< mathiḥ 23 >

1 anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat,
Then Jesus spoke to the crowds and to his disciples,
2 adhyāpakāḥ phirūśinaśca mūsāsane upaviśanti,
saying, "Upon the seat of Moses the Pharisees and scribes sit.
3 ataste yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu teṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatasteṣāṁ vākyamātraṁ sāraṁ kāryye kimapi nāsti|
All which they will say unto you, observe and do; but their works do not do, because they say, and do not do.
4 te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti|
For they bind heavy and hard to bear burdens, and lay them on men's shoulders; but they themselves will not lift a finger to help them.
5 kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;
But all their works they do to be seen by others. They make their tefillin broad and enlarge the fringe of their garments,
6 bhojanabhavana uccasthānaṁ, bhajanabhavane pradhānamāsanaṁ,
and love the place of honor at feasts, the best seats in the synagogues,
7 haṭṭhe namaskāraṁ gururiti sambodhanañcaitāni sarvvāṇi vāñchanti|
the grteetings in the marketplaces, and to be called 'Rabbi' by people.
8 kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru
But you are not to be called 'Rabbi,' for one is your Teacher, and all of you are brothers.
9 ryūyaṁ sarvve mitho bhrātaraśca| punaḥ pṛthivyāṁ kamapi piteti mā sambudhyadhvaṁ, yato yuṣmākamekaḥ svargasthaeva pitā|
Call no man on the earth your father, for one is your Father, he who is in heaven.
10 yūyaṁ nāyaketi sambhāṣitā mā bhavata, yato yuṣmākamekaḥ khrīṣṭaeva nāyakaḥ|
Neither be called masters, for one is your master, the Messiah.
11 aparaṁ yuṣmākaṁ madhye yaḥ pumān śreṣṭhaḥ sa yuṣmān seviṣyate|
But he who is greatest among you will be your servant.
12 yato yaḥ svamunnamati, sa nataḥ kariṣyate; kintu yaḥ kaścit svamavanataṁ karoti, sa unnataḥ kariṣyate|
Whoever exalts himself will be humbled, and whoever humbles himself will be exalted.
13 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|
"But woe to you, scribes and Pharisees, hypocrites. For you devour the houses of widows, and for show make long prayers. Therefore you will receive greater condemnation.
14 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamekaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha,
"Woe to you, scribes and Pharisees, hypocrites. For you shut up the kingdom of heaven in front of people; for you do not enter in yourselves, neither do you allow those who are entering in to enter.
15 kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067)
"Woe to you, scribes and Pharisees, hypocrites. For you travel around by sea and land to make one proselyte; and when he becomes one, you make him twice as much of a son of hell as yourselves. (Geenna g1067)
16 vata andhapathadarśakāḥ sarvve, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na deyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād deyaṁ|
"Woe to you, you blind guides, who say, 'Whoever swears by the temple, it is nothing; but whoever swears by the gold of the temple, he is obligated.'
17 he mūḍhā he andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram etayorubhayo rmadhye kiṁ śreyaḥ?
You blind fools. For which is greater, the gold, or the temple that sanctified the gold?
18 anyacca vadatha, yajñavedyāḥ śapathakaraṇāt kimapi na deyaṁ, kintu taduparisthitasya naivedyasya śapathakaraṇād deyaṁ|
'Whoever swears by the altar, it is nothing; but whoever swears by the gift that is on it, he is obligated?'
19 he mūḍhā he andhāḥ, naivedyaṁ tannaivedyapāvakavediretayorubhayo rmadhye kiṁ śreyaḥ?
You blind people. For which is greater, the gift, or the altar that sanctifies the gift?
20 ataḥ kenacid yajñavedyāḥ śapathe kṛte taduparisthasya sarvvasya śapathaḥ kriyate|
He therefore who swears by the altar, swears by it, and by everything on it.
21 kenacit mandirasya śapathe kṛte mandiratannivāsinoḥ śapathaḥ kriyate|
He who swears by the temple, swears by it, and by him who dwells in it.
