khrīṣṭayīśoḥ sarvvān pavitralokān samiteradhyakṣān paricārakāṁśca prati patraṁ likhataḥ|
Paul and Timothy, servants of Messiah Jesus; To all the saints in Messiah Jesus who are at Philippi, with the overseers and deacons:
2 asmākaṁ tāta īśvaraḥ prabhu ryīśukhrīṣṭaśca yuṣmabhyaṁ prasādasya śānteśca bhogaṁ deyāstāṁ|
Grace to you and peace from God our Father and the Lord Jesus (the) Messiah.
3 ahaṁ nirantaraṁ nijasarvvaprārthanāsu yuṣmākaṁ sarvveṣāṁ kṛte sānandaṁ prārthanāṁ kurvvan
I thank my God whenever I remember you,
4 yati vārān yuṣmākaṁ smarāmi tati vārān ā prathamād adya yāvad
always in every prayer of mine for all of you, making my requests with joy,
5 yuṣmākaṁ susaṁvādabhāgitvakāraṇād īśvaraṁ dhanyaṁ vadāmi|
for your partnership in the gospel from the first day until now;
6 yuṣmanmadhye yenottamaṁ karmma karttum ārambhi tenaiva yīśukhrīṣṭasya dinaṁ yāvat tat sādhayiṣyata ityasmin dṛḍhaviśvāso mamāste|
being confident of this very thing, that he who began a good work in you will complete it until the day of Messiah Jesus.
7 yuṣmān sarvvān adhi mama tādṛśo bhāvo yathārtho yato'haṁ kārāvasthāyāṁ pratyuttarakaraṇe susaṁvādasya prāmāṇyakaraṇe ca yuṣmān sarvvān mayā sārddham ekānugrahasya bhāgino matvā svahṛdaye dhārayāmi|
It is even right for me to think this way about all of you, because I have you in my heart, because, both in my imprisonment and in the defense and confirmation of the gospel, you all are partakers with me of grace.
8 aparam ahaṁ khrīṣṭayīśoḥ snehavat snehena yuṣmān kīdṛśaṁ kāṅkṣāmi tadadhīśvaro mama sākṣī vidyate|
For God is my witness, how I long after all of you in the tender mercies of Messiah Jesus.
9 mayā yat prārthyate tad idaṁ yuṣmākaṁ prema nityaṁ vṛddhiṁ gatvā
This I pray, that your love may abound yet more and more in knowledge and all discernment;
10 jñānasya viśiṣṭānāṁ parīkṣikāyāśca sarvvavidhabuddhe rbāhulyaṁ phalatu,
so that you may approve the things that are excellent; that you may be pure and blameless for the Day of Messiah;
11 khrīṣṭasya dinaṁ yāvad yuṣmākaṁ sāralyaṁ nirvighnatvañca bhavatu, īśvarasya gauravāya praśaṁsāyai ca yīśunā khrīṣṭena puṇyaphalānāṁ pūrṇatā yuṣmabhyaṁ dīyatām iti|
being filled with the fruit of righteousness, which are through Jesus (the) Messiah, to the glory and praise of God.
12 he bhrātaraḥ, māṁ prati yad yad ghaṭitaṁ tena susaṁvādapracārasya bādhā nahi kintu vṛddhireva jātā tad yuṣmān jñāpayituṁ kāmaye'haṁ|
Now I desire to have you know, brothers, that the things which happened to me have turned out rather to the progress of the gospel;
13 aparam ahaṁ khrīṣṭasya kṛte baddho'smīti rājapuryyām anyasthāneṣu ca sarvveṣāṁ nikaṭe suspaṣṭam abhavat,
so that it became evident to the whole praetorian guard, and to all the rest, that my bonds are in Messiah;
14 prabhusambandhīyā aneke bhrātaraśca mama bandhanād āśvāsaṁ prāpya varddhamānenotsāhena niḥkṣobhaṁ kathāṁ pracārayanti|
and that most of the brothers in the Lord, being confident through my bonds, are more abundantly bold to speak the word without fear.
15 kecid dveṣād virodhāccāpare kecicca sadbhāvāt khrīṣṭaṁ ghoṣayanti;
Some indeed preach Messiah even out of envy and strife, and some also out of good will.
16 ye virodhāt khrīṣṭaṁ ghoṣayanti te pavitrabhāvāt tanna kurvvanto mama bandhanāni bahutaraklośadāyīni karttum icchanti|
The latter out of love, knowing that I am appointed for the defense of the gospel.
