< mathiḥ 27 >

1 prabhāte jāte pradhānayājakalokaprācīnā yīśuṁ hantuṁ tatpratikūlaṁ mantrayitvā
Now when morning had come, all the chief priests and the elders of the people took counsel against Jesus to put him to death:
2 taṁ badvvā nītvā pantīyapīlātākhyādhipe samarpayāmāsuḥ|
and they bound him, and led him away, and delivered him to Pilate, the governor.
3 tato yīśoḥ parakarevvarpayitā yihūdāstatprāṇādaṇḍājñāṁ viditvā santaptamanāḥ pradhānayājakalokaprācīnānāṁ samakṣaṁ tāstrīṁśanmudrāḥ pratidāyāvādīt,
Then Judas, who betrayed him, when he saw that Jesus was condemned, felt remorse, and returned the thirty pieces of silver to the chief priests and elders,
4 etannirāgonaraprāṇaparakarārpaṇāt kaluṣaṁ kṛtavānahaṁ| tadā ta uditavantaḥ, tenāsmākaṁ kiṁ? tvayā tad budhyatām|
saying, "I have sinned in that I betrayed innocent blood." But they said, "What is that to us? You see to it."
5 tato yihūdā mandiramadhye tā mudrā nikṣipya prasthitavān itvā ca svayamātmānamudbabandha|
He threw down the pieces of silver in the sanctuary, and departed. He went away and hanged himself.
6 paścāt pradhānayājakāstā mudrā ādāya kathitavantaḥ, etā mudrāḥ śoṇitamūlyaṁ tasmād bhāṇḍāgāre na nidhātavyāḥ|
The chief priests took the pieces of silver, and said, "It's not lawful to put them into the treasury, since it is the price of blood."
7 anantaraṁ te mantrayitvā videśināṁ śmaśānasthānāya tābhiḥ kulālasya kṣetramakrīṇan|
They took counsel, and bought the potter's field with them, to bury strangers in.
8 ato'dyāpi tatsthānaṁ raktakṣetraṁ vadanti|
Therefore that field was called "The Field of Blood" to this day.
9 itthaṁ sati isrāyelīyasantānai ryasya mūlyaṁ nirupitaṁ, tasya triṁśanmudrāmānaṁ mūlyaṁ
Then that which was spoken through Jeremiah the prophet was fulfilled, saying, "They took the thirty pieces of silver, the price of him upon whom a price had been set, whom some of the children of Israel priced,
10 māṁ prati parameśvarasyādeśāt tebhya ādīyata, tena ca kulālasya kṣetraṁ krītamiti yadvacanaṁ yirimiyabhaviṣyadvādinā proktaṁ tat tadāsidhyat|
and they gave them for the potter's field, as the Lord commanded me."
11 anantaraṁ yīśau tadadhipateḥ sammukha upatiṣṭhati sa taṁ papraccha, tvaṁ kiṁ yihūdīyānāṁ rājā? tadā yīśustamavadat, tvaṁ satyamuktavān|
Now Jesus stood before the governor: and the governor asked him, saying, "Are you the King of the Jews?" Jesus said to him, "You say so."
12 kintu pradhānayājakaprācīnairabhiyuktena tena kimapi na pratyavādi|
When he was accused by the chief priests and elders, he answered nothing.
13 tataḥ pīlātena sa uditaḥ, ime tvatpratikūlataḥ kati kati sākṣyaṁ dadati, tat tvaṁ na śṛṇoṣi?
Then Pilate said to him, "Do you not hear how many things they testify against you?"
14 tathāpi sa teṣāmekasyāpi vacasa uttaraṁ noditavān; tena so'dhipati rmahācitraṁ vidāmāsa|
He gave him no answer, not even one word, so that the governor was greatly amazed.
15 anyacca tanmahakāle'dhipateretādṛśī rātirāsīt, prajā yaṁ kañcana bandhinaṁ yācante, tameva sa mocayatīti|
Now at the feast the governor was accustomed to release to the crowd one prisoner, whom they desired.
16 tadānīṁ barabbānāmā kaścit khyātabandhyāsīt|
They had then a notable prisoner, called Barabbas.
17 tataḥ pīlātastatra militān lokān apṛcchat, eṣa barabbā bandhī khrīṣṭavikhyāto yīśuścaitayoḥ kaṁ mocayiṣyāmi? yuṣmākaṁ kimīpsitaṁ?