22 kenacit svargasya śapathe kṛte īśvarīyasiṁhāsanataduparyyupaviṣṭayoḥ śapathaḥ kriyate|
He who swears by heaven, swears by the throne of God, and by him who sits on it.
23 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ podināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; ime yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ|
"Woe to you, scribes and Pharisees, hypocrites. For you tithe mint, dill, and cumin, and have left undone the weightier matters of the Law: justice, mercy, and faith. But you ought to have done these, and not to have left the other undone.
24 he andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha|
You blind guides, who strain out a gnat, and swallow a camel.
25 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣeṇa ca paripūrṇamāste|
"Woe to you, scribes and Pharisees, hypocrites. For you clean the outside of the cup and the plate, but within they are full of extortion and self-indulgence.
26 he andhāḥ phirūśilokā ādau pānapātrāṇāṁ bhojanapātrāṇāñcābhyantaraṁ pariṣkuruta, tena teṣāṁ bahirapi pariṣkāriṣyate|
You blind Pharisee, first clean the inside of the cup and the plate, so that the outside may become clean also.
27 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkṛtaśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mṛtalokānāṁ kīkaśaiḥ sarvvaprakāramalena ca paripūrṇam;
"Woe to you, scribes and Pharisees, hypocrites. For you are like whitened tombs, which outwardly appear beautiful, but inwardly are full of dead people's bones, and of all uncleanness.
28 tathaiva yūyamapi lokānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇeṣu kevalakāpaṭyādharmmābhyāṁ paripūrṇāḥ|
Even so you also outwardly appear righteous to people, but inwardly you are full of hypocrisy and iniquity.
29 hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagehaṁ nirmmātha, sādhūnāṁ śmaśānaniketanaṁ śobhayatha
"Woe to you, scribes and Pharisees, hypocrites. For you build the tombs of the prophets, and decorate the tombs of the righteous,
30 vadatha ca yadi vayaṁ sveṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śoṇitapātane teṣāṁ sahabhāgino nābhaviṣyāma|
and say, 'If we had lived in the days of our fathers, we would not have been partakers with them in the blood of the prophets.'
31 ato yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayameva sveṣāṁ sākṣyaṁ dattha|
Therefore you testify to yourselves that you are children of those who killed the prophets.
32 ato yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata|
Fill up, then, the measure of your fathers.
33 re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna g1067)
You serpents, you offspring of vipers, how will you escape the judgment of hell? (Geenna g1067)
34 paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādino buddhimata upādhyāyāṁśca preṣayiṣyāmi, kintu teṣāṁ katipayā yuṣmābhi rghāniṣyante, kruśe ca ghāniṣyante, kecid bhajanabhavane kaṣābhirāghāniṣyante, nagare nagare tāḍiṣyante ca;
Therefore, look, I send to you prophets, wise people, and scribes. Some of them you will kill and crucify; and some of them you will scourge in your synagogues, and persecute from city to city;
35 tena satpuruṣasya hābilo raktapātamārabhya berikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavedyo rmadhye hatavantaḥ, tadīyaśoṇitapātaṁ yāvad asmin deśe yāvatāṁ sādhupuruṣāṇāṁ śoṇitapāto 'bhavat tat sarvveṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyante|
that on you may come all the righteous blood shed on the earth, from the blood of righteous Abel to the blood of Zechariah son of Berechiah, whom you killed between the sanctuary and the altar.
36 ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamāne'smin puruṣe sarvve varttiṣyante|
Truly I tell you, all these things will come upon this generation.
37 he yirūśālam he yirūśālam nagari tvaṁ bhaviṣyadvādino hatavatī, tava samīpaṁ preritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgṛhlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|
"Jerusalem, Jerusalem, who kills the prophets, and stones those who are sent to her. How often I would have gathered your children together, even as a hen gathers her chicks under her wings, and you would not.
38 paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyate|
Look, your house is abandoned to you.
39 ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ parameśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|
For I tell you, you will not see me from now on, until you say, 'Blessed is he who comes in the name of the Lord.'"

< mathiḥ 23 >