< mathiḥ 23 >

1 anantaraṁ yīśu rjananivahaṁ śiṣyāṁścāvadat, 2 adhyāpakāḥ phirūśinaśca mūsāsane upaviśanti, 3 ataste yuṣmān yadyat mantum ājñāpayanti, tat manyadhvaṁ pālayadhvañca, kintu teṣāṁ karmmānurūpaṁ karmma na kurudhvaṁ; yatasteṣāṁ vākyamātraṁ sāraṁ kāryye kimapi nāsti| 4 te durvvahān gurutarān bhārān badvvā manuṣyāṇāṁ skandhepari samarpayanti, kintu svayamaṅgulyaikayāpi na cālayanti| 5 kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti; 6 bhojanabhavana uccasthānaṁ, bhajanabhavane pradhānamāsanaṁ, 7 haṭṭhe namaskāraṁ gururiti sambodhanañcaitāni sarvvāṇi vāñchanti| 8 kintu yūyaṁ gurava iti sambodhanīyā mā bhavata, yato yuṣmākam ekaḥ khrīṣṭaeva guru 9 ryūyaṁ sarvve mitho bhrātaraśca| punaḥ pṛthivyāṁ kamapi piteti mā sambudhyadhvaṁ, yato yuṣmākamekaḥ svargasthaeva pitā| 10 yūyaṁ nāyaketi sambhāṣitā mā bhavata, yato yuṣmākamekaḥ khrīṣṭaeva nāyakaḥ| 11 aparaṁ yuṣmākaṁ madhye yaḥ pumān śreṣṭhaḥ sa yuṣmān seviṣyate| 12 yato yaḥ svamunnamati, sa nataḥ kariṣyate; kintu yaḥ kaścit svamavanataṁ karoti, sa unnataḥ kariṣyate| 13 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati| 14 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyamekaṁ svadharmmāvalambinaṁ karttuṁ sāgaraṁ bhūmaṇḍalañca pradakṣiṇīkurutha, 15 kañcana prāpya svato dviguṇanarakabhājanaṁ taṁ kurutha| (Geenna g1067) 16 vata andhapathadarśakāḥ sarvve, yūyaṁ vadatha, mandirasya śapathakaraṇāt kimapi na deyaṁ; kintu mandirasthasuvarṇasya śapathakaraṇād deyaṁ| 17 he mūḍhā he andhāḥ suvarṇaṁ tatsuvarṇapāvakamandiram etayorubhayo rmadhye kiṁ śreyaḥ? 18 anyacca vadatha, yajñavedyāḥ śapathakaraṇāt kimapi na deyaṁ, kintu taduparisthitasya naivedyasya śapathakaraṇād deyaṁ| 19 he mūḍhā he andhāḥ, naivedyaṁ tannaivedyapāvakavediretayorubhayo rmadhye kiṁ śreyaḥ? 20 ataḥ kenacid yajñavedyāḥ śapathe kṛte taduparisthasya sarvvasya śapathaḥ kriyate| 21 kenacit mandirasya śapathe kṛte mandiratannivāsinoḥ śapathaḥ kriyate| 22 kenacit svargasya śapathe kṛte īśvarīyasiṁhāsanataduparyyupaviṣṭayoḥ śapathaḥ kriyate| 23 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ podināyāḥ sitacchatrāyā jīrakasya ca daśamāṁśān dattha, kintu vyavasthāyā gurutarān nyāyadayāviśvāsān parityajatha; ime yuṣmābhirācaraṇīyā amī ca na laṁghanīyāḥ| 24 he andhapathadarśakā yūyaṁ maśakān apasārayatha, kintu mahāṅgān grasatha| 25 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha; kintu tadabhyantaraṁ durātmatayā kaluṣeṇa ca paripūrṇamāste| 26 he andhāḥ phirūśilokā ādau pānapātrāṇāṁ bhojanapātrāṇāñcābhyantaraṁ pariṣkuruta, tena teṣāṁ bahirapi pariṣkāriṣyate| 27 hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ śuklīkṛtaśmaśānasvarūpā bhavatha, yathā śmaśānabhavanasya bahiścāru, kintvabhyantaraṁ mṛtalokānāṁ kīkaśaiḥ sarvvaprakāramalena ca paripūrṇam; 28 tathaiva yūyamapi lokānāṁ samakṣaṁ bahirdhārmmikāḥ kintvantaḥkaraṇeṣu kevalakāpaṭyādharmmābhyāṁ paripūrṇāḥ| 29 hā hā kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ bhaviṣyadvādināṁ śmaśānagehaṁ nirmmātha, sādhūnāṁ śmaśānaniketanaṁ śobhayatha 30 vadatha ca yadi vayaṁ sveṣāṁ pūrvvapuruṣāṇāṁ kāla asthāsyāma, tarhi bhaviṣyadvādināṁ śoṇitapātane teṣāṁ sahabhāgino nābhaviṣyāma| 31 ato yūyaṁ bhaviṣyadvādighātakānāṁ santānā iti svayameva sveṣāṁ sākṣyaṁ dattha| 32 ato yūyaṁ nijapūrvvapuruṣāṇāṁ parimāṇapātraṁ paripūrayata| 33 re bhujagāḥ kṛṣṇabhujagavaṁśāḥ, yūyaṁ kathaṁ narakadaṇḍād rakṣiṣyadhve| (Geenna g1067) 34 paśyata, yuṣmākamantikam ahaṁ bhaviṣyadvādino buddhimata upādhyāyāṁśca preṣayiṣyāmi, kintu teṣāṁ katipayā yuṣmābhi rghāniṣyante, kruśe ca ghāniṣyante, kecid bhajanabhavane kaṣābhirāghāniṣyante, nagare nagare tāḍiṣyante ca; 35 tena satpuruṣasya hābilo raktapātamārabhya berikhiyaḥ putraṁ yaṁ sikhariyaṁ yūyaṁ mandirayajñavedyo rmadhye hatavantaḥ, tadīyaśoṇitapātaṁ yāvad asmin deśe yāvatāṁ sādhupuruṣāṇāṁ śoṇitapāto 'bhavat tat sarvveṣāmāgasāṁ daṇḍā yuṣmāsu varttiṣyante| 36 ahaṁ yuṣmānta tathyaṁ vadāmi, vidyamāne'smin puruṣe sarvve varttiṣyante| 37 he yirūśālam he yirūśālam nagari tvaṁ bhaviṣyadvādino hatavatī, tava samīpaṁ preritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgṛhlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ| 38 paśyata yaṣmākaṁ vāsasthānam ucchinnaṁ tyakṣyate| 39 ahaṁ yuṣmān tathyaṁ vadāmi, yaḥ parameśvarasya nāmnāgacchati, sa dhanya iti vāṇīṁ yāvanna vadiṣyatha, tāvat māṁ puna rna drakṣyatha|

< mathiḥ 23 >