When therefore they were gathered together, Pilate said to them, "Whom do you want me to release to you? Barabbas, or Jesus, who is called Messiah?"
18 tairīrṣyayā sa samarpita iti sa jñātavān|
For he knew that because of envy they had delivered him up.
19 aparaṁ vicārāsanopaveśanakāle pīlātasya patnī bhṛtyaṁ prahitya tasmai kathayāmāsa, taṁ dhārmmikamanujaṁ prati tvayā kimapi na karttavyaṁ; yasmāt tatkṛte'dyāhaṁ svapne prabhūtakaṣṭamalabhe|
While he was sitting on the judgment seat, his wife sent to him, saying, "Have nothing to do with that righteous man, for I have suffered many things this day in a dream because of him."
20 anantaraṁ pradhānayājakaprācīnā barabbāṁ yācitvādātuṁ yīśuñca hantuṁ sakalalokān prāvarttayan|
Now the chief priests and the elders persuaded the crowds to ask for Barabbas, and destroy Jesus.
21 tato'dhipatistān pṛṣṭavān, etayoḥ kamahaṁ mocayiṣyāmi? yuṣmākaṁ kecchā? te procu rbarabbāṁ|
But the governor answered them, "Which of the two do you want me to release to you?" They said, "Barabbas."
22 tadā pīlātaḥ papraccha, tarhi yaṁ khrīṣṭaṁ vadanti, taṁ yīśuṁ kiṁ kariṣyāmi? sarvve kathayāmāsuḥ, sa kruśena vidhyatāṁ|
Pilate said to them, "What then should I do with Jesus, who is called Messiah?" They all said, "Let him be crucified."
23 tato'dhipatiravādīt, kutaḥ? kiṁ tenāparāddhaṁ? kintu te punarucai rjagaduḥ, sa kruśena vidhyatāṁ|
But he said, "Why? What evil has he done?" But they shouted all the louder, saying, "Let him be crucified."
24 tadā nijavākyamagrāhyamabhūt, kalahaścāpyabhūt, pīlāta iti vilokya lokānāṁ samakṣaṁ toyamādāya karau prakṣālyāvocat, etasya dhārmmikamanuṣyasya śoṇitapāte nirdoṣo'haṁ, yuṣmābhireva tad budhyatāṁ|
So Pilate, seeing that nothing was being gained, but rather that a disturbance was starting, took water and he washed his hands before the crowd, saying, "I am innocent of the blood of this righteous man. You see to it."
25 tadā sarvvāḥ prajāḥ pratyavocan, tasya śoṇitapātāparādho'smākam asmatsantānānāñcopari bhavatu|
All the people answered, "May his blood be on us, and on our children."
26 tataḥ sa teṣāṁ samīpe barabbāṁ mocayāmāsa yīśuntu kaṣābhirāhatya kruśena vedhituṁ samarpayāmāsa|
Then he released to them Barabbas, but Jesus he flogged and delivered to be crucified.
27 anantaram adhipateḥ senā adhipate rgṛhaṁ yīśumānīya tasya samīpe senāsamūhaṁ saṁjagṛhuḥ|
Then the governor's soldiers took Jesus into the Praetorium, and gathered the whole garrison together against him.
28 tataste tasya vasanaṁ mocayitvā kṛṣṇalohitavarṇavasanaṁ paridhāpayāmāsuḥ
They stripped him, and put a scarlet robe on him.
29 kaṇṭakānāṁ mukuṭaṁ nirmmāya tacchirasi daduḥ, tasya dakṣiṇakare vetramekaṁ dattvā tasya sammukhe jānūni pātayitvā, he yihūdīyānāṁ rājan, tubhyaṁ nama ityuktvā taṁ tiraścakruḥ,
They braided a crown of thorns and put it on his head, and a reed in his right hand; and they kneeled down before him, and mocked him, saying, "Greetings, King of the Jews."
30 tatastasya gātre niṣṭhīvaṁ datvā tena vetreṇa śira ājaghnuḥ|
They spat on him, and took the reed and struck him on the head.
31 itthaṁ taṁ tiraskṛtya tad vasanaṁ mocayitvā punarnijavasanaṁ paridhāpayāñcakruḥ, taṁ kruśena vedhituṁ nītavantaḥ|
When they had mocked him, they took the robe off of him, and put his clothes on him, and led him away to crucify him.
