< philipinaḥ 3 >

1 he bhrātaraḥ, śeṣe vadāmi yūyaṁ prabhāvānandata| punaḥ punarekasya vaco lekhanaṁ mama kleśadaṁ nahi yuṣmadarthañca bhramanāśakaṁ bhavati|
Finally, my brothers, rejoice in the Lord. To write the same things to you is no trouble to me, and is a safeguard for you.
2 yūyaṁ kukkurebhyaḥ sāvadhānā bhavata duṣkarmmakāribhyaḥ sāvadhānā bhavata chinnamūlebhyo lokebhyaśca sāvadhānā bhavata|
Beware of the dogs, beware of the evil workers, beware of the false circumcision.
3 vayameva chinnatvaco lokā yato vayam ātmaneśvaraṁ sevāmahe khrīṣṭena yīśunā ślāghāmahe śarīreṇa ca pragalbhatāṁ na kurvvāmahe|
For we are the circumcision, who worship God in the Spirit, and rejoice in Messiah Jesus, and have no confidence in the flesh;
4 kintu śarīre mama pragalbhatāyāḥ kāraṇaṁ vidyate, kaścid yadi śarīreṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyate|
though I myself might have confidence even in the flesh. If anyone else thinks that he has confidence in the flesh, I yet more:
5 yato'ham aṣṭamadivase tvakchedaprāpta isrāyelvaṁśīyo binyāmīnagoṣṭhīya ibrikulajāta ibriyo vyavasthācaraṇe phirūśī
circumcised the eighth day, of the nation of Israel, of the tribe of Benjamin, a Hebrew of Hebrews; concerning the law, a Pharisee;
6 dharmmotsāhakāraṇāt samiterupadravakārī vyavasthāto labhye puṇye cānindanīyaḥ|
concerning zeal, persecuting the church; concerning the righteousness which is in the law, found blameless.
7 kintu mama yadyat labhyam āsīt tat sarvvam ahaṁ khrīṣṭasyānurodhāt kṣatim amanye|
However, what things were gain to me, these have I counted loss for Messiah.
8 kiñcādhunāpyahaṁ matprabhoḥ khrīṣṭasya yīśo rjñānasyotkṛṣṭatāṁ buddhvā tat sarvvaṁ kṣatiṁ manye|
More than that, I count all things to be a loss compared to the far greater value of knowing Messiah Jesus, my Lord, for whom I suffered the loss of all things, and count them nothing but refuse, that I may gain Messiah
9 yato hetorahaṁ yat khrīṣṭaṁ labheya vyavasthāto jātaṁ svakīyapuṇyañca na dhārayan kintu khrīṣṭe viśvasanāt labhyaṁ yat puṇyam īśvareṇa viśvāsaṁ dṛṣṭvā dīyate tadeva dhārayan yat khrīṣṭe vidyeya tadarthaṁ tasyānurodhāt sarvveṣāṁ kṣatiṁ svīkṛtya tāni sarvvāṇyavakarāniva manye|
and be found in him, not having a righteousness of my own, that which is of the law, but that which is through faith in Messiah, the righteousness which is from God by faith;
10 yato hetorahaṁ khrīṣṭaṁ tasya punarutthite rguṇaṁ tasya duḥkhānāṁ bhāgitvañca jñātvā tasya mṛtyorākṛtiñca gṛhītvā
that I may know him, and the power of his resurrection, and the fellowship of his sufferings, becoming conformed to his death;
11 yena kenacit prakāreṇa mṛtānāṁ punarutthitiṁ prāptuṁ yate|
if by any means I may attain to the resurrection from the dead.
12 mayā tat sarvvam adhunā prāpi siddhatā vālambhi tannahi kintu yadartham ahaṁ khrīṣṭena dhāritastad dhārayituṁ dhāvāmi|
Not that I have already obtained, or am already made perfect; but I press on, if it is so that I may take hold of that for which also I was taken hold of by Messiah Jesus.
13 he bhrātaraḥ, mayā tad dhāritam iti na manyate kintvetadaikamātraṁ vadāmi yāni paścāt sthitāni tāni vismṛtyāham agrasthitānyuddiśya
Brothers, I do not regard myself as having taken hold of it, but one thing I do. Forgetting the things which are behind, and reaching forward to the things which are ahead,
14 pūrṇayatnena lakṣyaṁ prati dhāvan khrīṣṭayīśunorddhvāt mām āhvayata īśvarāt jetṛpaṇaṁ prāptuṁ ceṣṭe|
I press on toward the goal for the prize of the high calling of God in Messiah Jesus.
15 asmākaṁ madhye ye siddhāstaiḥ sarvvaistadeva bhāvyatāṁ, yadi ca kañcana viṣayam adhi yuṣmākam aparo bhāvo bhavati tarhīśvarastamapi yuṣmākaṁ prati prakāśayiṣyati|
Let us therefore, as many as are perfect, think this way. If in anything you think otherwise, God will also reveal that to you.
16 kintu vayaṁ yadyad avagatā āsmastatrāsmābhireko vidhirācaritavya ekabhāvai rbhavitavyañca|
Nevertheless, to what we have attained, let us walk by the same rule, being of the same mind.
17 he bhrātaraḥ, yūyaṁ mamānugāmino bhavata vayañca yādṛgācaraṇasya nidarśanasvarūpā bhavāmastādṛgācāriṇo lokān ālokayadhvaṁ|
Brothers, be imitators together of me, and note those who walk this way, even as you have us for an example.
18 yato'neke vipathe caranti te ca khrīṣṭasya kruśasya śatrava iti purā mayā punaḥ punaḥ kathitam adhunāpi rudatā mayā kathyate|
For many, of whom I have often told you, and now tell you with tears, live as enemies of the cross of Messiah,
19 teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|
whose end is destruction, whose god is the belly, and whose glory is in their shame, who think about earthly things.
20 kintvasmākaṁ janapadaḥ svarge vidyate tasmāccāgamiṣyantaṁ trātāraṁ prabhuṁ yīśukhrīṣṭaṁ vayaṁ pratīkṣāmahe|
For our citizenship is in heaven, from which we also eagerly wait for a Savior, the Lord Jesus (the) Messiah;
21 sa ca yayā śaktyā sarvvāṇyeva svasya vaśīkarttuṁ pārayati tayāsmākam adhamaṁ śarīraṁ rūpāntarīkṛtya svakīyatejomayaśarīrasya samākāraṁ kariṣyati|
who will transform our lowly body into the likeness of his glorious body, according to the power by which he is able even to subject all things to himself.

< philipinaḥ 3 >