17 ye ca premnā ghoṣayanti te susaṁvādasya prāmāṇyakaraṇe'haṁ niyukto'smīti jñātvā tat kurvvanti|
The former insincerely preach Messiah from selfish ambition, thinking that they add affliction to my chains.
18 kiṁ bahunā? kāpaṭyāt saralabhāvād vā bhavet, yena kenacit prakāreṇa khrīṣṭasya ghoṣaṇā bhavatītyasmin aham ānandāmyānandiṣyāmi ca|
What does it matter? Only that in every way, whether out of false motives or in truth, Messiah is proclaimed. I rejoice in this, yes, and will rejoice.
19 yuṣmākaṁ prārthanayā yīśukhrīṣṭasyātmanaścopakāreṇa tat mannistārajanakaṁ bhaviṣyatīti jānāmi|
For I know that this will turn out for my deliverance, through your petition and the supply of the Spirit of Jesus (the) Messiah,
20 tatra ca mamākāṅkṣā pratyāśā ca siddhiṁ gamiṣyati phalato'haṁ kenāpi prakāreṇa na lajjiṣye kintu gate sarvvasmin kāle yadvat tadvad idānīmapi sampūrṇotsāhadvārā mama śarīreṇa khrīṣṭasya mahimā jīvane maraṇe vā prakāśiṣyate|
according to my earnest expectation and hope, that I will in no way be disappointed, but with all boldness, as always, now also Messiah will be magnified in my body, whether by life, or by death.
21 yato mama jīvanaṁ khrīṣṭāya maraṇañca lābhāya|
For to me to live is Messiah, and to die is gain.
22 kintu yadi śarīre mayā jīvitavyaṁ tarhi tat karmmaphalaṁ phaliṣyati tasmāt kiṁ varitavyaṁ tanmayā na jñāyate|
But if I live on in the flesh, this will bring fruit from my work; yet I do not make known what I will choose.
23 dvābhyām ahaṁ sampīḍye, dehavāsatyajanāya khrīṣṭena sahavāsāya ca mamābhilāṣo bhavati yatastat sarvvottamaṁ|
But I am in a dilemma between the two, having the desire to depart and be with Messiah, which is far better.
24 kintu dehe mamāvasthityā yuṣmākam adhikaprayojanaṁ|
Yet, to remain in the flesh is more needful for your sake.
25 aham avasthāsye yuṣmābhiḥ sarvvaiḥ sārddham avasthitiṁ kariṣye ca tayā ca viśvāse yuṣmākaṁ vṛddhyānandau janiṣyete tadahaṁ niścitaṁ jānāmi|
And since I am persuaded of this, I know that I will remain and continue with all of you for your progress and joy in the faith,
26 tena ca matto'rthato yuṣmatsamīpe mama punarupasthitatvāt yūyaṁ khrīṣṭena yīśunā bahutaram āhlādaṁ lapsyadhve|
that your rejoicing may abound in Messiah Jesus in me through my presence with you again.
27 yūyaṁ sāvadhānā bhūtvā khrīṣṭasya susaṁvādasyopayuktam ācāraṁ kurudhvaṁ yato'haṁ yuṣmān upāgatya sākṣāt kurvvan kiṁ vā dūre tiṣṭhan yuṣmākaṁ yāṁ vārttāṁ śrotum icchāmi seyaṁ yūyam ekātmānastiṣṭhatha, ekamanasā susaṁvādasambandhīyaviśvāsasya pakṣe yatadhve, vipakṣaiśca kenāpi prakāreṇa na vyākulīkriyadhva iti|
Only let your manner of life be worthy of the gospel of Messiah, that, whether I come and see you or am absent, I may hear of your state, that you stand firm in one spirit, with one soul striving for the faith of the gospel;
28 tat teṣāṁ vināśasya lakṣaṇaṁ yuṣmākañceśvaradattaṁ paritrāṇasya lakṣaṇaṁ bhaviṣyati|
and in nothing frightened by the adversaries, which is for them a proof of destruction, but to you of salvation, and that from God.
29 yato yena yuṣmābhiḥ khrīṣṭe kevalaviśvāsaḥ kriyate tannahi kintu tasya kṛte kleśo'pi sahyate tādṛśo varaḥ khrīṣṭasyānurodhād yuṣmābhiḥ prāpi,
Because it has been granted to you on behalf of Messiah, not only to believe in him, but also to suffer on his behalf,
30 tasmāt mama yādṛśaṁ yuddhaṁ yuṣmābhiradarśi sāmprataṁ śrūyate ca tādṛśaṁ yuddhaṁ yuṣmākam api bhavati|
having the same conflict which you saw in me, and now hear is in me.

< philipinaḥ 1 >