32 paścātte bahirbhūya kurīṇīyaṁ śimonnāmakamekaṁ vilokya kruśaṁ voḍhuṁ tamādadire|
As they came out, they found a man of Cyrene, Simon by name, and they compelled him to go with them, that he might carry his cross.
33 anantaraṁ gulgaltām arthāt śiraskapālanāmakasthānamu pasthāya te yīśave pittamiśritāmlarasaṁ pātuṁ daduḥ,
They came to a place called "Golgotha," that is to say, "The place of a skull."
34 kintu sa tamāsvādya na papau|
They gave him wine to drink mixed with gall. When he had tasted it, he would not drink.
35 tadānīṁ te taṁ kruśena saṁvidhya tasya vasanāni guṭikāpātena vibhajya jagṛhuḥ, tasmāt, vibhajante'dharīyaṁ me te manuṣyāḥ parasparaṁ| maduttarīyavastrārthaṁ guṭikāṁ pātayanti ca||yadetadvacanaṁ bhaviṣyadvādibhiruktamāsīt, tadā tad asidhyat,
When they had crucified him, they divided his clothing among themselves, casting a lot, that it might be fulfilled which was spoken by the prophet: 'They divided my clothes among themselves, and for my clothing they cast a lot.'
36 paścāt te tatropaviśya tadrakṣaṇakarvvaṇi niyuktāstasthuḥ|
And they sat and watched him there.
37 aparam eṣa yihūdīyānāṁ rājā yīśurityapavādalipipatraṁ tacchirasa ūrdvve yojayāmāsuḥ|
They set up over his head the accusation against him written, "THIS IS JESUS, THE KING OF THE JEWS."
38 tatastasya vāme dakṣiṇe ca dvau cairau tena sākaṁ kruśena vividhuḥ|
Then there were two robbers crucified with him, one on his right hand and one on the left.
39 tadā pānthā nijaśiro lāḍayitvā taṁ nindanto jagaduḥ,
Those who passed by blasphemed him, wagging their heads,
40 he īśvaramandirabhañjaka dinatraye tannirmmātaḥ svaṁ rakṣa, cettvamīśvarasutastarhi kruśādavaroha|
and saying, "You who destroy the temple, and build it in three days, save yourself. If you are the Son of God, come down from the cross."
41 pradhānayājakādhyāpakaprācīnāśca tathā tiraskṛtya jagaduḥ,
Likewise the chief priests also mocking, with the scribes, and the elders, said,
42 so'nyajanānāvat, kintu svamavituṁ na śaknoti| yadīsrāyelo rājā bhavet, tarhīdānīmeva kruśādavarohatu, tena taṁ vayaṁ pratyeṣyāmaḥ|
"He saved others, but he cannot save himself. If he is the King of Israel, let him come down from the cross now, and we will believe in him.
43 sa īśvare pratyāśāmakarot, yadīśvarastasmin santuṣṭastarhīdānīmeva tamavet, yataḥ sa uktavān ahamīśvarasutaḥ|
He trusts in God. Let God deliver him now, if he wants him; for he said, 'I am the Son of God.'"
44 yau stenau sākaṁ tena kruśena viddhau tau tadvadeva taṁ ninindatuḥ|
The robbers also who were crucified with him insulted him in the same way.
45 tadā dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvadeśe tamiraṁ babhūva,
Now from noon until three in the afternoon there was darkness over all the land.
46 tṛtīyayāme "elī elī lāmā śivaktanī", arthāt madīśvara madīśvara kuto māmatyākṣīḥ? yīśuruccairiti jagāda|
Then at about three in the afternoon Jesus called out with a loud voice, saying, "Eli, Eli, lema shabachthani?" That is, "My God, my God, why have you forsaken me?"
47 tadā tatra sthitāḥ kecit tat śrutvā babhāṣire, ayam eliyamāhūyati|
Some of them who stood there, when they heard it, said, "This man is calling Elijah."
48 teṣāṁ madhyād ekaḥ śīghraṁ gatvā spañjaṁ gṛhītvā tatrāmlarasaṁ dattvā nalena pātuṁ tasmai dadau|
Immediately one of them ran, and took a sponge, and filled it with vinegar, and put it on a reed, and gave him a drink.
49 itare'kathayan tiṣṭhata, taṁ rakṣitum eliya āyāti naveti paśyāmaḥ|
The rest said, "Let him be. Let us see whether Elijah comes to save him."
50 yīśuḥ punarucairāhūya prāṇān jahau|
And Jesus cried out again with a loud voice, and yielded up his spirit.
