< mathiḥ 14 >

1 tadānīṁ rājā herod yīśo ryaśaḥ śrutvā nijadāseyān jagād,
At that time, Herod the tetrarch heard the report concerning Jesus,
2 eṣa majjayitā yohan, pramitebhayastasyotthānāt tenetthamadbhutaṁ karmma prakāśyate|
and said to his servants, "This is John the Baptist. He is risen from the dead. That is why these powers work in him."
3 purā herod nijabhrātu: philipo jāyāyā herodīyāyā anurodhād yohanaṁ dhārayitvā baddhā kārāyāṁ sthāpitavān|
For Herod had arrested John, and bound him, and put him in prison for the sake of Herodias, his brother Philip's wife.
4 yato yohan uktavān, etsayāḥ saṁgraho bhavato nocitaḥ|
For John said to him, "It is not lawful for you to have her."
5 tasmāt nṛpatistaṁ hantumicchannapi lokebhyo vibhayāñcakāra; yataḥ sarvve yohanaṁ bhaviṣyadvādinaṁ menire|
And though he wanted to kill him, he feared the crowd because they regarded him as a prophet.
6 kintu herodo janmāhīyamaha upasthite herodīyāyā duhitā teṣāṁ samakṣaṁ nṛtitvā herodamaprīṇyat|
But when Herod's birthday came, the daughter of Herodias danced among them and pleased Herod.
7 tasmāt bhūpatiḥ śapathaṁ kurvvan iti pratyajñāsīt, tvayā yad yācyate, tadevāhaṁ dāsyāmi|
Whereupon he promised with an oath to give her whatever she should ask.
8 sā kumārī svīyamātuḥ śikṣāṁ labdhā babhāṣe, majjayituryohana uttamāṅgaṁ bhājane samānīya mahyaṁ viśrāṇaya|
And she, being prompted by her mother, said, "Give me here on a platter the head of John the Baptist."
9 tato rājā śuśoca, kintu bhojanāyopaviśatāṁ saṅgināṁ svakṛtaśapathasya cānurodhāt tat pradātuma ādideśa|
And the king was grieved, but for the sake of his oaths, and of those who sat at the table with him, he commanded it to be given,
10 paścāt kārāṁ prati naraṁ prahitya yohana uttamāṅgaṁ chittvā
and he sent and beheaded John in the prison.
11 tat bhājana ānāyya tasyai kumāryyai vyaśrāṇayat, tataḥ sā svajananyāḥ samīpaṁ tannināya|
And his head was brought on a platter, and given to the young woman: and she brought it to her mother.
12 paścāt yohanaḥ śiṣyā āgatya kāyaṁ nītvā śmaśāne sthāpayāmāsustato yīśoḥ sannidhiṁ vrajitvā tadvārttāṁ babhāṣire|
Then his disciples came, and took the dead body, and buried him; and they went and told Jesus.
13 anantaraṁ yīśuriti niśabhya nāvā nirjanasthānam ekākī gatavān, paścāt mānavāstat śrutvā nānānagarebhya āgatya padaistatpaścād īyuḥ|
Now when Jesus heard this, he withdrew from there in a boat, to a secluded place to be alone. When the crowds heard it, they followed him on foot from the cities.
14 tadānīṁ yīśu rbahirāgatya mahāntaṁ jananivahaṁ nirīkṣya teṣu kāruṇikaḥ man teṣāṁ pīḍitajanān nirāmayān cakāra|
And he went out, and he saw a large crowd, and he had compassion on them, and healed their sick.
15 tataḥ paraṁ sandhyāyāṁ śiṣyāstadantikamāgatya kathayāñcakruḥ, idaṁ nirjanasthānaṁ velāpyavasannā; tasmāt manujān svasvagrāmaṁ gantuṁ svārthaṁ bhakṣyāṇi kretuñca bhavān tān visṛjatu|
Now when evening had come, the disciples came to him, saying, "This place is desolate, and the hour is already late. Send the crowds away, that they may go into the villages, and buy themselves food."
16 kintu yīśustānavādīt, teṣāṁ gamane prayojanaṁ nāsti, yūyameva tān bhojayata|
But Jesus said to them, "They do not need to go away. You give them something to eat."
17 tadā te pratyavadan, asmākamatra pūpapañcakaṁ mīnadvayañcāste|
And they told him, "We only have here five loaves and two fish."
18 tadānīṁ tenoktaṁ tāni madantikamānayata|
So he said, "Bring them here to me."
