< mārkaḥ 10 >

1 anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pāre yihūdāpradeśa upasthitavān, tatra tadantike lokānāṁ samāgame jāte sa nijarītyanusāreṇa punastān upadideśa|
He arose from there and came into the borders of Judea and beyond the Jordan. Crowds came together to him again. As he usually did, he was again teaching them.
2 tadā phirūśinastatsamīpam etya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na veti?
Pharisees came to him testing him, and asked him, "Is it lawful for a man to divorce his wife?"
3 tataḥ sa pratyavādīt, atra kāryye mūsā yuṣmān prati kimājñāpayat?
He answered, "What did Moses command you?"
4 ta ūcuḥ tyāgapatraṁ lekhituṁ svapatnīṁ tyaktuñca mūsā'numanyate|
They said, "Moses allowed a certificate of divorce to be written, and to divorce her."
5 tadā yīśuḥ pratyuvāca, yuṣmākaṁ manasāṁ kāṭhinyāddheto rmūsā nideśamimam alikhat|
But Jesus said to them, "Because of your hardness of heart, he wrote you this commandment.
6 kintu sṛṣṭerādau īśvaro narān puṁrūpeṇa strīrūpeṇa ca sasarja|
But from the beginning of the creation, he made them male and female.
7 "tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsakto bhaviṣyati,
For this cause a man will leave his father and mother, and will join to his wife,
8 tau dvāv ekāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ekāṅgau|
and the two will become one flesh, so that they are no longer two, but one flesh.
9 ataḥ kāraṇād īśvaro yadayojayat kopi narastanna viyejayet|
What therefore God has joined together, let no one separate."
10 atha yīśu rgṛhaṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ|
In the house, the disciples asked him again about the same matter.
11 tataḥ sovadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyena vyabhicārī bhavati|
He said to them, "Whoever divorces his wife, and marries another, commits adultery against her.
12 kācinnārī yadi svapatiṁ hitvānyapuṁsā vivāhitā bhavati tarhi sāpi vyabhicāriṇī bhavati|
If she herself divorces her husband, and marries another, she commits adultery."
13 atha sa yathā śiśūn spṛśet, tadarthaṁ lokaistadantikaṁ śiśava ānīyanta, kintu śiṣyāstānānītavatastarjayāmāsuḥ|
They were bringing to him little children, that he should touch them, but the disciples rebuked them.
14 yīśustad dṛṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata etādṛśā īśvararājyādhikāriṇaḥ|
But when Jesus saw it, he was moved with indignation, and said to them, "Allow the little children to come to me. Do not forbid them, for the Kingdom of God belongs to such as these.
15 yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gṛhlīyāt sa kadāpi tadrājyaṁ praveṣṭuṁ na śaknoti|
Truly I tell you, whoever will not receive the Kingdom of God like a little child, he will in no way enter into it."
16 ananataraṁ sa śiśūnaṅke nidhāya teṣāṁ gātreṣu hastau dattvāśiṣaṁ babhāṣe|
And he took them in his arms, laying his hands on them, and blessed them.
17 atha sa vartmanā yāti, etarhi jana eko dhāvan āgatya tatsammukhe jānunī pātayitvā pṛṣṭavān, bhoḥ paramaguro, anantāyuḥ prāptaye mayā kiṁ karttavyaṁ? (aiōnios g166)
As he was going out into the way, one ran to him, knelt before him, and asked him, "Good Teacher, what must I do that I may inherit everlasting life?" (aiōnios g166)
18 tadā yīśuruvāca, māṁ paramaṁ kuto vadasi? vineśvaraṁ kopi paramo na bhavati|
Jesus said to him, "Why do you call me good? No one is good except one—God.
19 parastrīṁ nābhigaccha; naraṁ mā ghātaya; steyaṁ mā kuru; mṛṣāsākṣyaṁ mā dehi; hiṁsāñca mā kuru; pitarau sammanyasva; nideśā ete tvayā jñātāḥ|
You know the commandments: 'Do not commit adultery,' 'Do not murder,' 'Do not steal,' 'Do not give false testimony,' 'Do not defraud,' 'Honor your father and mother.'"
20 tatastana pratyuktaṁ, he guro bālyakālādahaṁ sarvvānetān ācarāmi|
And he said to him, "Teacher, I have kept all these things from my youth."