51 tato mandirasya vicchedavasanam ūrdvvādadho yāvat chidyamānaṁ dvidhābhavat,
And look, the veil of the temple was torn in two from the top to the bottom. The earth quaked and the rocks were split.
52 bhūmiścakampe bhūdharovyadīryyata ca| śmaśāne mukte bhūripuṇyavatāṁ suptadehā udatiṣṭhan,
The tombs were opened, and many bodies of the saints who had fallen asleep were raised;
53 śmaśānād vahirbhūya tadutthānāt paraṁ puṇyapuraṁ gatvā bahujanān darśayāmāsuḥ|
and coming out of the tombs after his resurrection, they entered into the holy city and appeared to many.
54 yīśurakṣaṇāya niyuktaḥ śatasenāpatistatsaṅginaśca tādṛśīṁ bhūkampādighaṭanāṁ dṛṣṭvā bhītā avadan, eṣa īśvaraputro bhavati|
Now the centurion, and those who were with him watching Jesus, when they saw the earthquake, and the things that were done, feared exceedingly, saying, "Truly this was the Son of God."
55 yā bahuyoṣito yīśuṁ sevamānā gālīlastatpaścādāgatāstāsāṁ madhye
Many women were there watching from afar, who had followed Jesus from Galilee, serving him.
56 magdalīnī mariyam yākūbyośyo rmātā yā mariyam sibadiyaputrayo rmātā ca yoṣita etā dūre tiṣṭhantyo dadṛśuḥ|
Among them were Mary Magdalene, Mary the mother of James and Joseph, and the mother of the sons of Zebedee.
57 sandhyāyāṁ satyam arimathiyānagarasya yūṣaphnāmā dhanī manujo yīśoḥ śiṣyatvāt
When evening had come, a rich man from Arimathea, named Joseph, who himself was also Jesus' disciple came.
58 pīlātasya samīpaṁ gatvā yīśoḥ kāyaṁ yayāce, tena pīlātaḥ kāyaṁ dātum ādideśa|
This man went to Pilate, and asked for the body of Jesus. Then Pilate commanded that it be released.
59 yūṣaph tatkāyaṁ nītvā śucivastreṇācchādya
Joseph took the body, and wrapped it in a clean linen cloth,
60 svārthaṁ śaile yat śmaśānaṁ cakhāna, tanmadhye tatkāyaṁ nidhāya tasya dvāri vṛhatpāṣāṇaṁ dadau|
and placed it in his own new tomb, which he had cut out in the rock, and he rolled a great stone to the door of the tomb, and departed.
61 kintu magdalīnī mariyam anyamariyam ete striyau tatra śmaśānasammukha upaviviśatuḥ|
Mary Magdalene was there, and the other Mary, sitting opposite the tomb.
62 tadanantaraṁ nistārotsavasyāyojanadināt pare'hani pradhānayājakāḥ phirūśinaśca militvā pīlātamupāgatyākathayan,
Now on the next day, which was the day after the Preparation Day, the chief priests and the Pharisees were gathered together to Pilate,
63 he maheccha sa pratārako jīvana akathayat, dinatrayāt paraṁ śmaśānādutthāsyāmi tadvākyaṁ smarāmo vayaṁ;
saying, "Sir, we remember what that deceiver said while he was still alive: 'After three days I will rise again.'
64 tasmāt tṛtīyadinaṁ yāvat tat śmaśānaṁ rakṣitumādiśatu, nocet tacchiṣyā yāminyāmāgatya taṁ hṛtvā lokān vadiṣyanti, sa śmaśānādudatiṣṭhat, tathā sati prathamabhrānteḥ śeṣīyabhrānti rmahatī bhaviṣyati|
Command therefore that the tomb be made secure until the third day, lest perhaps his disciples come and steal him away, and tell the people, 'He is risen from the dead;' and the last deception will be worse than the first."
65 tadā pīlāta avādīt, yuṣmākaṁ samīpe rakṣigaṇa āste, yūyaṁ gatvā yathā sādhyaṁ rakṣayata|
Pilate said to them, "You have a guard. Go, make it as secure as you can."
66 tataste gatvā taddūrapāṣāṇaṁ mudrāṅkitaṁ kṛtvā rakṣigaṇaṁ niyojya śmaśānaṁ rakṣayāmāsuḥ|
So they went with the guard and made the tomb secure, sealing the stone.

< mathiḥ 27 >