19 anantaraṁ sa manujān yavasoparyyupaveṣṭum ājñāpayāmāsa; apara tat pūpapañcakaṁ mīnadvayañca gṛhlan svargaṁ prati nirīkṣyeśvarīyaguṇān anūdya bhaṁktvā śiṣyebhyo dattavān, śiṣyāśca lokebhyo daduḥ|
Then he commanded the crowds to sit down on the grass; and he took the five loaves and the two fish, and looking up to heaven, he blessed, broke and gave the loaves to the disciples, and the disciples gave to the crowds.
20 tataḥ sarvve bhuktvā paritṛptavantaḥ, tatastadavaśiṣṭabhakṣyaiḥ pūrṇān dvādaśaḍalakān gṛhītavantaḥ|
And they all ate and were filled, and they took up twelve baskets full of that which remained left over from the broken pieces.
21 te bhoktāraḥ strīrbālakāṁśca vihāya prāyeṇa pañca sahasrāṇi pumāṁsa āsan|
Now those who ate were about five thousand men, besides women and children.
22 tadanantaraṁ yīśu rlokānāṁ visarjanakāle śiṣyān taraṇimāroḍhuṁ svāgre pāraṁ yātuñca gāḍhamādiṣṭavān|
And immediately he made the disciples get into the boat and to go ahead of him to the other side, while he sent the crowds away.
23 tato lokeṣu visṛṣṭeṣu sa vivikte prārthayituṁ girimekaṁ gatvā sandhyāṁ yāvat tatraikākī sthitavān|
And after he had sent the crowds away, he went up into the mountain by himself to pray. When evening had come, he was there alone.
24 kintu tadānīṁ sammukhavātatvāt saritpate rmadhye taraṅgaistaraṇirdolāyamānābhavat|
But the boat was now in the middle of the sea, battered by the waves, for the wind was against it.
25 tadā sa yāminyāścaturthaprahare padbhyāṁ vrajan teṣāmantikaṁ gatavān|
And in the watch between three and six in the morning, he came to them, walking on the sea.
26 kintu śiṣyāstaṁ sāgaropari vrajantaṁ vilokya samudvignā jagaduḥ, eṣa bhūta iti śaṅkamānā uccaiḥ śabdāyāñcakrire ca|
And when the disciples saw him walking on the sea, they were troubled, saying, "It's a ghost." and they screamed with fear.
27 tadaiva yīśustānavadat, susthirā bhavata, mā bhaiṣṭa, eṣo'ham|
But immediately Jesus spoke to them, saying "Cheer up. It is I. Do not be afraid."
28 tataḥ pitara ityuktavān, he prabho, yadi bhavāneva, tarhi māṁ bhavatsamīpaṁ yātumājñāpayatu|
Peter answered him and said, "Lord, if it is you, command me to come to you on the waters."
29 tataḥ tenādiṣṭaḥ pitarastaraṇito'varuhya yīśerantikaṁ prāptuṁ toyopari vavrāja|
He said, "Come." Peter stepped down from the boat, and walked on the water and went toward Jesus.
30 kintu pracaṇḍaṁ pavanaṁ vilokya bhayāt toye maṁktum ārebhe, tasmād uccaiḥ śabdāyamānaḥ kathitavān, he prabho, māmavatu|
But when he saw the strong wind, he was afraid, and beginning to sink, he yelled, saying, "Lord, save me."
31 yīśustatkṣaṇāt karaṁ prasāryya taṁ dharan uktavān, ha stokapratyayin tvaṁ kutaḥ samaśethāḥ?
Immediately Jesus stretched out his hand, took hold of him, and said to him, "You of little faith, why did you doubt?"
32 anantaraṁ tayostaraṇimārūḍhayoḥ pavano nivavṛte|
When they got up into the boat, the wind ceased.
33 tadānīṁ ye taraṇyāmāsan, ta āgatya taṁ praṇabhya kathitavantaḥ, yathārthastvameveśvarasutaḥ|
Those who were in the boat worshiped him, saying, "You are truly the Son of God."
34 anantaraṁ pāraṁ prāpya te gineṣarannāmakaṁ nagaramupatasthuḥ,
When they had crossed over, they came to the land of Gennesaret.
35 tadā tatratyā janā yīśuṁ paricīya taddeśsya caturdiśo vārttāṁ prahitya yatra yāvantaḥ pīḍitā āsan, tāvataeva tadantikamānayāmāsuḥ|
When the people of that place recognized him, they sent into all that surrounding region, and brought to him all who were sick,
36 aparaṁ tadīyavasanasya granthimātraṁ spraṣṭuṁ vinīya yāvanto janāstat sparśaṁ cakrire, te sarvvaeva nirāmayā babhūvuḥ|
and they begged him that they might just touch the fringe of his garment. And all who touched it were healed.

< mathiḥ 14 >