21 tadā yīśustaṁ vilokya snehena babhāṣe, tavaikasyābhāva āste; tvaṁ gatvā sarvvasvaṁ vikrīya daridrebhyo viśrāṇaya, tataḥ svarge dhanaṁ prāpsyasi; tataḥ param etya kruśaṁ vahan madanuvarttī bhava|
Jesus looking at him loved him, and said to him, "One thing you lack. Go, sell whatever you have, and give to the poor, and you will have treasure in heaven; and come, follow me, taking up the cross."
22 kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇo duḥkhitaśca san jagāma|
But his face fell at that saying, and he went away sorrowful, for he was one who had great possessions.
23 atha yīśuścaturdiśo nirīkṣya śiṣyān avādīt, dhanilokānām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
Jesus looked around, and said to his disciples, "How difficult it is for those who have riches to enter into the Kingdom of God."
24 tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, he bālakā ye dhane viśvasanti teṣām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|
The disciples were amazed at his words. But Jesus answered again and said to them, "Children, how hard it is for those who trust in riches to enter the kingdom of God.
25 īśvararājye dhanināṁ praveśāt sūcirandhreṇa mahāṅgasya gamanāgamanaṁ sukaraṁ|
It is easier for a camel to go through a needle's eye than for a rich person to enter into the Kingdom of God."
26 tadā śiṣyā atīva vismitāḥ parasparaṁ procuḥ, tarhi kaḥ paritrāṇaṁ prāptuṁ śaknoti?
They were exceedingly astonished, saying to him, "Then who can be saved?"
27 tato yīśustān vilokya babhāṣe, tan narasyāsādhyaṁ kintu neśvarasya, yato hetorīśvarasya sarvvaṁ sādhyam|
Jesus, looking at them, said, "With humans it is impossible, but not with God, for all things are possible with God."
28 tadā pitara uvāca, paśya vayaṁ sarvvaṁ parityajya bhavatonugāmino jātāḥ|
Peter began to tell him, "Look, we have left everything, and have followed you."
29 tato yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yo janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā
Jesus said, "Truly I tell you, there is no one who has left house, or brothers, or sisters, or mother, or father, or children, or land, for my sake, and for the sake of the gospel,
30 gṛhabhrātṛbhaginīpitṛmātṛpatnīsantānabhūmīnāmiha śataguṇān pretyānantāyuśca na prāpnoti tādṛśaḥ kopi nāsti| (aiōn g165, aiōnios g166)
but he will receive one hundred times more now in this time, houses, brothers, sisters, mothers, children, and land, with persecutions; and in the age to come, everlasting life. (aiōn g165, aiōnios g166)
31 kintvagrīyā aneke lokāḥ śeṣāḥ, śeṣīyā aneke lokāścāgrā bhaviṣyanti|
But many who are first will be last; and the last first."
32 atha yirūśālamyānakāle yīśusteṣām agragāmī babhūva, tasmātte citraṁ jñātvā paścādgāmino bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gṛhītvā svīyaṁ yadyad ghaṭiṣyate tattat tebhyaḥ kathayituṁ prārebhe;
They were on the way, going up to Jerusalem; and Jesus was going in front of them, and they were amazed; and those who followed were afraid. He again took the twelve, and began to tell them the things that were going to happen to him.
33 paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca kareṣu samarpayiṣyate; te ca vadhadaṇḍājñāṁ dāpayitvā paradeśīyānāṁ kareṣu taṁ samarpayiṣyanti|
"Look, we are going up to Jerusalem. The Son of Man will be delivered to the chief priests and the scribes. They will condemn him to death, and will deliver him to foreigners.
34 te tamupahasya kaśayā prahṛtya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tṛtīyadine protthāsyati|
They will mock him, spit on him, scourge him, and kill him. After three days he will rise again."
35 tataḥ sivadeḥ putrau yākūbyohanau tadantikam etya procatuḥ, he guro yad āvābhyāṁ yāciṣyate tadasmadarthaṁ bhavān karotu nivedanamidamāvayoḥ|
James and John, the sons of Zebedee, came near to him, and said to him, "Teacher, we want you to do for us whatever we will ask."
36 tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ?
He said to them, "What do you want me to do for you?"
37 tadā tau procatuḥ, āvayorekaṁ dakṣiṇapārśve vāmapārśve caikaṁ tavaiśvaryyapade samupaveṣṭum ājñāpaya|
They said to him, "Grant to us that we may sit, one at your right hand, and one at your left hand, in your glory."
