< iphiṣiṇaḥ 3 >

1 ato heto rbhinnajātīyānāṁ yuṣmākaṁ nimittaṁ yīśukhrīṣṭasya bandī yaḥ so'haṁ paulo bravīmi|
For this cause I, Paul, am the prisoner of Messiah Jesus on behalf of you the non-Jews,
2 yuṣmadartham īśvareṇa mahyaṁ dattasya varasya niyamaḥ kīdṛśastad yuṣmābhiraśrāvīti manye|
if it is so that you have heard of the administration of that grace of God which was given me toward you;
3 arthataḥ pūrvvaṁ mayā saṁkṣepeṇa yathā likhitaṁ tathāhaṁ prakāśitavākyeneśvarasya nigūḍhaṁ bhāvaṁ jñāpito'bhavaṁ|
how that by revelation the mystery was made known to me, as I wrote before in few words,
4 ato yuṣmābhistat paṭhitvā khrīṣṭamadhi tasminnigūḍhe bhāve mama jñānaṁ kīdṛśaṁ tad bhotsyate|
by which, when you read, you can perceive my understanding in the mystery of Messiah;
5 pūrvvayugeṣu mānavasantānāstaṁ jñāpitā nāsan kintvadhunā sa bhāvastasya pavitrān preritān bhaviṣyadvādinaśca pratyātmanā prakāśito'bhavat;
which in other generations was not made known to people, as it has now been revealed to his holy apostles and prophets in the Spirit;
6 arthata īśvarasya śakteḥ prakāśāt tasyānugraheṇa yo varo mahyam adāyi tenāhaṁ yasya susaṁvādasya paricārako'bhavaṁ,
that the non-Jews are fellow heirs, and fellow members of the body, and fellow partakers of the promise in Messiah Jesus through the gospel,
7 tadvārā khrīṣṭena bhinnajātīyā anyaiḥ sārddham ekādhikārā ekaśarīrā ekasyāḥ pratijñāyā aṁśinaśca bhaviṣyantīti|
of which I was made a servant, according to the gift of that grace of God which was given me according to the working of his power.
8 sarvveṣāṁ pavitralokānāṁ kṣudratamāya mahyaṁ varo'yam adāyi yad bhinnajātīyānāṁ madhye bodhāgayasya guṇanidheḥ khrīṣṭasya maṅgalavārttāṁ pracārayāmi,
To me, the very least of all saints, was this grace given, to proclaim to the non-Jews the unsearchable riches of Messiah,
9 kālāvasthātaḥ pūrvvasmācca yo nigūḍhabhāva īśvare gupta āsīt tadīyaniyamaṁ sarvvān jñāpayāmi| (aiōn g165)
and to bring to light for all what is the administration of the mystery which for ages has been hidden in God, who created all things; (aiōn g165)
10 yata īśvarasya nānārūpaṁ jñānaṁ yat sāmprataṁ samityā svarge prādhānyaparākramayuktānāṁ dūtānāṁ nikaṭe prakāśyate tadarthaṁ sa yīśunā khrīṣṭena sarvvāṇi sṛṣṭavān|
to the intent that now through the church the manifold wisdom of God might be made known to the rulers and the authorities in the heavenly places,
11 yato vayaṁ yasmin viśvasya dṛḍhabhaktyā nirbhayatām īśvarasya samāgame sāmarthyañca
according to the purpose of the ages which he purposed in Messiah Jesus our Lord; (aiōn g165)
12 prāptavantastamasmākaṁ prabhuṁ yīśuṁ khrīṣṭamadhi sa kālāvasthāyāḥ pūrvvaṁ taṁ manorathaṁ kṛtavān| (aiōn g165)
in whom we have boldness and access in confidence through our faith in him.
13 ato'haṁ yuṣmannimittaṁ duḥkhabhogena klāntiṁ yanna gacchāmīti prārthaye yatastadeva yuṣmākaṁ gauravaṁ|
Therefore I ask that you not be discouraged because of my sufferings for you, which is your glory.
14 ato hetoḥ svargapṛthivyoḥ sthitaḥ kṛtsno vaṁśo yasya nāmnā vikhyātastam
For this cause, I bow my knees before the Father,
15 asmatprabho ryīśukhrīṣṭasya pitaramuddiśyāhaṁ jānunī pātayitvā tasya prabhāvanidhito varamimaṁ prārthaye|
from whom every family in heaven and on earth is named,
16 tasyātmanā yuṣmākam āntarikapuruṣasya śakte rvṛddhiḥ kriyatāṁ|
that he would grant you, according to the riches of his glory, that you may be strengthened with power through his Spirit in the inner person;
17 khrīṣṭastu viśvāsena yuṣmākaṁ hṛdayeṣu nivasatu| premaṇi yuṣmākaṁ baddhamūlatvaṁ susthiratvañca bhavatu|
that Messiah may dwell in your hearts through faith; to the end that you, being rooted and grounded in love,
18 itthaṁ prasthatāyā dīrghatāyā gabhīratāyā uccatāyāśca bodhāya sarvvaiḥ pavitralokaiḥ prāpyaṁ sāmarthyaṁ yuṣmābhi rlabhyatāṁ,
may be strengthened to comprehend with all the saints what is the breadth and length and height and depth,
19 jñānātiriktaṁ khrīṣṭasya prema jñāyatām īśvarasya sampūrṇavṛddhiparyyantaṁ yuṣmākaṁ vṛddhi rbhavatu ca|
and to know Messiah's love which surpasses knowledge, that you may be filled with all the fullness of God.
20 asmākam antare yā śaktiḥ prakāśate tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknoti
Now to him who is able to do exceedingly abundantly above all that we ask or think, according to the power that works in us,
21 khrīṣṭayīśunā samite rmadhye sarvveṣu yugeṣu tasya dhanyavādo bhavatu| iti| (aiōn g165)
to him be the glory in the church and in Messiah Jesus to all generations forever and ever. Amen. (aiōn g165)

< iphiṣiṇaḥ 3 >