38 kintu yīśuḥ pratyuvāca yuvāmajñātvedaṁ prārthayethe, yena kaṁsenāhaṁ pāsyāmi tena yuvābhyāṁ kiṁ pātuṁ śakṣyate? yasmin majjanenāhaṁ majjiṣye tanmajjane majjayituṁ kiṁ yuvābhyāṁ śakṣyate? tau pratyūcatuḥ śakṣyate|
But Jesus said to them, "You do not know what you are asking. Are you able to drink the cup that I drink, or to be baptized with the baptism that I am baptized with?"
39 tadā yīśuravadat yena kaṁsenāhaṁ pāsyāmi tenāvaśyaṁ yuvāmapi pāsyathaḥ, yena majjanena cāhaṁ majjiyye tatra yuvāmapi majjiṣyethe|
And they said to him, "We are able." And Jesus said to them, "You will drink the cup I drink, and you will be baptized with the baptism that I am baptized with;
40 kintu yeṣāmartham idaṁ nirūpitaṁ, tān vihāyānyaṁ kamapi mama dakṣiṇapārśve vāmapārśve vā samupaveśayituṁ mamādhikāro nāsti|
but to sit at my right hand and at my left hand is not mine to give, but for whom it has been prepared."
41 athānyadaśaśiṣyā imāṁ kathāṁ śrutvā yākūbyohanbhyāṁ cukupuḥ|
When the ten heard it, they began to be indignant towards James and John.
42 kintu yīśustān samāhūya babhāṣe, anyadeśīyānāṁ rājatvaṁ ye kurvvanti te teṣāmeva prabhutvaṁ kurvvanti, tathā ye mahālokāste teṣām adhipatitvaṁ kurvvantīti yūyaṁ jānītha|
Jesus summoned them, and said to them, "You know that they who are recognized as rulers over the nations lord it over them, and their great ones exercise authority over them.
43 kintu yuṣmākaṁ madhye na tathā bhaviṣyati, yuṣmākaṁ madhye yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sevako bhaviṣyati,
But it will not be so among you, but whoever wants to become great among you must be your servant.
44 yuṣmākaṁ yo mahān bhavitumicchati sa sarvveṣāṁ kiṅkaro bhaviṣyati|
And whoever wants to be first among you must be slave of all.
45 yato manuṣyaputraḥ sevyo bhavituṁ nāgataḥ sevāṁ karttāṁ tathānekeṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ|
For the Son of Man also did not come to be served, but to serve, and to give his life as a ransom for many."
46 atha te yirīhonagaraṁ prāptāstasmāt śiṣyai rlokaiśca saha yīśo rgamanakāle ṭīmayasya putro barṭīmayanāmā andhastanmārgapārśve bhikṣārtham upaviṣṭaḥ|
They came to Jericho. As he went out from Jericho, with his disciples and a large crowd, Bartimaeus, the son of Timaeus, a blind beggar, was sitting by the road.
47 sa nāsaratīyasya yīśorāgamanavārttāṁ prāpya procai rvaktumārebhe, he yīśo dāyūdaḥ santāna māṁ dayasva|
When he heard that it was Jesus the Nazarene, he began to cry out, and say, "Jesus, Son of David, have mercy on me."
48 tatoneke lokā maunībhaveti taṁ tarjayāmāsuḥ, kintu sa punaradhikamuccai rjagāda, he yīśo dāyūdaḥ santāna māṁ dayasva|
Many rebuked him, that he should be quiet, but he shouted all the louder, "Son of David, have mercy on me."
49 tadā yīśuḥ sthitvā tamāhvātuṁ samādideśa, tato lokāstamandhamāhūya babhāṣire, he nara, sthiro bhava, uttiṣṭha, sa tvāmāhvayati|
Jesus stood still, and said, "Call him." They called the blind man, saying to him, "Cheer up. Get up. He is calling you."
50 tadā sa uttarīyavastraṁ nikṣipya protthāya yīśoḥ samīpaṁ gataḥ|
He, casting away his coat, jumped up, and came to Jesus.
51 tato yīśustamavadat tvayā kiṁ prārthyate? tubhyamahaṁ kiṁ kariṣyāmī? tadā sondhastamuvāca, he guro madīyā dṛṣṭirbhavet|
Jesus asked him, "What do you want me to do for you?" The blind man said to him, "Rabboni, that I may see again."
52 tato yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dṛṣṭiṁ prāpya pathā yīśoḥ paścād yayau|
Jesus said to him, "Go your way. Your faith has made you well." And immediately he received his sight, and followed him on the road.

< mārkaḥ 10 >